________________
व्यवहारकाण्डम्
शतमानं भवति शतायुः पुरुषः शतेन्द्रिय आयु- यद्धिरण्यशल्कैः प्रत्यस्यति मेध्यमेवैनद्यज्ञियं प्येवेन्द्रिये प्रतितिष्ठत्यथो खलु यावती: समा करोति । एष्यन्मन्येत तावन्मान५ स्यात्समृद्धयै । हिरण्यपात्रं मधोः पूर्ण ब्रह्मणे ददाति मधव्यो
शतमानं पञ्चपणपरिमितमित्यसकृदुक्तम् । अथवा | भवति शतमानम् । रुग्णो यजमानो यावतो भाविनः संवत्सरान्प्राप्नोत्वित्य- सौर्य घृते चळं निर्वपेन्शुल्काना ब्रीहीणां ब्रह्मध्वर्युर्मन्येत तावद्भिर्मानैः परिमित कर्तव्यम् । मान- वर्चसकामः शतमानो रुक्मो रजतोऽधस्तात्स्याशब्दो गुञ्जाबीजं ब्रूते । रुग्णस्यातीतमायुः परित्यज्याऽऽ- शतमानो रुक्मो हरित उपरिष्टात् । पञ्चगामिन आयुषो यावन्त: संवत्सरा एतस्य मनसि निश्चि- | कृष्णलान्यपि प्रयाजेषु जुहुयात् । प्राजापत्यं तास्तावद्भिर्गुञ्जाबीजै: परिमितमित्यर्थः। तैसा. घृते चरुं निर्वपेझतकृष्णलमायुष्कामो । शत
हिरण्यमवधाय गृह्णात्यमृतं वै हिरण्यं प्राणः | कृष्णलो भवति । चत्वारि चत्वारि कृष्णलान्धपषदाज्यममतमेवास्य प्राणे दधाति शतमानं वद्यति समद्धये । भवति शतायुः पुरुषः शतेन्द्रिय आयुष्येवेन्द्रिये ऎष इषाय मामहे शतं निष्कान् दश स्रजः । प्रति तिष्ठति ।
त्रीणि शतान्यर्वतां सहस्रा दश गोनाम .. अष्टाप्रूढिरण्यं दक्षिणाऽष्टापदी ह्येषाऽऽत्मा कृष्णलं कृष्णलं वाजमृद्भयः प्रयच्छति । यमेवं नवमः पशोराप्त्यै। .
ते वाजं लोकमुज्जयन्ति । तं परिक्रीयावरुन्धे । - अष्टाभिर्बिन्दुभिर्लाञ्छितमष्टाफ़ट् । तादृशं हिरण्यं . यवत्रयपरिमितं सुवर्ण कृष्णलम् । वाजमन्नमुद्दिश्य दद्याद्यस्मादियं वशा सगर्भा साऽष्टाभिः पादैर्युक्ता। सरन्ति धावन्तीति वाजस्तो रथान्तरवर्तिनः । अत
आत्मा पशोदेहो यस्मादतिरिक्तो नवमस्तस्मादष्टाभि- एवाऽऽपस्तम्बः-'यजुर्युक्तं यजमान आरोहति वान बिन्दुभिर्यक्तं हिरण्यमष्टाभिः पादैर्यक्तेन पशुना च सदशं सुत इतरान् रथान्' इति । एकैकस्मै वाजसुत एकैकं भवतीति पशुप्राप्त्यै संपद्यते।
तैसा. | कृष्णलं दद्यात्तेन तैः संपादितमन्नं निवासस्थान च -"हिरण्यं देयं सतेजस्त्वाय शतमानं, वीरं वा परिक्रीय स्वाधीनं करोति । . ... बासा एष जनयति योऽग्निमाधत्ते शतदायो वीरस्त्रिंश- 'हिरण्यमध्यवरोहति । अमृतं वै हिरण्यम् । न्माने पूर्वयोर्ह विषोर्देये चत्वारिंशन्मानमुत्तमेऽ- | अमृत सुवर्गो लोकः । अमृत एव सुवर्गे लोके भिक्रान्त्या अभिक्रान्तेन हि यज्ञस्योंति । प्रतितिष्ठति । शतमानं भवति । शतायुः पुरुषः
अमृतं वै हिरण्यममृतेनैवास्मिन्नमृतं दधाति शतेन्द्रियः । आयुष्येवेन्द्रिये प्रतितिष्ठति । .. शतकृष्णलो भवति । चत्वारि चत्वारि कृष्णला- मानशब्देन पणस्य विंशो भागोऽभिधीयते । ततः न्यवदानं भवति समृद्धयै । प्रयाजेषु पञ्च हिरण्य- पञ्चपणपरिमितमित्युक्तं भवति । शतसंख्याकाः संवकृष्णलानि जुहुयात्तेजो वै हिरण्य तेजसवैन संस- त्सराः पुरुषस्यायुः। दशानां ज्ञानकर्मेन्द्रियाणां मध्ये जति स इमाः पञ्च दिशोऽनु तेजस्वी भवति । चक्षुरादीन्द्रियस्यैकैकस्य दशसु नाडीषु वृत्तिभेदेन अष्टांपृडं-हिरण्यं दक्षिणाष्टापदी वा एषात्मा शतेन्द्रियत्वम् ।
- तैबासा. नवमोऽष्टापृडमेतन्नेमिनवमः पशोराप्त्यै ।
(१) तैसं.२।३।१११५.. . - (२) तैसं.३।२।६।३. (३) तैसं.३।४।१।४.
(४) कासं.८।५, कसं,७।१; मैसं.१।६।४. (५) कासं, ११॥४. (६) कासं.१३।१०,...
(१) कासं.२०८. (२) कासं.२२।८; कसं.३५।२.
(३) मैसं.२।२।२. (४) अस.२०११२७।३; शाश्री. १२।१४।१।३.
(५) तैबा.१।३।६।७. (६) तैबा.१।३।७।७. ..