________________
१६
व्यवहारकाण्डम्
यः संख्याव्यवहारविस्तरगतौ योऽष्टादशाख्यैः पदैः । रासीच्चतुर्मुख इति स च स्वयंभूरतो यतस्तस्योत्पत्तेः कर्ता द्वात्रिंशच्छतभेदभिन्नपदकैरुक्तश्च तन्निर्णयः। कश्चिदन्यो न वर्तते । भगवानिति पूजापदम् । प्रादुः सोऽस्मिन्नेव महर्षिनारदकृते शास्त्रे परं नापरे प्रकाशार्थः। आसीदिति भूतकालपर्यायः । प्रादुरासीत् कल्याणोऽवददेतदत्र भुवनेऽप्यर्धा विधायाङ्गुलिम् ॥ प्रकाश आसीदिति । चतुर्मुख इति रूपनिर्देशः । स च दृष्ट्वाऽसहायरचितं नारदभाष्यं कुलेखकैर्धष्टम् । स्वयम्भूः प्रजापतिर्ब्रह्मा । स चास्याज्ञाततमसान्धस्य कल्याणेन क्रियते प्राक्तनमेतद्विशोध्य पुनः॥ जगतस्तत्स्वयमशीतिशतसहस्रं धर्मव्यवस्थास्थितिज्ञापकं तस्मिन् शतसहस्रोपनिबद्ध ग्रन्थराशौ आद्यः श्लोको.
शास्त्रं कृत्वा सदाचारसंव्यवहारप्रकाशकमुद्योतकमकरोत् । ऽयं व्याख्यायते-आसीदिदं तमोभूतमित्यादि । तत्र आ
तस्माच्छास्त्राद्यवहाराध्याय एवायमिति सुप्रपञ्चितोऽमि
हितः सर्वलोकोपकारित्वात् नारदमहर्षिणा। अस्यासीदिति भूतकालप्रत्ययेन प्रागवस्था जगतो निर्दिश्यते।
यमाद्यः श्लोकः-धर्मैकताना इति । . अभा.१,२. तमोभूतमित्यलक्षरूपत्वात् तम एवेदमिति जगदभिसंब
(२) नारदश्च स्मरति । 'शतसहस्रोऽयं ग्रन्थः ध्यते । अमुमेवार्थ स्फुटं चिकीर्षुराह-न प्राज्ञायत किं- प्रजापतिना कृतस्ततः स मन्वादिभिः क्रमेण संक्षिप्त चनेति । तस्मिंस्तमोभूते जगति स्वयंभूर्भगवान् प्रादु. | इति ।
. मेधा.११५८