________________
व्यवहारकाण्डम् मध्यस्थान सर्वभूतेषु दान्तान् शमपरायणान् । । दण्डो विधात्रा विहितो धर्मार्थों भुवि रक्षितुम् ।। यजन्ते मानवाः केचित्प्रशान्तान् सर्वकर्मसु ॥ | यदि दण्डान्न बिभ्येयुर्वयांसि श्वापदानि च । न हि पश्यामि जीवन्तं लोके कश्चिदहिंसया। अद्युः पशून् मनुष्यांश्च यज्ञार्थानि हवींषि च ॥ सत्वैः सत्वा हि जीवन्ति दुर्बलैर्बलवत्तराः ।। न ब्रह्मचार्यधीयीत कल्याणी न दुहेत गाम् । नकुलो मूषिकानत्ति बिडालो नकुलं तथा। न कन्योद्वहनं गच्छेद्यदि दण्डो न पालयेत् ॥ बिडालमत्ति श्वा राजन् श्वानं व्यालमृगस्तथा ॥ | विष्वग्लोपः प्रवर्तेत भिघेरन् सर्वसेतवः । तानत्ति पुरुषः सर्वान् पश्य कालो यथागतः । ममत्वं न प्रजानीयुर्यदि दण्डो न पालयेत् ॥ प्राणस्यानमिदं सर्व जङ्गमं स्थावरं च यत् ॥ न संवत्सरसत्राणि तिष्ठेयुरकुतोभयाः । विधानं दैवविहितं तत्र विद्वान्न मुह्यति । विधिवद्दक्षिणावन्ति यदि दण्डो न पालयेत् ।। यथा सृष्टोऽसि राजेन्द्र तथा भवितुमर्हसि ॥ चरेयुर्नाश्रमे धर्म यथोक्तं विधिमाश्रिताः । विनीतक्रोधहर्षा हि मन्दा वनमुपाश्रिताः। न विद्यां प्राप्नुयात्कश्चिद्यदि दण्डो न पालयेत् ॥ विना वधं न कुर्वन्ति तापसाः प्राणयापनम् ॥ न चोष्ट्रा न बलीवर्दा नाश्वाश्वतरगर्दभाः । उदके बहवः प्राणाः पृथिव्यां च फलेषु च । युक्ता वहेयुर्यानानि यदि दण्डो न पालयेत् ।। न च कश्चिन्न तान् हन्ति किमन्यत् प्राणयाप- न प्रेष्या वचनं कुर्युन बाला जातु कर्हिचित् ।
नात् ॥ न तिष्ठेयुवती धर्मे यदि दण्डो न पालयेत् ॥ सूक्ष्मयोनीनि भूतानि तर्कगम्यानि कानिचित् ।
दण्डे स्थिताः प्रजाः सर्वा भयं दण्डे विदुर्बुधाः। पक्ष्मणोऽपि निपातेन येषां स्यात्स्कन्धपर्ययः ॥
दण्डे स्वर्गों मनुष्याणां लोकोऽयं सुप्रतिष्ठितः ।। प्रामान्निष्क्रम्य मुनयो विगतक्रोधमत्सराः ।
न तत्र कूटं पापं वा वश्चना वाऽपि दृश्यते । वने कुटुम्बधर्माणो दृश्यन्ते परिमोहिताः ॥
यत्र दण्डः सुविहितश्चरत्यरिविनाशनः ॥ भूमिं भित्वौषधीश्छित्वा वृक्षादीनण्डजान |
हविः श्वा प्रलिहेदृष्ट्वा दण्डश्चेन्नोद्यतो भवेत् ।
पशून् । मनुष्यास्तन्वते यज्ञास्ते स्वर्ग प्राप्नुवन्ति च ॥
हरेत्काकः पुरोडाशं यदि दण्डो न पालयेत् ॥
यदिदं धर्मतो राज्यं विहितं यद्यधर्मतः। दण्डनीत्यां प्रणीतायां सर्वे सिद्धयन्त्युपक्रमाः। कौन्तेय सर्वभूतानां तत्र मे नास्ति संशयः ।।
कार्यस्तत्र न शोको वै भुक्ष्व भोगान् यजस्व च ॥ दण्डश्चेन्न भवेल्लोके विनश्येयुरिमाः प्रजाः ।
सुखेन धर्म श्रीमन्तश्चरन्ति शुचिवाससः । जले मत्स्यानिवाभक्ष्यन् दुर्बलान् बलवत्तराः ॥
संवर्षन्तः फलैर्दानैर्भुञ्जानाश्चान्नमुत्तमम् ।। सत्यं चेदं ब्रह्मणा पूर्वमुक्तं दण्डः प्रजा रक्षति
अर्थे सर्वे समारम्भाः समायत्ता न संशयः । साधु नीतः । पश्यामयश्च प्रतिशाम्य भीताः
स च दण्डे समायत्तः पश्य दण्डस्य गौरवम् । संतर्जिता दण्डभयाज्ज्वलन्ति ।
लोकयात्रार्थमेवेह धर्मप्रवचनं कृतम् । अन्धं तम इवेदं स्यान्न प्राज्ञायत किञ्चन ।
- अहिंसाऽसाधुहिंसेति श्रेयान् धर्मपरिग्रहः ॥ . दण्डश्चेन्न भवेल्लोके विभजन साध्वसाधुनी ॥ नात्यन्तं गुणवत्किश्चिन्न चाप्यत्यन्तनिर्गुणम् । येऽपि संभिन्नमर्यादा नास्तिका वेदनिन्दकाः। उभयं सर्वकार्येषु दृश्यते साध्वसाधु वा ।। तेऽपि भोगाय कल्पन्ते दण्डेनाशु निपीडिताः॥ पशूनां वृषणं छित्वा ततो भिन्दन्ति मस्तकम् । सर्वो दण्डजितो लोको दुर्लभो हि शुचिर्जनः । वहन्ति बहवो भारान् बन्नन्ति दमयन्ति च ।। दण्डस्य हि भयाद्भीतो भोगायैव प्रवर्तते ॥ एवं पर्याकुले लोके वितथैर्जर्जरीकृते । चातुर्वर्ण्यप्रमोदाय सुनीतिनयनाय च ।
तैस्तैायैर्महाराज पुराणं धर्ममाचर ।। .