________________
व्यवहारस्वरूपम्
विभ्रमश्चैव मन्त्रस्य सिध्यसिध्योश्च यत्फलम् ॥ अर्थस्य काले दानं च व्यसने चाप्रसङ्गिता ।। संधिश्च त्रिविधाभिख्यो हीनो मध्यस्तथोत्तमः । तथा राजगुणाश्चैव सेनापतिगुणाश्च ह। भयसत्कारवित्ताख्यं कात्स्न्येन परिवर्णितम् ॥ कारणं च त्रिवर्गस्य गुणदोषास्तथैव च ॥ यात्राकालाश्च चत्वारस्त्रिवर्गस्य च विस्तरः । दुश्चेष्टितं च विविधं वृत्तिश्चैवानुवर्तिनाम् । . विजयो धर्मयुक्तश्च तथार्थविजयश्च ह ॥ शकितत्वं च सर्वस्य प्रमादस्य च वर्जनम् ॥ आसुरश्चैव विजयस्तथा कात्स्न्येन वर्णितः।
अलब्धलाभो लब्धस्य तथैव च विवर्धनम्। लक्षणं पञ्चवर्गस्य त्रिविधं चात्र वर्णितम् ॥ प्रदानं च विवृद्धस्य पात्रेभ्यो विधिवत्ततः ॥ प्रकाशश्चाप्रकाशश्च दण्डोऽथ परिशब्दितः । विसर्गोऽर्थस्य धर्मार्थ कामहैतुकमुच्यते। . प्रकाशोऽष्टविधस्तत्र गुह्यश्च बहुविस्तरः ॥.. चतुर्थ व्यसनाघाते तथैवात्रानुवर्णितम् ॥ . रथा नागा हयाश्चैव पादाताश्चैव पाण्डष । क्रोधजानि तथोग्राणि कामजानि तथैव च । विष्टिनावश्चराश्चैव देशिका इति चाष्टमम् ।। दशोक्तानि कुरुश्रेष्ठ व्यसनान्यत्र चैव ह ॥ अङ्गान्येतानि कौरव्य प्रकाशानि बलस्य तु । मृगयाक्षास्तथा पानं स्त्रियश्च भरतर्षभ ।.. जङ्गमाजङ्गमाश्चोक्ताश्चूर्णयोगा विषादयः॥ कामजान्याहुराचार्याः प्रोक्तानीह स्वयम्भुवा ।। स्पर्श चाभ्यवहार्ये चाप्युपांशुर्विविधः स्मृतः। वाक्पारुष्यं तथोग्रत्वं दण्डपारुष्यमेव च ।। अरिमित्र उदासीन इत्येतेऽप्यनुवर्णिताः ॥ आत्मनो निग्रहस्त्यागो ह्यर्थदूषणमेव च ॥ कृत्स्ना मार्गगुणाश्चैव तथा भूमिगुणाश्च ह। यन्त्राणि विविधान्येव क्रियास्तेषां च वर्णिताः। आत्मरक्षणमाश्वासः सर्गाणां चान्ववेक्षणम् ॥ अवमर्दः प्रतीघातः केतनानां च भञ्जनम् ।। कल्पना विविधाश्चापि नृनागरथवाजिनाम् । चैत्यद्रुमावमर्दश्च रोधः कर्मानुशासनम् । व्यूहाश्च विविधाभिख्या विचित्रं युद्धकौशलम्॥ अपस्करोऽथ वसनं तथोपायाश्च वर्णिताः॥ उत्पाताश्च निपाताश्च सुयुद्धं सुपलायितम् । पणवानकशंखानां भेरीणां च युधिष्ठिर । शस्त्राणां पालनं ज्ञानं तथैव भरतर्षभ । उपार्जनं च द्रव्याणां परिमर्दश्च तानि षट् ॥ बलव्यसनयुक्तं च तथैव बलहर्षणम् ।
लब्धस्य च प्रशमनं सतां चैवामिपूजनम् । पीडा चापदकालश्च पत्तिज्ञानं च पाण्डव ॥ विद्वद्भिरेकीभावश्च दानहोमविधिज्ञता ॥ तथाख्यातविधानं च योगः संचार एव च । मङ्गलालम्भनं चैव शरीरस्य प्रतिक्रिया । .. चोरैराटविकैश्चोप्रैः परराष्ट्रस्य पीडनम् । आहारयोजनं चैव नित्यमास्तिक्यमेव च ॥ अग्निदैर्गरदैश्चैव प्रतिरूपककारकैः।
एकेन च यथोत्थेयं सत्यत्वं मधुरा गिरः। श्रेणिमुख्योपजापेन वीरुधश्छेदनेन च ॥
उत्सवानां समाजानां क्रियाः केतनजास्तथा ॥ दूषणेन च नागानामातङ्कजननेन च ।
प्रत्यक्षाश्च परोक्षाश्च सर्वाधिकरणेष्वथ । आराधनेन भक्तस्य प्रत्ययोपार्जनेन च ।
वृत्तेर्भरतशार्दूल नित्यं चैवान्ववेक्षणम् ॥ सप्ताङ्गस्य च राज्यस्य हासवृद्धिसमञ्जसम् । अदण्डयत्वं च विप्राणां युक्त्या दण्डनिपातनम् । दूतसामर्थ्यसंयोगात्सराष्ट्रस्य विवर्धनम् ॥ अनुजीवी स्वजातिभ्यो गुणेभ्यश्च समुद्भवः। अरिमध्यस्थमित्राणां सम्यक् चोक्तं प्रपश्चनम् । रक्षणं चैव पौराणां राष्ट्रस्य च विवर्धनम् । अवमर्दः प्रतीघातस्तथैव च बलीयसाम् ।। मण्डलस्था च या चिन्ता राजन् द्वादशराजिका।। व्यवहारः सुसूक्ष्मश्च तथा कण्टकशोधनम्। । द्वासप्ततिविधा चैव शरीरस्य प्रतिक्रिया । श्रमो व्यायामयोगश्च त्यागो द्रव्यस्य संग्रहः ॥ देशजातिकुलानां च धर्माः समनुवर्णिताः ॥ अभृतानां च भरणं भूतानां चान्ववेक्षणम्। | धर्मश्चार्थश्च कामश्च मोक्षश्चात्रानुवर्णिताः।