________________
दण्डसंज्ञाः वृद्धहारीतः
निश्चित्य शास्त्रमार्गेण विद्वद्भिः सह पार्थिवः ।। न्यायदण्ड:
गुरूणां तु गुरुं दण्डं पापानां च लघोलघुम् । न्यायेन दण्डनं राज्ञः स्वर्गकीर्तिकरं भवेत् । । व्यवहारान् स्वयं पश्यन् कुर्यात् सद्भिवतोऽअन्यायदण्डनं राज्ञः स्वर्गकीर्तिविनाशनम् ॥
न्वहम् ॥ अदण्डयान् दण्डयन राजा तथा दण्ड्यानद
ब्राह्मणदण्डविचारः . " ण्डयन् ।
'येषु केषु च पापेषु शारीरं दण्डनं स्मृतम् । अयशो महदाप्नोति नरकं चाधिगच्छति ॥
तेषु तेष्वङ्कनेनैव अक्षतो ब्राह्मणो व्रजेत् ॥ - दण्डप्रकाराः । दण्डविवेकः ।। ---- पापानेवाङ्कयित्वाऽस्य मुण्डयित्वा शिरोरुहान् । 'धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा । सर्वस्वहरणं कृत्वा राष्ट्रात् सम्यक् प्रवासयेत् ॥ ज्ञात्वाऽपराधं देशं च जनं कालमथापि वा ॥
अवैष्णवं विकर्मस्थं हरिवासरभोजिनम् । वयः कर्म च वित्तं च दण्डं न्यायेन पातयेत् । ब्राह्मणं गार्दभं यानमारोप्यैव विवासयेत् ॥
(१) वृहास्मृ.७।२०९-२११, उ.२।२७।१७ (अक्षतो
(१).वृहास्मृ.७।१९३,१९४. (२) वृहास्स.७.१९५-१९७.
ब्राह्मणो व्रजेत् ).