SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ५९४ व्यवहारकाण्डमें तो यत्रोक्तो माषको दण्डो राजतं तत्र निर्दिशेत् । । अवशेन भयादिवशतया दैवात्प्रमादात् । अतःपरमकृष्ण लैश्चोक्तमेव स्यादुक्तं दण्डविनिश्चये ॥ तोऽन्येष्वपि प्रदुष्टेषु दण्डं नैव प्रकल्पयेदिति खण्डं पारि यत्र माषको दण्ड इत्युक्त तत्र राजतो ग्राह्यः, यत्र | जातपठितं तच्च कामधेनौ कल्पतरौ चादर्शनान्न पुरकृष्णलो दण्डस्तत्र सौवर्णो ग्राह्य इत्यर्थः। विर.६६८ स्कृतम् । विर.६५१ ___ दण्डकर्तारं पापहेतु च विचार्यैव दण्डः कल्प्यः सम्यग्दण्डप्रणेतारो नृपाः पूज्याः सुरैरपि ॥ संचिह्नमपि पापं तु पृच्छेत् पापस्य कारणम् । अपराधोपक्रममध्यसमाप्त्यादिकं विचार्य दण्डतारतम्यम् तदा दण्डं प्रकल्पेत दोषमारोप्य यत्नतः ॥ आरम्भे प्रथमं दद्यात्प्रवृत्ते मध्यमः स्मृतः । प्राणात्यये तु यत्र स्यादकार्यकरणं कृतम् । यस्य यो विहितो दण्डः पर्याप्तस्य स वै भवेत् ॥ दण्डस्तत्र तु नैव स्यादेष धर्मः स्मृतो भृगुः ॥ आरम्भे तत्फलावच्छिन्नकर्मकदम्बान्तर्भूतार्थएककर्म कल्पेतेति अन्तर्भावितणिजर्थम् । दोषं चौर्यादि फलककृत्यामित्यर्थः । प्रथमः कथितः संपूर्णदण्डचतुर्थआरोप्य सर्वरूपेणारोपयित्वा स्थिरीकृत्य निर्णीयेति भागात्मा । प्रवृत्ते तथाविधानेककर्मफलककृत्यां मध्यमो यावत् । प्राणात्यये पापकरणं विना संभाव्यमाने इति दण्डार्धः । पर्याप्तस्य स वै भवेत्पर्याप्तिस्तत्पापफलकशेषः । तेन चिह्नादविनाभूताल्लोप्त्रादिरूपात् प्रमाणान्त- स्वकर्मजनककृतिः। तद्वतः पुरुषस्य स वै भवेत्संपूों , राद्वा चौर्यादौ निश्चितेऽपि तत् कारणं यदि यथोक्तः दण्डो भवेत् । एकपापफलावच्छिन्नानेककर्माभिप्रायप्राणात्ययहेतुरवधार्यते तदा तस्य न दोषः, 'आत्मानं मेवैतत् । विर.६५२ गोपायीत' इति विधिदर्शनात् नित्यस्यास्य विधेरतिक्रमा- अपराधेषु नियतमाहुर्गार्गीयमानवाः । योगात् । एतद्वचनस्वरसादेव पापस्यानुत्पत्तेः। उत्पत्तौ वा दण्डनीयः स शैथिल्यात्प्रथमं नेति गोतमः४॥ प्रायश्चित्तेनापनोदसंभवात् , अतो न तन्मूलको दण्डः। (१) शैथिल्याद्दण्डहेतुकर्म निश्चयशैथिल्यात्तदनिश्चतत्र हि तदभाव एव धर्म इति स्मृतः, भृगुराहेति समु- यादिति यावत् । . विर.६१२ दायार्थः । यच्च चौर्याधिकारे ब्राह्मणमुपक्रम्य गौतमवच- (२) यत्त रत्नाकरे-शैथिल्याद्दण्डहेतुकर्म निश्चयशैथिनम् 'अवृत्तौ प्रायश्चित्तीस' इति तदप्येतत्समानविषयम्। ल्यात् तदनिश्चयादिति पूर्वार्द्ध व्याख्यातम् । तच्चिन्त्यम् । तथा हि तदयमर्थः -अन्येन प्रकारेण जीवनानुपपत्तौ अपराधासिद्धौ दण्डस्य प्राप्त्यभावेन प्रतिषेधायोगात् । ब्राह्मणो न दण्ड्यः किन्तु प्रायश्चित्तं कार्यमिति । एवञ्चा- विषयभेदेन मतभेदोपन्यासायोगाच्च । तथा हि पूर्व- . ततायिवधेनैकमूलकमेवेदम् । एतन्मूलकमेव वचनं श्लोकार्थः । तेषु तेष्वपराधेषु मन्वाद्युक्ततत्तद्दण्डनियम पारदारिकेऽधिकरणे वात्स्यायनीयाः पठन्ति । 'आयु- गार्गीयमानवा गर्गशिष्या वदन्ति । गौतमस्तु नियम यशोरिपुरधर्मसुहृत् स चायम् । कार्यों दशाविपरिणामव- न मन्यते । दण्डस्य दुर्वत्तनिवर्तकतया दृष्टार्थत्वेन शान्न कामात् । इति । दवि.३९-४० यावता तन्निवृत्तिस्तावत एव शास्त्रार्थत्वात् । तन्निवृत्ती सवृत्तानां तु सर्वेषामपराधो यदा भवेत् । । तस्य तस्यौत्सर्गिकत्वेन मन्वादिभिस्तथातथाभिधानाअवशेनैव दैवात्तु तत्र दण्डं न कल्पयेत् ॥ दिति । एतन्न्यायमूलकमेव संग्रहप्रकरणीयं बृहस्पति वचनम् -'त्रयाणामपि चैतेषां प्रथमोत्तममध्यभः । (१) स्मृच.१२७ को द (कैर्द) ये (यः); विर.६६८; स्मृसा.८३, दवि.२९ ले (ल) श्च (ण); प्रका.८० स्मृचवत् । x पूर्वार्धव्याख्यानं 'कल्पितो यस्य' इति श्लोके (पृ.५९३) समु.७०. (२) विर.६५०, दवि.३९. द्रष्टव्यम् । (३) स्मृच.१२६ स्मृतो भूगुः (भृगुः स्मृतः); विर.६५१७ (१) विर.६५१. (२) विर.६५१ वृने (वृत्तौ); दवि. पमा.२११ ण्डस्त (ण्डं त ) शेषं स्मृचवत् दवि.३९; सेतु.] ५० मं दद्यात् (मो दण्ड:) विहि (ऽमिहि); सेतु.३१०. .३१० क (स्मृ); प्रका.८. समु.६९. | (३) विर.६५२, दवि.५१ यत (यम) नेति (वेति); • : (४) विर.६५१; दवि.४१; सेतु.११. हा रथा). सैतु.३१० उत्त.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy