SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ ५८४ व्यवहारकाण्डम् : (२) किं च । यस्तु दण्डयान्स्वधर्मचलनादिना दण्ड- (२) अर्योऽर्धाहः आचार्यादिः । शेषः प्रसिद्धः। एते योग्यान्सम्यक शास्त्रदृष्टेन मार्गेण घिग्धनदण्डादिना भ्रातृसुतादयोऽपि स्वधर्माच्चलिता दण्ड्याः किमुतान्ये । दण्डयति, वध्यान्वधान्घिातयति तेन राज्ञा भूरिदक्षिणैः यतः स्वधर्माच्चलितः अदण्डयो नाम राज्ञः कोऽपि क्रतुभिरिष्टं भवति । बहुदक्षिणक्रतुफलं प्राप्नोतीत्यर्थः। नास्ति । एतच्च मात्रापित्रादिव्यतिरेकेण । तथा च न च फलश्रवणाद्दण्डप्रणयनं काम्यमिति मन्तव्यम्। स्मृत्यन्तरम् - 'अदण्डयौ मातापितरौ स्नातकपुरोहितअकरणे प्रायश्चित्तस्मरणात् । यथाह वसिष्ठः-'दण्डो- परिव्राजकवानप्रस्थाः श्रुतशीलशौचाचारवन्तस्ते हि त्सर्गे' इत्यादि। xमिता. धर्माधिकारिणः' इति । मिता. इति संचिन्त्य नृपतिः क्रतुतुल्यफलं पृथक् । (३) यत्तु स्मृत्यन्तरम्-'अदण्डयौं' इत्यादि । तत्स्वव्यवहारान्स्वयं पश्येत्सभ्यैः परिवृतोऽन्वहम् ॥ ल्यापराधविषयम् । न सर्वात्मना दण्डाभावाभिप्रायम् । : (१) दण्डयादण्डयवध्यावध्यविवेकक्लप्त्यर्थम् - अत एव दक्षः- 'पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न इति संचिन्त्येत्यादि । पृथक विविक्तानित्यर्थः । यद्वा ऋतु- तिष्ठति । श्वपदेनाङ्कयित्वा तं क्षिप्रं राजा विवासयेत्।। अप. तुल्यफलं पृथगिति संबन्धः । एकैकदण्डने ऋतुफल उद्वृत्तसंघा दण्ड्याः प्राप्तिरित्यर्थः । विश्व.११३५६ 'कुलानि जातीः श्रेणीश्च गणान् जानपदानपि । । (२) दुष्टे सम्यग्दण्डः प्रयोक्तव्य इत्युक्तं, दुष्टपरि- स्वधर्माच्चलितान्राजा विनीय स्थापयेत्पथि ॥ शानं च व्यवहारदर्शनमन्तरेण न भवतीति तत्परि- (१) कुलानि कदम्बानि । जातयो ब्राह्मणाद्या वर्णाः। ज्ञानाय व्यवहारदर्शनमहरहः स्वयं कर्तव्यमित्याह- इति श्रेणयः कारुकसमुदायः । गणा ब्राह्मणादिसमूहाः । संचिन्त्येत्यादि । इत्येवमुक्तप्रकारेण ऋतुतुल्यं फलं । जनपदो दुर्गाश्रयोऽत्र जनोऽभिप्रेतः । सोऽपि राज्ञा स्व. दण्डयदण्डेन, स्वर्गादिनाशं चादण्डयदण्डेन सम्य- धर्माच्चलितो दण्ड्य इत्यभिप्रायः। सर्वश्चेतरजनो वा ग्विचिन्त्य पृथक पथग्वर्णादिक्रमेण सभ्यैर्वक्ष्यमाणलक्षणैः जनपदः । सर्वथा सर्वः स्वधर्माच्चलितो राजा दण्ड्यः परिवृतः प्रतिदिनं व्यवहारान्वक्ष्यमाणमार्गेण दुष्टादुष्ट- इत्यभिप्रायः। विश्व.२।३४ परिज्ञानार्थ राजा स्वयं पश्येत् । । मिता. (२) कुलानि ब्राह्मणादीनाम् । जातयो मूर्धावसिक्त- (३) पृथक् कार्यान्तरासंकरेण । +अप. प्रभृतयः । श्रेणयस्ताम्बूलिकादीनाम् । गणा हेलाबुक्का, राज्ञः सर्वो दण्ड्यः दीनाम् । जानपदाः कारुकादयः। एतान्स्वधर्माच्चलिताअपि भ्राता सतोऽर्यो वा श्वशुरो मातुलोऽपि वा। प्रच्युतान् राजा यथापराधं विनीय दण्डयित्वा पथि नादण्डयो नाम राज्ञोऽस्ति धर्माद्विचलितःस्वकात्।। स्वधर्म स्थापयेत् । दण्ड दुर्वत्तेषु निपातयेदित्युक्तं सच (१) यस्माच्च सम्यग् दण्डनात् स्वर्गादिप्राप्तिः। दण्डो द्विविधः शारीरोऽर्थदण्डश्चेति । द्विविधोऽप्यपराधातस्मात् -- अपीत्यादि । विश्व.११३५४ नुसारेणानेकधा भवति । *मिता. (३) गंणान् मठब्राह्मणादीन् । जनपदान् राष्ट्राणि । x अप. मितावत्। +शेषं मितावत् । पूर्व पूर्वत्रैकैकस्य दण्डो विहितोऽत्र तु बहूनामित्यपुन. (१) यास्मृ.११३६० विश्व.११३५६ मिता.; व्यमा. । रुक्तता। . +अप. २७८, अप.११३५८ स्मृच.२६, विर.६४९; ब्यचि.१ । * विर. मितावत्। + शेषं विश्ववत् । सवि.१६ लं (लान् ) : ७२ (=) उत्त.; वीमि. व्यप्र.१० (१) यास्मृ.१।३६१; विश्व.२।३४ (कुलानि जातयः उत्त.; व्यउ.६, सेतु.३०० प्रका.६; समु.११. श्रेण्यो गणान् जानपदानपि); मिता. अप.११३५९ जान (जन); स्मृत्त.२९ (कुलानि प्रकृतीश्चैव श्रेणिजानपदानपि); (२) यास्मृ.११३५८, अभा.३ यो वा (वापि); विश्व. विर.६२३; पमा.४६ (कुलानि प्रकृतीश्चैव श्रेणिर्जानपदानपि); १॥३५४, मिता. अप.१३५६, सवि.४७; वीमि.; दवि.२६३ णान् (f); सवि.१७ नपि (नि च); वींमि. ध्यप्र.२६६व्यउ.१३. अपवत् ; प्रका.१८ स्मृचबत् ; समु.१३. ।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy