SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ दर्शनविधिः . . . महाभारतम् यश्च धर्मात्प्रविचलेल्लोके कश्चन मानवः । व्यवहारदर्शने वैन्यस्य प्रतिज्ञा निग्राह्यास्ते स्वबाहुभ्यां शश्वद्धर्ममवेक्षता ।। सुसूक्ष्मा मे समुत्पन्ना बुद्धिर्धर्मार्थदर्शिनी । प्रतिज्ञा चाधिरोहस्व मनसा कर्मणा गिरा। अनया किं मया कार्य तन्मे तत्वेन शंसत ॥ पालयिष्याम्यहं भौमं ब्रह्म इत्येव चासकृत् । यन्मां भवन्तो वक्ष्यन्ति कार्यमर्थसमन्वितम् । यश्चात्र धर्मो नित्योक्तो दण्डनीतिव्यपाश्रयः। तदह वै करिष्यामि नात्र कायो विचारणा ॥ वमशङ्कः करिष्यामि स्ववशो न कदाचन ॥ तमूचुस्तत्र देवास्ते ते चैव परमर्षयः ।। अदण्डया मे द्विजाश्चेति प्रतिजानीहि हे विभो। नियतो यत्र धर्मो वै तमशङ्कः समाचर ॥ | लोकं च संकरात्कृत्स्नं त्राताऽस्मीति परंतप ।। प्रियाप्रिये परित्यज्य समः सर्वेषु जन्तुषु । वैन्यस्ततस्तानुवाच देवानृषिपुरोगमान् ।.. कामं क्रोधं च लोभं च मानं चोत्सृज्य दूरतः॥ ब्राह्मणा मे महाभागा नमस्याः पुरुषर्षभाः ॥ (१) भा.१२।५९।१०१-११०. एवमस्त्विति वैन्यस्तु तैरुक्तो ब्रह्मवादिभिः॥ क्रिया बृहद्यमः वादिनोर्मध्ये कदा कतरेण प्रमाणोपन्यासः कर्तव्यः साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः। । पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः ॥ (१) बृयस्मृ.५।२५-२६.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy