SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ५९० व्यबहारकाण्डम् | गुरुतल्पे भगः कार्यः सुरापाने सुराध्वजः । स्ते तु श्वपदं कृत्वा शिखिपित्तेन पूरयेत् ॥ (१) मयूरपित्तेन पूरिते न क्रीडन् तिरोभवति । उत्तरत्र ललाट इति वचनादिह देशावचनेऽपि ललाट एवेति गम्यते । नाभा. १९।१०२ । उपस्थमुदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च स्तनौ देहस्तथैव च ॥ अपराधं परिज्ञाय देशकालौ च तत्त्वतः । सारानुबन्धावालोच्य दण्डं दण्डयेषु पातयेत् ॥ अपराधस्यात्पत्व महत्वे ज्ञात्वा देशं स्वस्थं विपरीतं च । यथा स्वस्थे (न) तथा विपरीते । कालं यथा सुभिक्षे (न) तथा दुर्भिक्षे प्राणातिपातावस्थायाम् । सारं यथा ब्राह्मणस्य न तथेतरेषां यथा वा क्षत्रियस्य न तथेतरयोः, यथा ब्राह्मणस्वं हरतो गरीयान् न तथेतरस्वम् । अनुबन्धं आजीवं गुरुकलत्रद्यूतदासीपानाद्यर्थम् | यस्मिन् दण्डिते महानधर्मः यथा लिखितस्य हस्तच्छेदे, यास्मंश्च शासिते भूयान् धर्मः यथा जम्बुकस्य, एतत्सर्वमनुरूपं दण्डयेषु कुर्यात् । न यथोक्तमेवेति सर्वशेषः । नाभा. १९/९६ मित्रकारणाद् राज्ञो विपुलाद् वा धनागमात् । उत्स्रष्टव्याः साहसिकास्तस्करा लोकवञ्चकाः ॥ Darastr वधे तावान् वध्यस्य मोक्षणे । भवत्यधर्मो नृपतेर्धर्मस्तु विनियच्छतः ॥ ब्राह्मणस्य वधभिन्नो दण्ड: ने जातु ब्राह्मणं हन्यात् सर्वपापेष्वपि स्थितम् । निर्वासं कारयेत् कामं समग्रधनमक्षतम् ॥ सर्वं वापि हरेद् राजा चतुर्थ वाऽवशेषयेत् । विप्रेभ्योऽनुस्मरन् धर्म प्राजापत्यमिति स्थितिः ।। ब्राह्मणस्यापराधेषु चतुर्ष्वको विधीयते । गुरुतल्पे सुरापाने स्तेये ब्राह्मणहिंसने ॥ स्तेय इत्यविशेषवचनान्न शारीर इत्यादिप्रतिषेधान्महापातकसाहचर्याद् ब्राह्मणसुवर्णस्तेये । नाभा. १९।१०१ (१) नासं. १९९५; नास्मृ. २१ ३७ स्तनौ ( धनं). (२) नासं. १९१९ ६; नास्मृ. २१ ३८ (सारानुबन्धावालोक्य दण्डानेतान्प्रकल्पयेत् ). ( ३ ) नासं. १९१९७; नास्मृ. २१ । ३९ ज्ञो (शा) (उत्स्रष्टव्य: साहसिकरत्यक्तात्मा मनुरब्रवीत् ). (४) नासं. १९१९८६ नास्मृ. २१।४०. (५) नालं. १९ । ९९; नास्मृ. २१।४१ (निर्वास्यं कारयेत् काममिति धर्मों व्यवस्थितः ) . (६) नासं. १९१००; नास्मृ. २१।४२ व वाऽपि (र्वस्वं वा) विप्रे (एते). (७) नासं.१९/१०१६ नास्मृ. २१/४३; विर.६३६; बाल . २ २६० (२) टङ्केन ललाटमुत्खाय मयूरपित्तेन पूरणमित्येतत् प्रकारान्तरं हरितिकेति प्रसिद्धम् । दवि.४७ अशिराः पुरुषः कार्यो ललाटे ब्रह्मघातिनः । असंभाष्यश्च कर्तव्यस्तन्मनोरनुशासनम् ॥ ब्राह्मणस्य ब्रह्मघातिनः ललाटादौ कबन्धवत् पुरुषोऽङ्क्यः, असंभाष्यश्च कर्तव्यः निर्वास्य इत्यर्थः । नाभा. १९/१०३ कारुशिल्पिप्रभृतीनां वृत्तिसाधनानि न हरणीयानि आयुधान्यायुधीयानां वाह्यादीन् वाह्यजीविनाम् । वेश्यास्त्रीणामलङ्कारान् वाद्यातोद्यादि तद्विदाम् ॥ यच्च यस्योपकरणं येन जीवन्ति कारुकाः । सर्वस्वहरणेऽप्येतत् न राजा हर्तुमर्हति ॥ (१) नासं. १९१०२; नास्मृ. २१।४४ सुराध्वजः (ध्वज: स्मृतः) चतुर्थपादं विना; मिता. २२६ ( स्तेये तु श्वपदं कार्यं ब्रह्मण्यशिराः पुमान् ); अप. २।२६ मितावत् स्मृच. १२५ मितावत् ; विर.६३६ तु (च) पित्ते (नन्ते); पमा. २१० तु (च) शेषं मितावत् ; दवि. ४७; विता. ८९ मितावत्; बाल. २।२६ पित्तेन (ग्रीवेण ); प्रका. ७९ मितावत् समु. १५७ मितावत्. (२) नासं. १९/१०३ अशि (विशि); नास्मृ. २१/४५ ; विर. ६३७ ब्रह्म (द्विज) श्च (स्तु); दवि.४७ विरवत्, पू.; बाल. २१२६ अशि (विशि) शेषं विरवत् : (३) नासं. १९११ श्या (श) दि (नि); नास्मृ. २०११० ( आयुधान्यायुधीयानां शिल्पद्रव्याणि शिल्पिनाम् ) रान् (रं); मिता. २। ३०२ वाद्या (वाद्य); अप. २ ३०१ श्या (श) वाद्यातोद्यादि (आतोद्यादीनि ); पमा. ५८१ (आयुधान्यायुधीयानां बीजानि कृषिजीविनाम् ) दि (नि); सवि.४९३ द्यातोद्यादि तद्विदाम् (ह्यमातोद्यजीविनाम्); व्यउ. १६५ ह्या (द्या) ह्य (घ) तो (न्या); व्यम. ११०; विता. ८२७ वाद्यातोद्यादि (आतोद्यानि च ); समु.७० रान् (रं) दि (नि). (४) नासं. १९१२ तत् ( तान् ); नास्मृ. २०१११ रूकाः (रवः) तत् (तान् ); मिता. २ ३०२; अप. २ ३०१ नास्मृवत् ; पमा. ५८११ दवि. ६१ नास्मृवत्; सवि.४९३ च्च (स्य); व्यउ. १६५ हर्तु (वक्तु);व्यम. ११०; विता. ८२८; समु. ७०,
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy