SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ मानसंहाः युवोः श्रियं परि योषा वृणीत । सूरो दुहिता | हिरण्यं तस्मात्सुवर्ण५ हिरण्य५ शतमानं ब्रह्मणे परितक्मियायाम् । यद्देवयन्तमवथः शचीभिः। ददाति । परिघ्रस वां मना वां वयो गाम् । रंजतो निष्कस्तद्गृहपतेः। 'उत्तरेणाहवनीयं पूर्वाग्निरुद्धृतो भवति । स तेस्य ह निष्क उपाहितो बभूव । रथवाहनस्य दक्षिणमन्वनुष्यन्दः शतमानौ मयमतम् प्रवृत्तावाबध्नाति । देशमानसाधनम् .. .. तस्यै त्रीणि शतमानानि हिरण्यानि दक्षिणा । सर्वेषामपि वस्तूनां मानेनैव विनिश्चयः ।। तानि ब्रह्मणे ददाति न वै ब्रह्मा प्रचरति न स्तुतेन तस्मान्मानोपकरणं वक्ष्ये संक्षेपतः क्रमात् ।। श*सत्यथ स यशो न वै हिरण्येन किंचन कुर्व परमाणुक्रमाद् वृद्धं मानाङ्गुलमिति स्मृतम् । न्त्यर्थ तद्यशस्तस्मात्त्रीणि शतमानानि ब्रह्मणे परमाणुरिति प्रोक्तं योगिनां दृष्टिगोचरम् ॥ .. ददाति । परमाणुभिरष्टाभी रथरेणुरुदाहृतः ॥ यो गायत्री हरिणीम् । ज्योतिष्पक्षां यजमान! रथरेणुश्च बालाग्रं लिक्षायूकायवास्तथा ॥ स्वर्ग लोकमभिवहन्तीं विद्यादिति तस्मै ह निष्क क्रमशोऽष्टगुणैः प्रोक्तो यवाष्टगुणितोऽङ्गुलम् । अगुलं तु भवेन्मात्रं वितस्तिोदशाङ्गुलम् ।। प्रददावनूचानः स्वैदायनासि सुवर्ण वाव सुवर्णविदे ददतीति । तवयं हस्तमुद्दिष्टं तत् किष्क्विति मतं वरैः । सुवर्ण हिरण्यं भवति रूपस्यैवावरुद्धयै शत पञ्चविंशतिमात्रं तु प्राजापत्यमिति स्मृतम् ॥ : षड्वंशतिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ग्रहः । मानं भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते । याने च शयने किष्कुः प्राजापत्यं विमानके ॥ वस्तूनां तु धनुर्मुष्टिामादीनां धनुर्ग्रहः । । आयुर्हिरण्यं तच्छतमानं भवति तस्माच्छतायुः सर्वेषामषि वस्तूनां किष्कुरेवाथवा मतः ॥ . पुरुषः। रत्निश्चैवमरत्निश्च भुजो बाहुः करः स्मृतः । ब्रह्मौदने सुवर्ण हिरण्यं ददाति रेतो वा हस्ताश्चतुर्धनुर्दण्डो यष्टिश्चैव प्रकीर्तितः॥: . ओदनो रेतो हिरण्यरेतसैवास्मिस्तद्रेतो दधाति दण्डेनाष्टगुणा रज्जुर्दण्डैामं च पत्तनम् । . शतमानं भवति शतायुर्वै पुरुषः शतेन्द्रिय आयु नगरं निगमं खेटं वेश्मादीन्यपि मानयेत् ॥ रेवेन्द्रियं वीर्यमात्मन्धत्ते । गृहादीनां तु हस्तेन याने च शयने बुधैः । । 'हिरण्यं दक्षिणा सुवर्ण५ शतमानं तस्योक्तं वितस्तिना विधातव्यं क्षुद्राणामगुलेन तु ॥ ब्राह्मणम् । यवेनाल्पीयसां मानमेवं मानक्रम विदुः । अथातो दक्षिणाना५ । सुवर्ण हिरण्यं शत मध्यमाङ्गुलिमध्यस्थपर्वमात्रायतं तु यत्॥ मानं ब्रह्मणे ददात्यासीनो वै ब्रह्मा यशः शयान कर्तुर्मात्रागुलं प्रोक्तं यागादीनां प्रशस्यते । देहलब्धाङ्गुलं यत्तदुपरिष्टा विधीयते ॥ "एवमेवं विदित्वा तु स्थपतिर्मानयेद् दृढम् ।। (१) तैबा.२८1७1८. (२) शबा.५।४।३।२४. (३) शबा.५।५।५।१६. __शिल्परत्नम् परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः । (४) शबा.११।४।१।८. (५) शबा.१२।७।२।१३. त्रसरेणुरष्टभिः स्यात्तैरेव परमाणुभिः॥ (६) शबा.१२।९।१।४. (७) शबा.१३।१।१४, (८)शबा.१३।२।३।२,१३।४।१।१३. (१) ताबा.१७।१।१४. (२) गोबा.१।३।६. (९) शबा.१४।३।१।३२. (३) मय.५।१-१३. (४) शिल्प.२।१-२५,
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy