SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ दण्डमातृका ५९५ विनयः कल्यनीयः स्यादधिको द्रविणाधिकः' इति । | गृहीत्वा यस्त्यजेत्स शद्रः प्रव्रज्यावसितः । श्रुतिस्मृत्य-. तथा 'कार्षापणं भवेद्दण्ड्य' इत्यादि मनुवचनं तन्न्याय- नुक्ता अपि शैवादिधमा राज्ञा परिपाल्या एव । द्विगुणो मूलकमेव । यच्चाधिकृतगुरुविप्राणामाक्रोशे निर्भर्सन | वधार्हस्य पाक्षिको यो दण्डस्तदपेक्षया बोध्यः।। ताडनं गोमयालेपनं खरारोहणं दर्पहरो दण्डो वेति +विर.६५५ शङ्खलिखिताभ्यामुक्तं तस्याप्युक्त एवार्थे तात्पर्यम् ।। यः शूद्रो वैदिकं कर्म स्मार्त वा भाषते यदि । कात्यायनीयेनैकमूलकत्वे लाघवात् । दवि.५१-५२ | तस्य दण्डं द्वे सहस्रे सृक्किनी चैव भेदयेत् ॥ अर्थवन्तो यतः सन्तो यथोक्तानपि ते दमान् । अस्पृश्यधूर्तदासानां नराणां पापकारिणाम् । दानैवोपशाम्येयुस्तस्मात्तत्र विनिश्चयः॥ प्रतिलोमप्रसूतानां ताडनं नार्थतो दमः ॥ तस्माद्दण्डाहताः पापा येन येनाशुभं पुनः। । परतन्त्राश्च ये केचिदासत्वं ये च संस्थिताः । न कुर्युस्तत्तदेवैषां कर्तव्यमिति निश्चयः॥ । अनाथास्ते तु निर्दिष्टास्तेषां दण्डस्तु ताडनम् ।। न निश्चयो न विहितदण्डसंख्यानियमः, इति निश्चय । परतन्त्रा भार्यापुत्रादयः, संस्थिताः प्राप्ताः, अनाथा इति सिद्धान्तः । दवि.५१ अनीश्वराः, निर्दिष्टा निर्धनाः। विर.६५५ ___ संहत्याऽपराधे दण्डः ताडनं बन्धनं चैव तथैव च विडम्बनम् । समूहस्थाः प्रवृत्ताश्च पापेषु पुरुषाधमाः। एष दण्डो हि दासस्य नार्थदण्डो विधीयते ।। यथोक्ताद्विगुणं दण्डमेकैकस्य प्रकल्पयेत् ॥ ताडनं कशाद्यभिघातः विडम्बनं मुण्डनगर्धभारोहसमूहस्थाः मिलिताः । यथोक्तादेकाकिनः पुरुषस्य णादि । विर.६५५ पापे प्रवृत्तस्य यो दण्ड उक्तस्तस्मात् । विर.६५३ सुवर्णशतमेकं तु वधाो दण्डमर्हति । वर्णादिभेदेन दण्डभेदः । दासादिदण्डः । ब्राह्मणस्य अङ्गच्छेदे तदर्धे तु विवासे पञ्चविंशतिम् ।। ___ वधातिरिक्तो दण्डः। (१) अङ्गच्छेदे अहें विवासे अहे, कचित्पाठो 'येन दोषेण शूद्रस्य दण्डो भवति धर्मतः। विनाशे इति तत्रापि तद्देशवासविनाशे अहें इत्येक तेन चेत्क्षत्रविप्राणां द्विगुणो द्विगुणो भवेत् ॥ एवार्थः । विर.६५७ प्रेबज्यावसितं शूद्रं जपहोमपरायणम् । (२) वधाहे अपराधे प्रसक्तवधो ब्राह्मणः शतं वधेन शासयेत्पापं दण्डयो वा द्विगुणं दमम् ।। । सुवर्णान् दण्ड्यः । विचि.१६० प्रव्रज्या उत्तराश्रमपरिग्रहरूपा, सा च यद्यपि श्रुति । कुलीनार्यविशिष्टेषु निकृष्टेष्वनुसारतः । स्मृतिभ्यां शूद्रस्य नोक्ता, तथापि शैवागमोक्तामपि तां सर्वस्वं वा निगृह्येतान् पुराच्छीनं प्रवालयेन् ।। (१) विर.६५३ दवि.५१ युस्त (रन् त) त्तत्र वि (त्तेषु न). निवेना बन्धने स्थाप्या व नेव प्रवर्तये ।। (२) विर.६५३; दावे.५१ द्दण्डा (दव्या). सर्वेपारमान विशेष TE. (३) विर.६५३, दवि.५३ श्च (श्वे) कम्प प्रकल्म कुली. उनमः , आ H .. (कं तान् प्रदाप) व्यासः; सेतु.३११ करब प्रकल्प (+ । + दण्डविन , मु. . च प्रदाप). | 'शेवादिधना' इत्यत्र बोद्धादिधा.' इ. स . (४) स्मृच.१२७, पमा.२११ तेन चेत् (न चैतत् ) ४ व्याख्या संग्रहः स्थलादिनिर्देशश्च दण्डारु याकरगे पितामहः; दवि.३७ चेत् (विट); नृप्र.१७ पनावत् । द्रष्टव्यः । प्रका.८०; समु.६९. (५) स्मृच.१२७ पिर.६५४ रायणम् (रं तथा) दण्डयो (दाप्यो); पमा.२१२ शास (गम) वाऽप) : ५८२ रावणम । (रं तथा); दवि.३२२ रायणम् (र तथा) शास (शाम) पं (दं); | ६४; सेतु.३१३; पमु.६९. (२) it.10, ...., नृप्र.१७; सेतु.२९८ विरवत् ; प्रका.८० समु.१६५. | सेतु.३१३. (६) विर.६५७; दवि.६४ स्थाप्या (धार्या).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy