________________
५८८
व्यवहारकाण्डम्
पूर्वकृतेन तपसा साधिता राज्ञा प्रजाः । तस्मात् तस्य कर्तव्यं प्रजानां रक्षणम् । वृद्धाः शास्त्रकृतप्रभुत्यात् तद्वचसि स्थेयं पितृवचसीव । वार्ता जीवनं बुद्धयः । प्राशो विना शास्त्रेण स्वाभाविकविनयः। शेषो च तदाश्रया पितरीव । अन्यथा मात्स्यन्यायाद् विनाशः गतार्थः ।
नाभा.१९॥३१६ स्यात् । नाभा.१९।२३
ब्रह्मक्षत्रसहकार्यम्
: .. कार्यविशेषेण देवताविशेषरूपत्वं राज्ञः
ब्राह्मणानुपसेवेत नित्यं राजा समाहितः ।। 'पञ्च रूपाणि राजानो धारयन्त्यमितौजसः। संयुक्तं ब्राह्मणैः क्षत्रं मूलं लोकाभिरक्षणे ॥
अग्नेरिन्द्रस्य सोमस्य यमस्य धनदस्य च ॥ कृतकस्वाभाविकविनयानामासेवनस्योक्तत्वात् ब्राह्मण कारणान्निनिमित्तं वा यदा क्रोधवशं गतः। ग्रहणं जातिमात्रोपसेवनार्थम् । ब्राह्मणैः संयुक्तं हि. प्रजा दहति भूपालस्तदाग्निरभिधीयते ॥
क्षत्रमविप्नेन प्रजा रक्षति । अन्यथा कुपिता ब्राह्मणाः यँदा तेजः समालम्ब्य विजिगीषुरुदायुधः । समूलं क्षत्रं दहेयुः अग्निवत् । नाभा.१९।३२
अभियाति परान् राजा तदेन्द्रः समुदाहृतः॥ ' ब्राह्मणश्चैव राजा च द्वावप्येतो धृतव्रतौ। "विगतक्रोधसंतापो हृष्टरूपो यदा नृपः।
नैतयोरन्तरं किंचित प्रजाधर्माभिरक्षणात् ।। प्रजानां दर्शनं याति सोम इत्युच्यते तदा ।।
- दण्डसंशाः धर्मासनगतः श्रीमान् दण्डं धत्ते यदा नृपः। शारीरश्चार्थदण्डश्च दण्डस्तु द्विविधः स्मृतः । समः सर्वेषु भूतेषु तदा वैवस्वतो यमः॥ शारीरो दशधा प्रोक्तो ह्यर्थदण्डस्त्वनेकधा ।। यंदातिथिगुरुप्राज्ञान् भृत्यादीनवनीपतिः।
अत्र शारीरो दण्डभेदः परिगणयितुं शक्यो नार्थदण्ड. अनुगृह्णाति दानेन तदा स धनदः स्मृतः ॥ भेद इत्याह स एव 'शारीरो दशधा प्रोक्तो ह्यर्थदण्ड. तस्मात् तं नावजानीयान्नाक्रोशेच विशेषतः । स्त्वनेकधा' इति । दशधेति न संख्यानियमार्थम् । यतो आज्ञायां चास्य तिष्ठत मृत्युः स्यात् तद्व्यतिक्रमे ॥ बहुविधस्य शारीरदण्डस्य वक्ष्यमाणत्वात् । स्मृच.१२३
गतार्थाः श्लोकाः । पञ्चानां रूपाणि धारयन्तीत्युक्त्या काकण्यादिस्त्वर्थदण्डः सर्वस्वान्तस्तथैव च । पञ्चापि स इत्युक्तम् । अतस्तद्भाव इत्युक्ते तद्रूप- शारीरस्त्ववरोधादिर्जीवितान्तस्तथा स्मृतः ।। कारणमुक्तमेव भवतीति तद्पकारणप्रकर्ष उक्तो भेदेन। -
(१) नासं.१९।३२; नास्मृ.२०।३४ क्ष (क्षे) रक्षणे (वृद्धये). नाभा.१९।२५-३०
(२) नासं.१९।४०; नास्मृ.२०१४२ धृत (दृढ) (नानतस्य वृत्तिः प्रजारक्षा वृद्धप्राज्ञोपसेवनम् ।. योरन्तरं किञ्चित्प्रजा धर्मेण रक्षतोः). दर्शनं व्यवहाराणामात्मनश्चाभिरक्षणम् ॥ (३) नासं.१९।१११ दशधा (द्विविधः); नास्मृ.२१५३ (१) नासं.१९।२४, नास्मृ.२०१२६, प्रका.१३, . रो (रं) तो ह्य' (क्तम); मिता.१३६१ ण्डस्तु (ण्डो हि) (२) नासं.१९।२५, नास्मृ.२०।२७ निर्नि (दनि);
प्रथमायोत्तर 'काकिण्यादि' इति श्लोकं पठित्वा द्वितीयार्थ:
पठितः; स्मृच.१२३ श्लोकार्धक्रमस्तु मितावत् ; विर.६५३ प्रका.१३ कारणान्निनिमित्तं (अकारणानिमित्तात्).
दशधा (द्विविधः) ण्डस्त्व (ण्डोऽप्य); पमा.२०४ श्लोकार्ध(३) नासं.१९।२६, नास्मृ.२०१२८ समु (स उ); क्रमस्तु मितावत् ; नृप्र.१७ द्वि (वि); सवि.४९४ (= ) तो प्रका.१३. (४) नासं.१९।२७; नास्मृ.२०२९; प्रका.१३ ह्य (क्त ); विता.८४ पू., बाल.२०२६ सेतु.३११ विर: ष्टरूपो (ष्टः पुष्टो) तदा (तथा).
वत् ; प्रका.७८; समु.६७. (५) नासं.१९।२८; नास्मृ.२०।३० तो यमः (तः स्मृतः); (४) नासं.१९।११२ दिर्जी (दिजी); नास्मृ.२१।५४ त्वव प्रका.१३. (६) नासं.१९।२९, नास्मृ.२०॥३१ तिथि (संनि) था स्मृतः (थैव च); मिता.१।३६१, स्मृच.१२३ (त्वर्थि) शान् (श) अवनी (पृथिवी); प्रका.१३ शान् भृ (शशा). (शारीरस्ताडनादिस्तु मरणान्तः प्रकीर्तितः) श्लोकार्थों व्यत्यासेन
(७) नासं.१९।३० च (न) तः (येत् ); नास्मृ.२०१३२ पठितौ; विर.६५३ (काकिन्यादिस्तु यो दण्डः स तु माषपरः मे (मात्); प्रका.१३-१४ कोशेच्च (तिकामेत्) स्य (व). । स्मृतः) न्तस्तथा स्मृतः (न्तकरस्तथा); पमा.२०४ तथैव च
(८) नासं.१९।३१, नास्मृ.२०३३ वृत्तिः (धर्मः) (प्रकीर्तितः) शेष स्मृचवत् ; दवि.५४ था स्मृतः (थैव च) (दर्शनं व्यवहाराणां उत्थानं च स्वकर्मसु); प्रका.१३. शङ्खः:५६ था स्मृतः (थैव च) उत्त., कात्यायुनः नृप्र.१७