________________
परिशिष्टानि
सभा
-
वेदाः
.
| गुहायां वान्तरिक्षे चरन्ती । तत्र दृष्टान्त: । मनुषो न __सभासभ्यसभाभाषणलिङ्गानि राजव्यवहारसभा च योषा मनुष्यस्य परिवृढादेर्महिषीवत् ।सा यथा सुवेषान्तःसोमो धेनुं सोमो अन्तमाशं सोमो वीरं कर्मण्यं पुर एव मध्ये चरति तद्वत् । किं सर्वदैवमिति नेत्याह । ददाति । सादन्यं विदथ्यं सभेयं पितृश्रवणं यो सभावती । सभा जनसंघः । तद्वती। वर्षकाल आविददाशदस्मै ॥
भवन्तीत्यर्थः । तत्र दृष्टान्तः । विदथ्या वागिव । - यो यजमानो ददाशत् सोमाय हविर्लक्षणान्यन्नानि | विदथो यज्ञः। तदहतीति विदथ्या प्रैषस्तोत्रादिरूपा वाक् । दद्यात् तस्मै यजमानाय सोमो धेनुं सवत्सां दोग्ध्रीं गां सा यथा यज्ञसभां प्राप्याविर्भवति तद्वत् । यद्वा। विदथ्या ददाति । तथाशं शीघ्रगामिनमर्वन्तमश्वं ददाति । प्रय
वेदनार्हा विवदमानयोर्वाक् ।सा यथा सभावती तद्वत् । च्छति । तथा वीरं पुत्रमस्मै यजमानाय ददाति । कीदशं सैवंरूपा येषु मिम्यक्ष ते मरुतो देवयजनमागच्छन्त्वि. पुत्रम् । कर्मण्यं लौकिककर्मसु कुशलं सदन्यम् । सदनं
त्यर्थः।
ऋसा. गृहम् । तदर्हम् । गृहकार्यकुशलमित्यर्थः। विदथ्यम् ।
सभेयो विप्रो भरते मती धना। विदन्त्येषु देवानिति विदथा यज्ञाः। तदहम् । दर्शपूर्ण
सभेयः सभायां साधुः, विप्रो मेधावी, मती मत्या, मासादियागानुष्ठानपरमित्यर्थः। सभेयं सभायां साधुम् ।
धना हविलक्षणानि धनानि, भरते बिभर्ति संपादयतीति सकलशास्त्राभिज्ञमित्यर्थः । पितृश्रवणं पिता श्रूयते यावत् ।
ऋसा. प्रख्यायते येन पुत्रेण तादृशम् ।
ऋसा.
से रेवान्याति प्रथमो रथेन वसुदावा विदथेषु केविर्बुध्नं परि मर्मूज्यते धीः सा देवताता
प्रशस्तः । समितिबभूव ।
स यजमानो रेवान् धनवान् प्रथमः प्रथितः प्रख्यातः । कविः क्रान्तदर्शी धीः सर्वेषां धारकः सोऽनिर्बुध्नं वसुदावा वसूनां धनानां दाता सन् प्रशस्तः सर्वैः प्रशसर्वस्योदकस्य मूलभूतमन्तरिक्ष परि मर्मुज्यते । परितो स्यमानो विदथेषु वेद्येषु लब्धव्येषु गृहेषु रथेन वाहनेन मार्टि । स्वतेजसाच्छादयति । तस्यानेः सा देवताता
| याति । गच्छति ।
ऋसा. देवेन देवनशीलेनामिना तता विस्तारिता दीतिरस्माभिः
गोमाँ अग्नेऽविमाँ अश्वी यज्ञो नृवत्सखा सदस्तुता सती समितिर्बभूव । तेजसा संहतिर्भवति ।
मिदप्रमृष्यः । इळावाँ एषो असुर प्रजावान्दी?
रयिः पृथुबुध्नः सभावान् ॥
ऋसा. [हा चरन्ती मनुषो न योषा सभावती विद
हे असुर बलवन् हे अग्ने एष मदीयोऽयं यज्ञो नथ्येव सं वाक् ।
बत्सखा । नरः कर्मणां नेतारोऽध्वर्वादयस्तद्वन्तः सखायोमेघपङ्क्तिर्विद्युच्चोभे दृष्टान्तेन विशेष्येते । गुहा निगूढा
ऽनुष्ठातारो यजमाना यस्य स तथोक्तः। सदमित्सदैवा
x विदथशब्दः सभावाची इति झिमर आह । (१) ऋसं.१९१।२० शुमा.३४।२१, मैसं.४।१४।१; (१) सं.२।२४।१३. (२) सं.२।२७।१२. तैना.२।८।३।१, आश्रौ.२।१९।२२; शाश्री.३।१६।४, (३) सं.४।२।५; तैसं.१।६।६।४, ३।१।११।१; मैसं. ६।१०।३; माश्री.५।२।१०।४.
१४३, ११४८; कासं.५।६,३२६६, माश्री.१४.३।१९ (२) सं.१९५८. (३) ऋसं.१११६७३. . शाश्री.४।१२।१०; आपश्री.४।१६।१३.