SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ व्यवहारस्वरूपम् वेदाः .. विप्लुते नरलोके वै ब्रह्म चैव ननाश ह। व्यवहारशास्त्रोत्पत्तिः नाशाच्च ब्रह्मणो राजन् धर्मो नाशमथागमत्।। मा नः पथः पित्र्यान्मानवादधि दूरं नैष्ट परावतः। नष्टे ब्रह्मणि धर्मे च देवांस्त्रासः समाविशत्। । हे देवाः मानवात् । मनुः सर्वेषां पिता । तत ते त्रस्ता नरशादूल ब्रह्माणं शरणं ययुः ।। आगतात्पित्र्यात् पिता मनुर्य मार्ग चक्रे तस्मात्पथो प्रसाद्य भगवन्तं ते देवं लोकपितामहम् । मार्गान्नोऽस्मान् मा नैष्ट । मा नयत । अपनयनं मा ऊचुः प्राञ्जलयः सर्वे दुःखवेगसमाहताः ।। कुरुतेत्यर्थः । सर्वदा ब्रह्मचर्याग्निहोत्रादिकर्माणि येन भगवन्नरलोकस्थं ग्रस्तं ब्रह्म सनातनम् । मार्गेण भवन्ति तमेगास्मान्नयत । किंतु दूरं य एत- लोभमोहादिभिर्भावस्ततो नो भयमाविशत् ॥ . द्यतिरिक्तो विप्रकृष्टमार्गोऽस्ति तस्मादधि । अधिकमि ब्रह्मणश्च प्रणाशेन धर्मो व्यनशदीश्वर ।) त्यर्थः । अस्मानपनयत। ऋसा. ततः स्म समतां याता मत्यस्त्रिभुवनेश्वर ॥ महाभारतम् अधो हि वर्षमस्माकं नरास्तूलप्रवर्षिणः। भीष्म उवाच क्रियाव्युपरमात्तेषां ततो गच्छाम संशयम् ॥ नियतस्त्वं नरव्याघ्र शृणु सर्वमशेषतः । अत्र निःश्रेयसं यन्नस्तद् ध्यायस्व पितामह ।। यथा राज्यं समुत्पन्नमादौ कृतयुगेऽभवत् ॥ त्वत्प्रभावसमुत्थोऽसौ स्वभावो नो विनश्यति ॥ न वै राज्यं न राजाऽऽसीत् न च दण्डो न तानुवाच सुरान् सर्वान् स्वयम्भूर्भगवांस्ततः । दाण्डिकः। श्रेयोऽहं चिन्तयिष्यामि व्येतु वो भीः सुरर्षभाः॥ धर्मेणैव प्रजाः सर्वा रक्षन्ति स्म परस्परम् ॥ ततोऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् । पाल्यमानास्तथाऽन्योऽन्यं नरा धर्मेण भारत । यत्र धर्मस्तथैवार्थः कामश्चैवाभिवर्णितः ॥ खेदं परमुपाजग्मुस्ततस्तान मोह आविशत् ।। त्रिवर्ग इति विख्यातो गण एष स्वयम्भुवा । ते मोहवशमापन्ना मनुजा मनुजर्षभ । चतुर्थो मोक्ष इत्येव पृथगर्थः पृथग्गुणः ।। प्रतिपत्तिविमोहाच्च धर्मस्तेषामनीनशत् ।। मोक्षस्यास्ति त्रिवर्गोऽन्यःप्रोक्तः सत्वं रजस्तमः। नष्टायां प्रतिपत्तौ च मोहवश्या नरास्तदा । स्थानं वृद्धिः क्षयश्चैव त्रिवर्गश्चैव दण्डजः॥ लोभस्य वशमापन्नाः सर्वे भरतसत्तम । आत्मा देशश्च कालश्चाप्युपायाः कृत्यमेव च । अप्राप्तस्याभिमर्शन्तु कुर्वन्तो मनुजास्ततः । सहायाः कारणं चैव षड्वर्गो नीतिजः स्मृतः ।। कामो नामापरस्तत्र प्रत्यपद्यत वै प्रभो॥ त्रयी चान्वीक्षिकी चैव वार्ता च भरतर्षभ । तांस्तु कामवशं प्राप्तान रागो नामाभिसंस्पृशत् ।। दण्डनीतिश्च विपुला विद्यास्तत्र निदर्शिताः ॥ रक्ताश्च नाभ्यजानन्त कार्याकार्ये युधिष्ठिर ॥ | अमात्यरक्षा प्रणिधी राजपुत्रस्य लक्षणम् । अगम्यागमनं चैव वाच्यावाच्यं तथैव च। । चारश्च विविधोपायः प्रणिधेयः पृथग्विधः ।। भक्ष्याभक्ष्यं च राजेन्द्र दोषादोषं च नात्यजन् ।। साम भेदः प्रदानं च ततो दण्डश्च पार्थिव । उपेक्षा पञ्चमी चात्र कात्स्न्येन समुदाहृता ॥ (१) ऋसं.८।३०।३. (२) भा.१२१५९।१३.८६. । मन्त्रश्च वर्णितः कृत्स्नस्तथा भेदार्थ एव च।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy