________________
मानसंज्ञाः
ऋसा.
*वेदाः
धनेन सुराधसः सुधनाः सन्तो देवेषु प्रीतेषु । इन्द्रे प्रीत निष्कः, शतमानं हिरण्यं, कृष्णलं, सुवर्ण, अष्टापृट हिरण्यं, इत्यर्थः । श्रवोऽन्नं यशो वाकत । अलभन्तेत्यर्थः। हिरण्यमना, हिरण्यशुल्कः, हिरण्य पिण्डः
ऋसा. शतं राज्ञो नाधमानस्य निष्काञ्छतमश्वान्प्रयता
आ नो भर व्यञ्जनं गामश्वमभ्यञ्जनम् । न्सद्य आदम्।
सचा मना हिरण्यया ॥ नाधमानस्य स्वीकर्तव्यमित्युच्चैर्याचमानस्यासुरस्य |
हे इन्द्र त्वं नोऽस्मभ्यं व्यञ्जनं गामश्वमभ्यञ्जनं तैलं धनानां निरसितुर्दानशीलस्य राज्ञः स्वतेजसा दीप्यमानस्य
चा भर। मना मननीयानि हिरण्यया हिरण्मयान्युपस्वनयस्य निष्कानाभरणविशेषान् इयत्ताविशेष- करणानि सचा सहाभरेति । विशिष्टानि वा सुवर्णानि शतसंख्याकानि । शतं सहस्रमि
इषुन श्रिय इषुधेरसना गोषाः शतसा न रंहिः । त्यपरिमितवचनः । अपरिमितान् स्यः प्रार्थनानन्तरमेव | ___ अनया पुरूरवाः स्वस्य विरहजनितं वैक्लव्यं तां प्रति कक्षीवानहमादम् । आत्तवानस्मि । स्वीकृतवानस्मीत्यर्थः। ब्रूते । इषुधेः । इषवो धीयन्तेऽत्रेतीषुधिर्निषंगः । ततः तथा प्रयतान् शुद्धान् लक्षणोपेतानश्वानध्वगमनसमर्थान् सकाशादिषुरसनासनायै प्रक्षेप्तुं न भवति श्रिये विजयाहयानादम् । आत्तवान् ।
ऋसा.
र्थम् । त्वद्विरहाद्युद्धस्य बुद्धावप्यनिधानात् । तथा रंहिदशो हिरण्यपिण्डान्दिवोदासादसानिषम् ।
वेगवानहं शत्रुसकाशात्गोषास्तेषां शत्रूणां गवां संभक्ता . दशो दश च दशसंख्याकांश्च हिरण्य पिण्डान् सुवर्ण- |
नाभवम् । तथा शतसाः शतानामपरिमितानां शत्रुपिण्डानेतान् सर्वान्दिवोदासात्प्रस्तोकादहमसानिषम् ।।
धनानां संभक्ता नाभवम् ।
ऋसा. समभजम् । लब्धवानस्मि ।
ऋसा. देवा वै मृत्योरबिभयुस्ते प्रजापतिमुपाधावन्तेसहस्रे पृषतीनामधि श्चन्द्रं बृहत्पृथु ।
भ्य एतां प्राजापत्या५ शतकृष्णलां निरवपत्तशुक्रं हिरण्यमा ददे ॥
यैवैष्वमृतमधाद्यो मृत्योर्बिभीयात्तस्मा एतां ___ अहं पृषतीनां गवां सहस्रेऽध्युपरि धारितं बृहन्मह. प्राजापत्या शतकृष्णलां निर्वपेत्प्रजापतिमेव स्वेन - त्पृथु विस्तृतं चन्द्रमाादकं शुक्रं निर्मलं हिरण्यमा ददे। भागधेयेनोप धावति स एवास्मिन्नायर्दधाति स्वीकरोमीन्द्रेणानीतम् ।
ऋसा. सर्वमायुरेति शतकृष्णला भवति शतायुः पुरुषः नपातो दुर्गहस्य मे सहस्रेण सुराधसः।
शतेन्द्रिय आयुष्येवेन्द्रिये प्रति तिष्ठति घृते भवश्रवो देवेष्वक्रत ।
त्यायुर्वै घृतममृत हिरण्यमायुश्चैवास्मा अमृत ___नपातोऽरक्षितस्य दुर्गहस्य दुःखं गाहमानस्य मे
च समीची दधाति चत्वारि चत्वारि कृष्णलान्यव संबन्धिनो जनाः सहस्रेणापरिमितेनेन्द्रदत्तेन गवादि
द्यति ।
*हिरण्याघृतं निष्पिबत्यायुर्वै घृतममृत५ हिर• * श्रोतः देशकालमानविषयकवचनसंग्रहः विस्तरभयान्नात्र | ण्यममृतादेवाऽऽयुनिष्पिबति । कृतः, कालविवेकादिप्रकरणे संग्रहीष्यते ।
(१) ऋसं.१।१२६।२. (२) ऋसं.६।४७।२३. . (१) ऋसं.८७८०२. (२) ऋसं.१०।१५।३. (३) ऋसं.८६५।११. (४) ऋसं.८।६५।१२.. (३) तैसं.२।३।२।१,२. (४) तैसं.२।३।११।५. ।