________________
दण्डमातृका दण्डसंज्ञाः
! योज्या व्यस्ताः समस्ता वा ह्यपराधवशादिमे ।। साशीतिपणसाहस्रो दण्ड उत्तमसाहसः। (१) अथ किं सर्वापराधेषूत्तमसाहसाद्यपेक्षया दण्डः तदर्ध मध्यमः प्रोक्तस्तदर्धमधमः स्मृतः॥ प्रयोज्यः । नेत्युच्यते-वाग्दण्डस्त्वथेति । व
(१) ताम्रकर्षस्तु पणसंज्ञः । अशीतिकृष्णलः षोडश- स्वरूपाभिधानमात्रम् । धिग्दण्डः कुत्सनम् । धनदण्ड माषः कर्षः। तद् दर्शयति-साशीतिः पणसाहस्री उक्तः । वधदण्डः शारीरः । तथाशब्द उच्चाटनाद्यर्थः । दण्ड उत्तमसाहसः । सैषा पणशब्दवाच्या कृष्ण- स्पष्टमन्यत् ।
विश्व.११३६२ लाशीतिः । ताम्रग्रहणमुपलक्षणं सुवर्णरूपययोरपि । (२) दण्डभेदानाह -धिग्दण्डस्त्वथेति । घिग्दण्डो कार्षिकपणो दण्ड विशेषापेक्षया योज्यः । सहस्रगुणित घिग्धिगिति कुत्सनम् । वाग्दण्डस्तु परुषशापवचनात्मकः। उत्तमसाहसो दण्डः । यद्वा सहाशीत्या वर्तत इति धनदण्डो धनापहारात्मकः । वधदण्डः शारीरोऽवरोधादिसाशीतिः । अशीत्यधिकसाहस्र इत्यर्थः। तदर्ध मध्यम- जीवितान्तः । एते चतुर्विधा दण्डाः व्यस्ता एकैकशः, साहसः। स्मृत इति, शास्त्रादिय व्यवस्था न प्रमाणान्तरा- समस्ताः द्वित्राः त्रिचतुरो वाऽपराधानुसारेण प्रयोक्तव्याः। दित्यर्थः । संज्ञाकरणं स्वशास्त्रसंव्यवहारार्थम् । उत्तम- । उक्तक्रमेण पूर्वपूर्वासाध्ये उत्तर उत्तरः प्रयोक्तव्यः । साहसादिदण्डवचनेष्वेत एव यथा स्युः। विश्व.११३६१ यथाह मनु:-'धिग्दण्डमित्यादि । मिता.
(२) स्वशास्त्रपरिभाषामाह- साशीतीति । पणानां ज्ञात्वाऽपराधं देशं च कालं बलमथापि वा। सहस्रं पणसहस्रं तत्परिमाणमस्येति पणसाहस्रः ।। वयः कर्म च वित्तं च दण्डं दण्डयेषु पातयेत्।। अशीत्या सह वर्तत इति साशीतिः। अशीत्यधिकपण- (१) अयं चात्र व्यवहारनीतिसंक्षेपः-ज्ञात्वाऽपसहस्रपरिमितो यो दण्डः स उत्तमसाहससंज्ञो वेदितव्यः। राधमिति । अपराधपुनर्वचनं दृष्टान्तार्थम् । यथैवापराध तदर्धे मध्यमः तस्य साशीतिपणसहस्रस्याध चत्वारिंशद- ज्ञात्वा तदपेक्षया दण्डप्रकल्पनं, तथैव च देशकालाद्यधिकपणपञ्चशतपरिमितो दण्डो मध्यमसाहससंज्ञः । पेक्षयापीत्यभिप्रायः । ज्ञात्वेति पुनर्वचनं निर्णीतेऽपि तदर्धमधमः तस्य चत्वारिंशदधिकपञ्चशतपणस्याई व्यवहारे धर्मानुसारेण पुनर्व्यवहारोद्धरणार्थम् । स्पष्टसप्तत्यधिकपणशतद्वयपरिमितो दण्डोऽधमसाहससंशः मन्यत् ।
विश्व.२३६३ स्मृत उक्तो मन्वादिभिः। यत्तु 'पणानामिति मनुनोक्तं (२) दण्डव्यवस्थानिमित्तान्याह- ज्ञात्वाऽपराधतत्पशान्तरममतिपूर्वापराधविषयं द्रष्टव्यम् । +मिता. मिति । यथापराधं ज्ञात्वा तदनुसारेण दण्डप्रणयनमेवं __ (३) अतो यत्र यत्रोत्तमसाहसादिशब्दैर्दण्डो निगद्यते देशकालवयःकर्मवित्तानि ज्ञात्वा तदनुसारेण दण्डयेषु तत्र तत्रैतत्संख्याकाः कार्षापणास्तन्मूल्यनिष्कादयो वा । दण्डाहेषु दण्डप्रणयनं कुर्यात् । तथा बुद्धिपूर्वाबुद्धिग्रहीतव्याः ।
स्मृच.१२८ पूर्वसकृदावृत्यनुसारेण च । यद्यपि राजानमधिकृत्यायं __ दण्डप्रकाराः, अपराधानुरूपव्यवस्था च
राजधर्मकलाप उक्तस्तथापि वर्णान्तरस्यापि विषयमण्ड. 'धिग्दण्डस्त्वथ वाग्दण्डो धनदण्डो वधस्तथा।
स्मृच.१२५ विश्ववत् ; पमा.२०५ दिग् (वाग्) वाग् (धिग्) * दवि. विश्ववत् मितावच्च। + अप. मितावत् ।। ह्य (अ); सवि.४५४ मे (ह); वीमिः; विता.८९ विश्ववत् ।
(१) यास्मृ.११३६६; विश्व.११३६१ तिप (तिः प) स्रो। प्रका.७९ विश्ववत् ; समु.६८ विश्ववत् . . (स्त्री); मिता. अप.१।३६४ तिप (तिः प); स्मृच.१२७;
(१) यास्मृ.१।३६८; विश्व.११३६३ वा (च) दण्ड विर.६६५, पमा.२१२; स्मृसा.८३ अपवत् स्मृचि.३७%
दण्डयेषु पात (ज्ञात्वा दण्डं प्रकल्प); मिता.; अप.११३६६ दवि.२३, नृप्र.१७ सवि.४५३, वीमि. अपवत् ; व्यम. ११० (-); विता.२७६ अपवत्; प्रका.८१, समु.७०
स्मृच.१२७; विर.६२७ पात (कल्प); व्यचि.९६ (वयश्च स्रो (स्र); भाच.८।१२० अपवत्.
कर्म चरितं दण्डं दण्ड्थेषु दापयेत् ); दवि.६४ विरवत् ; व्यत. (२) यास्मृ.११३६७ विश्व.११३६२ घिग् (वाग् ) वाग २३१ पात (दाप), सवि.४५४-४५५ वा (च); वीमिः (धिग्) स (ऽप्य) वशा (बला); मिता. अप.१६३६५ ह्य (ऽप्य); प्रका.८० समु.६९.