________________
व्यवहारकाण्डम् तदष्टभिस्तु बालागं लीक्षा बालाप्रकाष्टभिः। केन वंशः । निवर्तनं विंशतिसंख्यवंशैस्तथैव लीक्षाष्टभिस्तु जूका स्याज्जूकाष्टगुणितो यवः॥ रज्जुर्गजदण्डदीर्घः ॥ यवोदरैः षड्गुणा सप्तभिर्वाधमादिकम् । आ संधेर्बद्धमुष्टिस्तु करोऽर (ती ? तिन) रुदाक्रमादष्टगुणैर्वाथ मानाङ्गुलमिति स्मृतम् ॥ हृतः । स एवारणिरुद्दिष्टास्याष्टौ चेदाकनिष्ठिका ।। श्वेतशाली महाशाली रक्तशाली तथव च । प्रादेशतालगोकर्णवितस्त्यः स्युर्यथाक्रमम् । सौगन्धिशेमराली च शाली पञ्चविधा स्मृता । तर्जन्यादिकनिष्ठान्तमगुष्ठाग्रात् प्रसारिताः॥ क्षुण्णे सिता स्मृता शाली रक्तो व्रीहिरुदाहृतः। मानागुलैः केवलमेव कुर्याद्देवालयादीनि तासामुदरविस्तारैरपि मानागुलं स्मृतम् ॥ गृहाणि वा नृणाम् । कुण्डादिकानामथ मण्डलानां । शाल्यायतैत्रिभिस्तैश्च साधै स्तैर्वेदसंमितेः।। सर्वत्र मात्रागुलमिष्यते बुधैः ॥ . मानागुलो न चाप्येव कनिष्ठादीनि कल्पयेत् ।। याने च शयने किष्कुः प्राजापत्यं विमानके । र (त्न? क्त) शाल्यायतं तेषु द्विगुणं वा त्रिमा- आरामोद्यानकादौ तु प्राजापत्यकरं स्मृतम् ॥ त्रकम् । चतुस्त्रिंशद्विधं दुष्टमेवं मानाङ्गुलं बुधैः ।। वास्तूनां च धनुर्मुष्टिामादीनामियं तु वा । तद्भर्तुर्दक्षिणकरमध्यमामध्यपर्वणः (?)। वापीकूपादिमार्गादौ ग्रामादीनां धनुग्रहम् ।। दैध्य मात्राङ्गलं श्रेष्ठं नीचं तद्वयाससंमितम् ।। विप्रादीनां करौ द्वौ द्वौ प्रकीर्णकधनुर्घहौ ॥ इत्थं मात्राङ्गुलं शिल्पशास्त्रज्ञैरीरितं द्विधा । वैपुल्यचापमुष्टयाख्यौ स्यातां भवनमापने ।। अगुलत्रितया मुष्टिर्वितस्तिादशाङ्गुलिः ॥
प्राजापत्त्याख्यवैदेहौ किष्कुप्राच्यौ च तत्क्रमात् । तवयं हस्तमुद्दिष्टं तच्च किष्कुरिति स्मृतम् ।
सर्वेषां सर्ववस्तूनां किष्कुरेवाथवा मतः ॥ एकैकागुलवृध्यातो भवन्त्यष्टी कराः स्फुटम् ॥
धनुर्ग्रहप्रकीर्णाद्या द्विजानां गृहमापने । प्राजापत्यं धनुर्मुष्टिश्चापग्रहमतः परम् ।।
वैपुल्यं च धनुर्मुष्टिः क्षत्रियाणां विशेषतः ॥ प्राच्यां वैदेहकं नाम्ना वैपुल्यं च प्रकीर्तितम् ।। प्राजापत्यं च वैदेहं वैश्यजात्यार्हकं स्मृतम् । इत्थमेकोत्तरत्रिंशदगुलान्ताः कराः स्मृताः।
किष्कुप्राच्यककूचैव शूद्राणामिति केचन (?) ।। एवं त्वशीतिसंयुक्तद्विशतं करभेदकम् ।। दण्डेन तद्ग्रामनिवेशनाद्यं पुराणि खेदं निगमं हस्तैश्चतुर्भिवतीह दण्डो नीचोत्तमः पञ्चभि- च कुर्यात् । हस्तेन वेद्यादिषु मानमुक्तं स्वल्पेषु रेव हस्तैः । सार्धाब्धिहस्तैरथ मध्यमोऽयं क्रोशः चेदगुलकैयेवो ।। सहस्रद्वितयेन तेषाम् ॥
मुष्टिः स्याद्यज्ञपात्रादौ वितत्तिर्वस्त्रकादिषु । स्याद् योजनं क्रोशचतुष्टयेन तथा कराणां दश- तालं बिम्बादिके माने भवत्तद्वर्मि (?) तद्विधौ।।