________________
व्यवहारकाण्ड
प्रमृष्योऽप्रधृष्यश्चास्तु । पृथुबुध्नः । पृथूनि बहुलानि | यत्र यस्मिन्देश ओषधीरोषधयः समग्मत संगच्छन्ते बुध्नानि धनादीनि कारणानि यस्य स तथोक्तः। सभा- | राजानः समिताविव संग्रामे यथा संगता भवन्ति तद्वत् । वानुपद्रष्टुरूपसभायुक्तश्चास्तु । नृवत्सखा । . ऋसा. |
ऋसा. बृहद्वो वय उच्यते सभासु। .
इन्द्रवायू बृहस्पतिं सुहवेह हवामहे । सभासु यागपरिषत्सु हे गावो युष्माकं बृहन्महद्वयो यथा नः सर्व इजनः संगत्यां सुमना असत् ॥ अनं उच्यते । सर्वैर्दीयत इत्यर्थः। .. ऋसा. अभिभूरहमागमं विश्वकर्मेण धाम्ना।
अश्वी रथी सुरूप इद्गोमा इदिन्द्र ते सखा। . आ वश्चित्तमा वो व्रतमा वोऽहं समितिं ददे ॥ श्वात्रभाजा वयसा सचते सदा चन्द्रो याति | समानो मन्त्रः समितिः समानी समानं मनः
सभामुप ॥ सह चित्तमेषाम् । समानं मन्त्रममि मन्त्रये वः हे इन्द्र ते तव सखा मित्रभूतः पुरुषोऽश्व्यादिगुण- | समानेन वो हविषा जुहोमि॥ विशिष्ट एव भवति । चन्द्रः सर्वेषामाह्लादकः सन् यत्पात्नीवतं घृतेन श्रीणातीन्द्रियेण वा एत. सभां जनसंसदमुप याति । उपगच्छति । ऋसा. त्पत्नी व्यर्धयति तस्मानिरिन्द्रिया स्त्री पुमानिराजा न सत्यः समितीरियानः।
न्द्रियवा स्तस्मात्पुमा सः सभा यन्ति न राजा न यथा राजा सत्यः सत्यकर्मा सन् समितीः स्त्रियो यदितरान्त्सोमाश्रीणीयुन पानीवतः संग्रामान् इयानः गच्छन् ।
ऋसा. खियः सर
सः। ... - यदन एषा समितिर्भवाति देवी देवेषु यजता | ग्राम्यवादी । गणाध्यक्षः । सभासदः । विश्पतिः । यजत्र । रत्ना च यद्विभजासि स्वधावो भागं नो
सभा । आमन्त्रणसभा। अत्र वसुमन्तं वीतात् ॥
- धर्मधृत्यां जुहोति । धर्मधृतमेवैनं करोति सर्वे नन्दन्ति यशसागतेन सभासाहेन सख्या | | सवितारं धारयितारम् । गां घ्नन्ति । तां विदीय
. सखायः । न्ति । तां सभासद्भय उपहरन्ति । तेनास्य सोऽभीष्ठः सखायः समानख्यानाः समानशानाः सर्वे सभ्या | प्रीतो भवति। -. . . .. मनुष्याः सभासहेन सभां सोढुं शक्नुवता सख्यविजां- प्र नूनं ब्रह्मणस्पतिर्मन्त्रं वदत्युक्थ्यम् । प्रतिभूतेन यशं प्रत्यागतेन यशसा यशस्विना सोमेन यस्मिन्निन्द्रो वरुणो मित्रो अर्यमा देवा हेतुना नन्दन्ति हृष्टा भवन्ति ।
ऋसा. -:
ओकॉसि चक्रिरे॥ • यंत्रौषधीः समग्मत राजानः समिताविव ।
* सभाविषयोऽयं मन्त्रः सायणेनान्यथा व्याख्यात इति * सभाविषयोऽयं मन्त्रः सायणेनान्यथा व्याख्यात इति न व्याख्या गृहीता । न व्याख्या गृहीता।
(१) ऋसं.१।१४।३,१०।१४१४ कासं.१०।१२, (१) सं.६।२८।६, असं.४।२१।६। तैबा.२८।८।१२. १४२ बृहस्पतिं (सुसंदृशा); मैसं.१।११।४, २।२।६ कासंवत् । (२) ऋसं.८।४।९; सासं.१॥२७७.
शुमा.३३१८६कासंवत् ; असं.३।२०१६ बृहस्पति (उभाविह). (३) ऋसं.९।१२।६.
(२) ऋसं.१०.१६६।४ तैबा.२।५।७११; पार. --(४) असं.१०।११।८; असं.१८।१।२६; मैसं.४।१४। ३।१३।४. १५; ऐआ.५।१।१..
. (३) ऋसं.१०.१९१३; मैसं.२।२।६; असं.६।६४।२ .. (५) ऋसं.१०७१।१० ऐबा.१११३७ आश्री.४।४।४. | तैबा.२।४।४।५; शागृ.५।९।४. .....
(६) ऋसं.१०।९७।६; शुमा.१२।८०; सं.४।२।६।२; (४) मैसं.४।७४. कासं.१६।१३, मैसं.२।७।१३,४।१४।६.
(५) कसं.७।४. एतत्सदृशं वचनं-कासं.८७...