________________
दण्डमातृका
येत् । आत्मनाप्यशानकृतं न्याये स्थापयेत् । नाभा.२०१८ दुष्टान् शासद् दोषेण न लिप्यते राजा । स्वधर्मराज्ञा प्रवर्तितान् धर्मान् यो नरो नानुपालयेत् । । करणादिति हेतुः । वह्निदृष्टान्तः। नाभा.१९।१८ दण्डयः स पापो वध्यश्च लोपयन राजशासनम् ॥
राजशासनप्रामाण्यम् अनादिश्चाप्यनन्तश्च द्विपदां पृथिवीपतिः। आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता। दीप्तिमत्त्वाच्छचित्वाच्च यदि स्यान्न पथश्च्युतः॥ ते यद् युरसत् सद्वा स धर्मो व्यवहारिणाम। ___ अविद्यमानाद्यन्तः । न चास्यादिरन्तो वा विद्यते। तेजोनिमित्तत्वात् तेज आज्ञा राशाम् । सा च वाचि तस्मादविद्यमानाद्यन्तकार्योऽयम् । स करोति धर्मम् । प्रतिष्ठिता वाङ्मात्रे प्रतिष्ठिता । तेज आज्ञारूपेण वाचि न स इदानीन्तन इति (न?) परिभवितव्यः । स्थितं यस्मात् , तस्मात् ते यद् युरसाधु साधु वा, स अनादिरेव सः । न च तस्यान्तोऽस्ति । कालान्तरेऽपि धर्मो मनुष्याणां, तेजसो माहात्म्यात् । नाभा.१९।१९ प्रमाणं भवति धर्मः । अनाद्यन्तः द्विपदां मध्ये राजा। राजा नाम चरत्येष भूमौ साक्षात् सहस्रदृक् । दीप्तिमत्त्वादीश्वरत्वाच्च तस्यानादित्वम् । शुचित्वात्, न तस्याज्ञांव्यतिक्रम्य सतिष्ठेरन् प्रजाः कचित् ।। सर्वकालं हितत्वात् । ततश्चानन्तत्वम् । यदि स्वधर्मान्न । राजा नाम साक्षादिन्द्रः। तस्याज्ञामतिक्रम्यावस्थानं च्युतः । च्युतश्चेद् न कश्चिदपि, 'संभूय निहन्तव्यश्चेत- प्रजानां नास्ति । तस्मादनुवर्त्यते । नाभा.१९।२० सोन्माद आतुर' इत्युक्तः। नाभा.१९।१३ रक्षाधिकारादीशत्वाद् भूतानुग्रहदशेनात् । यदि राजा न सर्वेषां नियतं. दण्डधारणम् । यदेव कुरुते राजा तत् प्रमाणमिति स्थितिः ।। कुर्यात्पथो व्यपेतानां विनश्येयुरिमाः प्रजाः॥ अहं रक्षिताऽस्मीति रक्षायामधिकृतो यः सोऽहितं ब्राह्मण्यं ब्राह्मणो हन्यात क्षत्रियः क्षात्रमुत्सृजेत्। कथं करिष्यति । न हि भोजनेऽधिकृतः कश्चित् तद्विप. स्वकर्म जह्याद् वैश्यश्च शद्रः सर्वान विशेषयेत्॥
ह्याद् वश्यश्च शूद्रः सवान् विशेषयत्॥ रीतं करिष्यति । ऐश्वर्याद बलादपि शक्तो व्यवस्थाराजानश्चेन्नाभविष्यन् पृथिव्यां दण्डधारणे। पयितम । ईष्टे च सर्वस्य । नान्यः कश्चिद बलात प्रतिज्ञा शले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः॥ विपरीतस्य कारयितास्ति । दृश्यते चानुग्रहं कुर्वन् । संतामनुग्रहो नित्यमसतां निग्रहस्तथा। | तस्मात् तद्वचःप्रमाणेन स हितं प्रजानां करोति यथैएष धर्मः स्मृतो राज्ञामर्थश्चापीडयन् प्रजाः ॥ तैर्धमैर्यक्ता माता पुत्रस्य ।
नाभा.१९।२१ सदसतोरनुग्रह निग्रह निमित्तो धर्मों राज्ञामर्थश्च भवति 'विगणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा । प्रजा अपीडयन् दण्डेन । इतरोऽर्थः प्रजाः पीडयित्वा प्रजानां विगुणोऽप्येवं पूज्य एव नराधिपः ।। वर्जनीयः स्यात् ।
नाभा.१९/१७ राज्ञामाज्ञाभयाद्यस्मान्न च्यवेरन्पथः प्रजाः । नै लिप्यते यथा वह्निर्दहञ्छश्वदिमाः प्रजाः । व्यवहारादतो ज्ञेयं संवृत्तं राजशासनम् ।। तथा न लिप्यते राजा दण्डं दण्डयेषु पातयन् ॥ स्थित्यर्थ प्रथिवीपालैश्चरित्रविषयाः कृताः। (१) नासं.१९:१० दण्ड्यः (नह्यः); नास्मृ.२०।१३. चरित्रेभ्योऽस्य तत्प्राहुरीयो राजशासनम् ॥ (२) नासं.१९।१३; नास्मृ.२०१२ पूर्वाधं (अनिदें । तपःक्रीताः प्रजा राज्ञा प्रभुरासीत् ततो नृपः । श्यावनिन्द्यौ च राजा ब्राह्मण एव च) स्यान्न (न स्यात्). तस्मात् तद्वचसि स्थेयं वार्ता चासां तदाश्रया।
(३) नासं.१९।१४; नास्मृ.२०१४ नियतं (वर्णानां). (४) नासं.१९।१५, नास्मृ.२०१५-१६ हन्यात् |
(१) नासं.१९।१९; नास्मृ.२०।१९ आ (प्र). (जह्यात् ) र्वान् (4).(५) नासं.१९:१६; नास्मृ.२०१५-१६ (२)नासं.१९।२०नास्मृ.२०१२० जा नाम(जेति सं)व्य(अ). (राजानश्चेन्नाकरिष्यन्प्रजानां दण्डधारणम् ) पक्ष्यन् (श्नीयुः).
(३) नासं.१९।२१; नास्मृ.२०।२१.(४)नासं.१९।२२; (६) नासं.१९।१७; नास्मृ.२०१७ पीडयन् प्रजाः नास्मृ.२०।२२ विगुणो (निर्बलो) नराधिपः (प्रजापतिः). ' (मित्रपीडनात्). (७) नालं.१९१८ नास्मृ.२०१८ | (५) नास्मृ.२०।२३-२४. (६) नासं.१९।२३ नास्मृ. दिमाः (दपि) तथा न लिप्यते (न लिप्यते तथा). | २०।२५.सीत् (सां) स्मात् त (तस्त).