SearchBrowseAboutContactDonate
Page Preview
Page 680
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् यद् राजानो विभजन्त इष्टापूर्तस्य षोडशं यम- | अनेन प्रकारेण सम् अव गच्छतात् सम्यग्जानीहि । स्यामी सभासदः । अविस्तस्मात् प्र मुश्चति दत्तः | असा शितिपात् स्वधा॥ राजव्यवहारसभा, सभ्याग्निः, सभापालः, सभासदः, धर्मपतिः , यमस्य धर्मराजस्य अमी दक्षिणस्यां दिशि द्युलोके सभ्यः सभां मे पाहि ये च सभ्याः सभासदः। परिदृश्यमानाः सभासदः सभायां उपविष्टा दुष्टनिग्रहे | अजस्रं त्वा५ सभापालाः। विजयभाग समि-- शिष्टपरिपालने च नियुक्ता राजानः राजमानाः ईश्वरा | न्धताम् । अग्ने दीदाय मे सभ्य । विजित्यै शरदः वा देवाः इष्टापूर्तस्य । इष्टं श्रुतिविहितं यागादि कर्म । | शतम् । पूर्त स्मृतिविहितं वापीकूपतटाकादि निर्माणलक्षणं कर्म । | यत्रा:दीव्यन्ति विजयन्ते सा सभा तस्यां सभायां तस्य उभयविधस्य कर्मणः षोडशं षोडशसंख्यापूरक साधुः सोऽमिः सभ्यः । हे सभ्य त्वामस्मदीयाः सभायत् पापं विभजन्ते पुण्यराशेर्विभक्तं कुर्वन्ति । अय- पालकाः समिन्धतां सम्यग्दीप्यन्ताम् । कीदृशं त्वामजमर्थः । श्रुतिस्मृतिविहितकर्मसु अनुष्ठीयमानेषु प्रमादा- समनवरत, विजयभागं विजयेन लभ्यो भागो यस्य लस्यादिना कियानपि पापस्य षोडश्या कलया अंशः तादृशम् । हे सभ्याग्ने मे मम शतं शरदः शतसंख्याकान्, समुपजायत एव तद् यमस्य सभ्याः परिशोधयन्तीति । | संवत्सरान्विजित्यै विजयाय त्वं दीदाय दीप्यस्व । तैब्रासा: असा. | अथ वाचयति । भद्रो मेऽसि प्रच्यवस्ख भुव: ने वर्ष मैत्रावरुणं ब्रह्मज्यमभि वर्षति। | स्पतऽइति भद्रो ह्यस्यैष भवति तस्मानान्यमाद्रिनास्मै समितिः कल्पते न मित्रं नयते वशम् ॥ यतेऽप्यस्य राजानः सभागा आगच्छन्ति पूर्वो ध्रुवोच्युतः प्र मृणीहि शत्रून्छत्रूयतोधरान् पाद- राज्ञोऽभिवदति भद्रो हि भवति तस्मादाह भद्रो, यस्ख । सर्वा दिशः संमनसः सध्रीचीधुवाय ते मेऽसीति । समितिः कल्पतामिह ॥ | अथ वरुणाय धर्मपतये । वारुणं यवमयं चरुं अहं वदामि नेत् त्वं सभायामह त्वं वद । निर्वपति तदेनं वरुण एव धर्मपतिधर्मस्य पति • हे पते अहं वदामि त्वं नेत् नैव वदेः । अहशब्दो करोति परमता वै सा यो धर्मस्य पतिरसद्यो हि. विनिग्रहार्थीयः । त्वं तु सभायां विद्वत्समाजे वद । परमतां गच्छति त हि धर्मऽउपयन्ति तस्माअयमर्थः । हे पते यदा मत्समीपं आगच्छसि तदा द्वरुणाय धर्मपतये । अहमेव वदामि त्वं तु मदुक्तमेव अनुवद कदापि स ह गौतमो राज्ञोऽधमेयाय तस्म ह प्राप्तायाप्रतिकूलं मा वादीः। मद्यतिरिक्तस्थानेऽपि सभायामेव सह प्रातः सभाग उद्रेयाय । यथेच्छ वद मान्यत्रेति। असा. . लोकसभा 'इमौ युनज्मि ते वही असुनीताय वोढवे। श्वेतकेतुर्हारुणेयः पञ्चालाना समितिमेयाय । 'ताभ्यां यमस्य सादनं समितीश्चाव गच्छतात् ॥ श्वेतकेतुर्ह वा आरुणेयः पञ्चालानां परिषदमा। हे मृतपुरुष वही वोढारौ इमौ अनडाही ते तव | जगाम । पहनाय युनज्मि । सुष्टु नेतव्यः सुनीतः न सुनीतः अस्याः पर्षद ईशानः सहसा सुदुष्टरो जनः । असुनीतः । दुर्वह इत्यर्थः। तादृशं शवं वोढुम् । ताभ्यां अनडुद्भ्यां यमस्य संबन्धि सदनं गृहं इति -- (१) असं.१९।५५।५. (२) तैबा.३।७।४।६. (३) शबा.३।३।४।१४.. (१) असं.३।२९।१. (४) शबा.५।३।३।९. (२) असं.५।१९।१५. (३) असं.६।८८।३. (५) छाउ.५।३।६. (६) छाउ.५।३।१. (४) असं.७।३९।४, (५) असं.१८।२।५६. (७) बृउ.६।२।१. (८) पागृ.३।१३।४,
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy