________________
मानसंहाः युवोः श्रियं परि योषा वृणीत । सूरो दुहिता | हिरण्यं तस्मात्सुवर्ण५ हिरण्य५ शतमानं ब्रह्मणे परितक्मियायाम् । यद्देवयन्तमवथः शचीभिः। ददाति । परिघ्रस वां मना वां वयो गाम् ।
रंजतो निष्कस्तद्गृहपतेः। 'उत्तरेणाहवनीयं पूर्वाग्निरुद्धृतो भवति । स
तेस्य ह निष्क उपाहितो बभूव । रथवाहनस्य दक्षिणमन्वनुष्यन्दः शतमानौ
मयमतम् प्रवृत्तावाबध्नाति ।
देशमानसाधनम् .. .. तस्यै त्रीणि शतमानानि हिरण्यानि दक्षिणा ।
सर्वेषामपि वस्तूनां मानेनैव विनिश्चयः ।। तानि ब्रह्मणे ददाति न वै ब्रह्मा प्रचरति न स्तुतेन
तस्मान्मानोपकरणं वक्ष्ये संक्षेपतः क्रमात् ।। श*सत्यथ स यशो न वै हिरण्येन किंचन कुर्व
परमाणुक्रमाद् वृद्धं मानाङ्गुलमिति स्मृतम् । न्त्यर्थ तद्यशस्तस्मात्त्रीणि शतमानानि ब्रह्मणे
परमाणुरिति प्रोक्तं योगिनां दृष्टिगोचरम् ॥ .. ददाति ।
परमाणुभिरष्टाभी रथरेणुरुदाहृतः ॥ यो गायत्री हरिणीम् । ज्योतिष्पक्षां यजमान!
रथरेणुश्च बालाग्रं लिक्षायूकायवास्तथा ॥ स्वर्ग लोकमभिवहन्तीं विद्यादिति तस्मै ह निष्क
क्रमशोऽष्टगुणैः प्रोक्तो यवाष्टगुणितोऽङ्गुलम् ।
अगुलं तु भवेन्मात्रं वितस्तिोदशाङ्गुलम् ।। प्रददावनूचानः स्वैदायनासि सुवर्ण वाव सुवर्णविदे ददतीति ।
तवयं हस्तमुद्दिष्टं तत् किष्क्विति मतं वरैः । सुवर्ण हिरण्यं भवति रूपस्यैवावरुद्धयै शत
पञ्चविंशतिमात्रं तु प्राजापत्यमिति स्मृतम् ॥ :
षड्वंशतिर्धनुर्मुष्टिः सप्तविंशद्धनुर्ग्रहः । मानं भवति शतायुर्वै पुरुषः शतेन्द्रिय आयुरेवेन्द्रियं वीर्यमात्मन्धत्ते ।
याने च शयने किष्कुः प्राजापत्यं विमानके ॥
वस्तूनां तु धनुर्मुष्टिामादीनां धनुर्ग्रहः । । आयुर्हिरण्यं तच्छतमानं भवति तस्माच्छतायुः
सर्वेषामषि वस्तूनां किष्कुरेवाथवा मतः ॥ . पुरुषः।
रत्निश्चैवमरत्निश्च भुजो बाहुः करः स्मृतः । ब्रह्मौदने सुवर्ण हिरण्यं ददाति रेतो वा
हस्ताश्चतुर्धनुर्दण्डो यष्टिश्चैव प्रकीर्तितः॥: . ओदनो रेतो हिरण्यरेतसैवास्मिस्तद्रेतो दधाति
दण्डेनाष्टगुणा रज्जुर्दण्डैामं च पत्तनम् । . शतमानं भवति शतायुर्वै पुरुषः शतेन्द्रिय आयु
नगरं निगमं खेटं वेश्मादीन्यपि मानयेत् ॥ रेवेन्द्रियं वीर्यमात्मन्धत्ते ।
गृहादीनां तु हस्तेन याने च शयने बुधैः । । 'हिरण्यं दक्षिणा सुवर्ण५ शतमानं तस्योक्तं वितस्तिना विधातव्यं क्षुद्राणामगुलेन तु ॥ ब्राह्मणम् ।
यवेनाल्पीयसां मानमेवं मानक्रम विदुः । अथातो दक्षिणाना५ । सुवर्ण हिरण्यं शत
मध्यमाङ्गुलिमध्यस्थपर्वमात्रायतं तु यत्॥ मानं ब्रह्मणे ददात्यासीनो वै ब्रह्मा यशः शयान कर्तुर्मात्रागुलं प्रोक्तं यागादीनां प्रशस्यते ।
देहलब्धाङ्गुलं यत्तदुपरिष्टा विधीयते ॥
"एवमेवं विदित्वा तु स्थपतिर्मानयेद् दृढम् ।। (१) तैबा.२८1७1८. (२) शबा.५।४।३।२४. (३) शबा.५।५।५।१६.
__शिल्परत्नम्
परमाणुरिति प्रोक्तो योगिनां दृष्टिगोचरः । (४) शबा.११।४।१।८. (५) शबा.१२।७।२।१३.
त्रसरेणुरष्टभिः स्यात्तैरेव परमाणुभिः॥ (६) शबा.१२।९।१।४. (७) शबा.१३।१।१४, (८)शबा.१३।२।३।२,१३।४।१।१३.
(१) ताबा.१७।१।१४. (२) गोबा.१।३।६. (९) शबा.१४।३।१।३२.
(३) मय.५।१-१३. (४) शिल्प.२।१-२५,