________________
५८६
व्यवहारकाण्डम्
लादिपरिपालनाधिकृतस्यायं धर्मों वेदितव्यः। 'राज- राज्ञा गृहीतः, तं स्वयमेवान्येनाशक्योऽपि कारयितुं धर्मान्प्रवक्ष्यामि यथावृत्तो भवेन्नृपः' इत्यत्र पृथङ्नप- त्रिंशद्गुणं वरुणाय निवेद्य विप्रेभ्यो दद्यादिति । यद्वा ग्रहणात्करग्रहणस्य रक्षार्थत्वाच्च रक्षणस्य दण्डप्रणय- न्यायेनैव राज्ञा यो दण्डो गृहीतः, तमेव च सामर्थ्यात् नायत्तत्वादिति ।
मिता. स्वयमेव त्रिंशद्गुणीकृतं विप्रेभ्यो दद्यादिति । सर्व चैतत् (३) अपराधादि ज्ञात्वा दण्डं दण्ड्येषु पातयेत्प्रयु- श्रुतिस्मृत्यनुसारान्न्याय्यमेवेत्यवसेयमिति। विश्व.२०३१० ञ्जीत । अत्र च पूर्ववाक्यप्राप्तत्वादपराधज्ञानमनूद्यते। (२) अन्यायगृहीतदण्डधनस्य गतिमाह - राज्ञा. देशादिज्ञानं तु विधीयते । कचिद्विदेशे.स्वल्पेनैव शीतेन ऽन्यायेनेत्यादि । अन्यायेन यो दण्डो राज्ञा लोभाद् गृहीआतपेन वा स्वल्पकालीनेन भोजन निवारणेनाधिका तस्तं त्रिंशद्गुणीकृतं वरुणायेदमिति संकल्प्य ब्राह्मणेभ्यः पीडा भवति। कचित्तु महताऽपि न तावती । तथा स्वयं दद्यात् । यस्माद्दण्डरूपेण यावद्गृहीतमन्यायेन काले शरदादौ । तथा दण्डनीयबलं विदित्वा ताडना- तावत्तस्मै प्रतिदेयमितरथाऽपहारदोषप्रसङ्गात् । अन्यायदिदण्डो विधेयः। तथा वयःकर्मवित्तानि । अन्यथा दण्डग्रहणे पूर्वस्वामिनः स्वत्वविच्छेदाभावाच्चेति। मिता. तत्स्वरूपनाशोऽग्निहोत्रादिकर्मलोपो वित्ताप्राप्तिश्च स्यात् ।
नारदः देशादि विदित्वा तु दण्डप्रणयने योगक्षेमावुपपद्यते दण्डप्रयोजनम् । धर्म्यदण्डः राज्ञा कर्तव्यः । इति । एतत्सर्वं क्षत्रियस्य राज्यं कुर्वतः प्रविहितम् । राजा त्ववहितः सर्वानाश्रमान परिपालयेत् । यदा पुनरक्षत्रियः क्षत्रियकार्य कुर्यात्तदाऽनेनाप्येतत्सर्व- उपायैः शास्त्रविहितैश्चतुर्भिः प्रकृतीस्तथा । मनुष्ठेयम् । 'तत्कार्यापत्त्या तद्धर्मलाभः' इति न्यायात् । यो यो वर्णोऽवहीयेत यश्चोद्रेकमनुव्रजेत् । ... करादानप्रयुक्तत्वाच्च प्रजापालनस्य । सर्वो हि धनं तं तं दृष्ट्वा स्वतो मार्गात्प्रच्युतं स्थापयेत्पथि ।। प्रयच्छन्नात्मसमवायि प्रयोजनमुद्दिशति । न च कर- वर्णाश्रमाणां संस्थानमानुपूानुपूर्वशः । दानस्य स्वगुप्तेरन्यत्प्रयोजनमस्ति । तस्मात्करमाददानेन तेषां हेतुरवस्थाने राजा सुप्रस्थितो यदि ॥ प्रजापालनं विधेयमिति सिद्धम् ।
अप. राजमूलमिदं राष्ट्रं ब्रह्मक्षत्रपुरोगमम्। _____अधर्म्यदण्डने राजानं प्रति दण्डः
स्थिते राजनि तद्धर्मे दुराचारान्न कुर्वते ।। राज्ञाऽन्यायेन यो दण्डो गृहीतो वरुणाय तम् । अंशास्त्रोक्तेषु चान्येषु पापयुक्तेषु कर्मसु। निवेद्य दद्याद्विप्रेभ्यः स्वयं त्रिंशद्गुणीकृतम् ॥ प्रसमीक्ष्यात्मना राजा दण्डं दण्डयेषु पातयेत् ॥ - (१) ऋणादानाद्यखिलव्यवहारसंबन्धितया यथा- श्रुतिस्मृतिविरुद्धं च जनानामहितं च यत् । स्थानं युक्त्यागमानुसारेण प्राप्तोऽपि हि- राज्ञा न्यायेन न तत् प्रवर्तयेद् राजा प्रवृत्तं च निवर्तयेत् ।। इत्यादि । राज्ञा न्यायेन प्राप्तोऽपि हि यो दण्डः स्नेहा- न्यायापेतं यदन्येन राज्ञाज्ञानकृतं च यत्। : दिना कथंचिदगृहीतः, तं स्वयमेव त्रिंशद्गुणीकृत्य तदप्यन्यायविहितं पुनन्याय निवेशयेत् ॥ उदकसंनिधौ वरुणाय निवेद्य वरुणमुद्दिश्येत्यर्थः । ततो न्यायापेतं करपातनादि यदन्येन राज्ञा कृतमपि । निवर्तविप्रेभ्यः प्रागुक्तदानविध्यनुसारेण (देयम् ? दद्यात्)।
* स्थलादिनिर्देशः दर्शनविधौ (पृ.९० ) द्रष्टव्यः । चोदनामूलत्वाच्चास्याः स्मृतेरकरणेऽन्यथाकरणे वा
व्याख्यानान्तराणि दर्शनविधौ कात्यायने (पृ.१०४) द्रष्टव्यानि । प्रत्यवाय इत्येवं व्याख्येयम् । अन्यायेन वा यो दण्डो
(१) नासं.१९।५ कृती (कृतै); नास्मृ.२०१५, विर. - (१) यास्मृ.२।३०७, अपु.२५८१८२; विश्व.२१३१०। ६२३-६२४. शाऽन्या (शा न्या) ण्डो गृ (ण्डोऽग) मिता.; अप.२।३०६ (२) नासं.१९।६ ऽव (sप) यश्चो (यो बो); नास्म. विर.६६३, पमा.५८२ =); दवि.७; सवि.५०० द्यात् २०१६ ऽव (प) यश्चो ... व्रजेत् (यो य उद्रेकमामुयात् ); विर. (वा)। वीमि. व्यउ.१६५;व्यम.११० विता.३०.८३० ६२४, दवि.२६०. (३) विर.६२४. (४) नासं.१९७१ राज्ञाऽन्यायेन (अन्यायेम तु); राको.४९५, समु.७०. नास्मृ.२०१७ त्मना (त्मनो).