________________
. समा.
इत्यामन्त्रणे जुहोति मन्त्रवत्या वैश्वदेव्या । | ऋचा वरुणो वै देवाना राजा राज्यमस्मा अवमन्त्रमेत्रास्मै गृह्णाति । तमभिसमेत्य मन्त्रयन्ते । रुन्धे हिरण्यं निधाय जुहोत्यग्निमत्येव जुहोत्यासह वै देवाश्च मनुष्याश्चौदनपचन आसन् । ते यतनवत्यन्धोऽध्वर्युः स्याद्यदनायतने जुहुयाशमनुष्या देवानत्यचरन् । तेभ्यो देवा अन्नं प्रत्यय | तमस्मा अक्षान्प्रयच्छेत्तान्विचिनुयाझता गाईप्रत्यमभ्युदक्रामन् । सांस्तस्मिन्नन्वागच्छन् । ते पुरुषः शतवीर्या आयुरेव वीर्यमाप्नोति गामस्य मनुष्या एव देवानत्यचरन् । [तेभ्यो देवाः] तदहः सभायां दीव्येयुस्तस्याः परूषि न हि. पशून् प्रत्युह्याहवनीयमभ्युदक्रामन् । तांस्तस्मिन्न- स्युस्ता सभासद्भय उपहरेत्तया यद्गृह्णीयात्तद् स्वागच्छन् । ते मनुष्या एव देवानत्यचरन् । ब्राह्मणेभ्यो देयं तत्सभ्यमन्नमवरुन्धे । तेभ्यो देवा यज्ञं प्रत्युह्य सभामभ्युदक्रामन् ।
तद्यः पुरस्ताग्राम्यवादीव स्यात्तस्य सभाया तांस्तस्यामन्वागच्छन् । ते मनुष्या एव देवानत्य- अभिवातं परीत्य विध्व५ सयेयुः। ... चरन् । तेभ्यो देवा विराज प्रत्युह्यामन्त्रणमभ्युद- | . प्रेत मरुतः स्वतवस एना विश्पत्यामु"राजानक्रामन् । तांस्ततो नानुप्राच्यवन्त । एते वै देवानामभि । इति तस्य गृहाबीहीनाहरेयुस्तास्त्रेधा संक्रामाः। श्रेयांसं श्रेयांस लोकमभ्युत्क्रामति य विचिनुयात् । एवं वेद । एतद्वै देवानां सत्यमनभिजितं यदाम- छन्दोभिबृहस्पतिर्गणी स्वा५ वा एतद्देवतां न्त्रणम् । तस्मात्सुप्रातरामन्त्रणं गच्छेत् । सत्य- | भूयिष्ठेनापयति सजातैरेनं गणिनं करोति । मेव गच्छति । तस्मादामन्त्रणं नाहूत यायात् ।
सभेयो युवा। तस्मादामन्त्रणे नानृतं वदेत् । वह्नि नामो- | वादी प्रतिवादी प्राविवाकश्च । राज्ञः सभा। ' दनपचनः । आस्य वहिर्जायते य एवं वेद । गृहा | आशिक्षायै प्रभिनमुपशिक्षाया अभिप्रभिनं गार्हपत्यः। गृहवान्भवति य एवं वेद । धिष्ण्या मर्यादायै प्रश्नविवाकम् । आहवनीयः । उपैनं यज्ञो नमति य एवं वेद । सप्रथा | __अंकामोद्यायोपसदम् । मध्याधिदेवनम् । प्रथते प्रजया च पशुभिश्च य प्रकामोद्याय प्रकामं स्वेच्छानुसारेणैव वदतीति एवं वेद । अनाप्त आमन्त्रणम् । नैनमाप्नोति प्रकामो यो बहुप्रलापी तद भिमानिन उपसदं प्रयोजनय ईप्सति य एवं वेद ।
मन्तरेणैव बहुभाषिण सभायामुपविष्टम् । आशिक्षायै ...मारुती वै विड्ज्येष्ठो विश्पतिर्विशैवैन५ राष्ट्रेण वेदशास्त्रेष्वल्पपरिचय आशिक्षा तदभिमानिन्यै प्रश्निनं समर्धयति यः परस्तादग्राम्यवादी स्यात्तस्य गृहाद्
शास्त्रार्थेषु संदेहेन प्रश्नकर्तारम् । उपशिक्षायै वेदशास्त्रव्रीहीना हरेच्छुक्लाश्च कृष्णाश्च वि चिनुयात्।
विषयपरिचय उपशिक्षा तदभिमानिन्या अभिप्रश्निनं । गणवती याज्यानुवाक्ये भवतः सजातैरेवैनं पृष्टस्योपरि पुनः प्रश्नोऽभिप्रश्नस्तद्युक्तं पूर्वप्रश्ननिरागणिनं करोति । ... .. . ...
कर्तारमित्यर्थः । मर्यादायै शास्त्रार्थव्यवस्थाभिमानिन्यै यः परस्ताग्राम्यवादी स्यात्तस्य गृहाब्रीहीना- प्रश्नविवाकं परकीयप्रश्नं सम्यग्विविच्योत्तरस्य वक्तारम् ।
तैबासा. हरेयुस्ताच्छुक्लाँश्च कृष्णाँश्च विचिनुयुः।
नुयः। "त्रिर्वा इद विराड्ठ्यक्रमत गार्हपत्यमाहवनीय सभ्यं तद्विराजमापदन्न वै विराडन्न वावै. (१) मैसं.२।२।१. (२) मैसं.२।२।३. .. तदापन्मध्याधिदेवने राजन्यस्य जुहुयाद्वारुण्य | (३) शुसं.२२२२२तैसं.७।५।१८।१; मैसं.३।१२।६;
तैबा.३।८।१३।३, शबा.१३।१।९।८. . (१) तैसं.२।३।१३. (२) कासं.१९१४.. .
(४) शुसं.३०।१० तैबा.३।४।६।१०. (३) कासं १९१६. (४) मैसं.१।६।११.. .
(५) शुसं.३०९; तैबा.३।४।६।१०.. .