SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् उपायाश्चार्थलिप्सा च विविधा भूरिदक्षिण॥ | चातुर्वर्ण्य तथैवात्र चातुर्विद्यं च कीर्तितम् ॥ मुलकर्मक्रिया चात्र मायायोगश्च वर्णितः । इतिहासाश्च वेदाश्च न्यायः कृत्स्नश्च वर्णितः । दूषणं स्रोतसां चैव वर्णितं चास्थिराम्भसाम् ॥ तपो ज्ञानमहिंसा च सत्यासत्येन यः परः ।। यैर्यैरुपायैर्लोकस्तु न चलेदार्यवर्त्मनः। वृद्धोपसेवा दानं च शौचमुत्थानमेव च । तत्सर्व राजशार्दूल नीतिशास्त्रेऽभिवर्णितम् ।। सर्वभूतानुकम्पा च सर्वमत्रोपवर्णितम् ॥ एतत्कृत्वा शुभं शास्त्रं ततः स भगवान् प्रभुः । भुवि चाधोगतं यच्च तच्च सर्व समर्पितम् । देवानुवाच संहृष्टः सर्वान् शक्रपुरोगमान् ॥ तस्मिन् पैतामहे शास्त्रे पाण्डवैतन्न संशयः ।। उपकाराय लोकस्य त्रिवर्गस्थापनाय च । तस्य प्रशासतो राज्यं धर्मेणामित्रघातिनः । नवनीतं सरस्वत्या बुद्धिरेषा प्रभाविता ।। नानृता वाक् समभवन् मनो दुष्टं न चाभवत्। दण्डेन सहिता ह्येषा लोकरक्षणकारिका । न च कायेन कृतवान् स पापं परमण्वपि । निग्रहानुग्रहरता लोकाननुचरिष्यति ॥ ये हि ते ऋषयः ख्याताः सप्त चित्रशिखण्डिनः।। दण्डेन नीयते चेदं दण्डं नयति वा पुनः । तैरेकमतिभिर्भूत्वा यत्प्रोक्तं शास्त्रमुत्तमम् । दण्डनीतिरिति ख्याता त्रीन् लोकानभिवर्तते॥ वेदैश्चतुर्भिः समितं कृतं मेरौ महागिरौ । षाड्गुण्यगुणसारैषा स्थास्यत्यग्रे महात्मसु । आस्यैः सप्तभिरुद्गीण लोकधर्ममनुत्तमम् । धर्मार्थकाममोक्षाश्च सकला ह्यत्र शब्दिताः ॥ मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः ।। ततस्तां भगवान् नीतिं पूर्व जग्राह शंकरः। वसिष्ठश्च महातेजास्ते हि चित्रशिखण्डिनः । बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः ।। सप्त प्रकृतयो ह्येतास्तथा स्वायम्भुवोष्टमः ।। प्रजानामायुषोहीसं विज्ञाय भगवान् शिवः । एताभिधीयते लोकस्ताभ्यः शास्त्रं विनिसृतम् । संचिक्षेप ततः शास्त्रं महास्वं ब्रह्मणा कृतम् ।। एकाग्रमनसो दान्ता मुनयः संयमे रताः ।। वैशालाक्षमिति प्रोक्तं तदिन्द्रः प्रत्यपद्यत । भूतभव्यभविष्यज्ञाः सत्यधर्मपरायणाः । दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः ।। इदं श्रेय इदं ब्रह्म इदं हितमनुत्तमम् ॥ भगवानपि तच्छास्त्रं संचिक्षेप पुरन्दरः । लोकान संचिन्त्य मनसा ततः शास्त्रं प्रचक्रिरे । सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् ॥ तत्र धर्मार्थकामा हि मोक्षः पश्चाच्च कीर्तितः ॥ अध्यायानां सहस्रेस्तु त्रिभिरेव बृहस्पतिः। मर्यादा विविधाश्चैव दिवि भूमौ च संस्थिताः । संचिक्षेपेश्वरो बुद्धया बार्हस्पत्यं तदुच्यते ।। आराध्य तपसा देवं हरिं नारायणं प्रभुम् ।। अध्यायानां सहस्रण काव्यः संक्षेपमब्रवीत् । दिव्यं वर्षसहस्रं वै सर्वे ते ऋषिभिः सह । तच्छास्त्रममितप्रज्ञो योगाचार्यो महायशाः ।। नारायणानुशास्ता हि तदा देवी सरस्वती ॥ एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः । विवेश तानृषीन् सर्वान् लोकानां हितकाम्यया। संक्षिप्तमायुर्विज्ञाय मानां हासमेव च ।। ततः प्रवर्तिता सम्यक् तपोविद्भिर्द्विजातिभिः । महत्त्वात्तस्य दण्डस्य नीतिर्विस्पष्टलक्षणा । शब्दे चार्थे च हेतौ च एषा प्रथमसर्गजा । नयचारश्च विपुलो येन सर्वमिदं ततम् ॥ आदावेव हि तच्छास्त्रमोंकारखरपूजितम् ॥ आगमश्च पुराणानां महर्षीणां च संभवः। ऋषिभिः श्रावितं यत्र तत्र कारणिको ह्यसौ । तीर्थवंशश्च वंशश्च नक्षत्राणां युधिष्ठिर ।। ततः प्रसन्नो भगवाननिर्दिष्टशरीरगः। सकलं चातुराश्रम्यं चातुर्होत्रं तथैव च। ऋषीनुवाच तान् सर्वान् अदृश्यः पुरुषोत्तमः ।। (१) भा.१२।५९।१३८-१४३. (१) भा.१२।३३५।२६-५५.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy