SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ दण्डमातृका ५८३ इत्यादि। विश्व.१।३५० | प्रकोपौ, तस्माद् यत्नो दण्डप्रणीतौ कार्य इत्यभिप्रायः । । (२) तदेवंविधं राज्यं प्राप्य दुर्वृत्तेषु वञ्चकशठधूर्त ... विश्व.११३५२ परदारपरद्रव्यापहारिहिंसकादिषु नपो दण्डं पातये- (२) स दण्डः शास्त्रोक्तमार्गेण प्रयुज्यमानः सन् त्प्रयोजयेत् । हि यस्माद्धर्म एव दण्डरूपेण पूर्व ब्रह्मणा देवासुरमानवैः सहितं इदं सर्व जगदानन्दयेत् हर्षयेत् । निर्मितः । तस्य च दण्ड इति यौगिकी संज्ञा-'दण्डो अन्यथा शास्त्रातिक्रमेण प्रयुक्तश्चेज्जगत्प्रकोपयेत् । मिता. दमनादित्याहुस्तेनादान्तान्दमयेत्' इत्यादिगौतमस्मर- अधर्मदण्डनं स्वर्गकीर्तिलोकविनाशनम् । णात् । . मिता. सम्यक् तु दण्डनं राज्ञः स्वर्गकीर्तिजयावहम् ।। . (३) अलुब्धेन न्यायधनव्ययकारिणा कृतबुद्धिना (१) यतश्चैतदेवं, अतः-अधर्मदण्डनमिति । लोकः वृद्धसेवाविद्यागमाभ्यां लब्धप्रशेन सत्यसंधेन सत्यसंक- परराष्ट्रप्राप्तिः स्वराष्ट्रस्थैर्य च । स्पष्टमन्यत्। विश्व.११३५३ ल्पेन शुचिना शुद्धोपधेन बाह्याभ्यन्तरशौचवता च (२) न केवलमधर्मदण्डेन जगत्प्रकोपः अपि तु सुसहायेन शास्त्रोक्तगुणगणयुक्तमन्त्रिप्रभृतिसहायवता प्रयोक्तुदृष्टादृष्टहानिरपीत्याह -अधर्मदण्डनमिति । यः धीमताऽधिगतार्थानुचिन्तनवता स दण्डो न्यायतो यथा- पुनः शास्त्रातिक्रमेण लोभादिना दण्डः कृतः स पापहेतुशास्त्रं नेतुं प्रणेतुं शक्यो भवति न पुनरन्येन। *अप. त्वात्स्वर्ग कीर्ति लोकांश्च विनाशयति । शास्त्रोक्तमार्गेण कीदृशी राजा दण्डधारणाईः तु कृतो धर्महेतुत्वात्स्वर्गकीर्तिजयानां हेतुर्भवति । मिता. से नेतुं न्यायतोऽशक्यो लुब्नेनाकृतबुद्धिना। यो दण्ड्यान दण्डयेद्राजा सम्यग्वध्यांश्च घातयेत्। सत्यसंधेन शुचिना सुसहायेन धीमता ॥ - इष्टं स्यात्क्रतुभिस्तेन सहस्रशतदक्षिणैः ।। : (१) यतश्चैवंरूपो दण्डः-न स नेतुमित्यादि । (१) एवं चालोच्य-यो दण्डयान्दण्डयेदित्यादि । केन तर्हि शक्यः सत्यसंधेनेत्यादि। . विश्व.१॥३५१ क्रत्वर्थहिंसावच्चोरादिहिंसापि धम्यवेत्यभिप्रायः। सहस्र - (२) स पूर्वोक्तो दण्डो लुब्धेन कृपणेनाकृतबुद्धिना शतदक्षिणो राजसूयः । ऋतुबहुत्वाद् बहुवचनम् । चञ्चलबुद्धिना न्यायतो न्यायानुसारेण नेतुं प्रयोक्तुं यद्वा शतदक्षिणा अग्निष्टोमादयः । सहस्रदक्षिणा अमिशक्यो न भवति । कीदृशेन तर्हि शक्य इत्याह-सत्य- जिदादयः । स्पष्टमन्यत् । . विश्व.११३५५ संधेनाप्रतारकेण । शुचिना जितारिषड्वर्गेण । सुसहायेन पूर्वोक्तसहायसहितेन । धीमता नयानयकुशलेन स दण्डो (१) यास्मृ.१।३५७; विश्व.१६३५३ ( अधर्मदण्डनं न्यायतो धर्मानुसारेण नेतुं शक्यः। मिता. लोकस्वर्गकीर्तिविनाशनम् ); मिता. अप.१।३५५ (अधर्मयथाशास्त्रदण्डप्रयोगफलम् दण्डनं स्वर्गकीर्तिलोकविनाशनम् ) स्मृच.१२८ कविनाशनम् . यथाशास्त्रं प्रयुक्तः सन् सदेवासुरमानवम् । । (कांश्च नाशेयत् ); विर.६४९ ( अधर्मदण्डनं लोके धर्म कीर्तिविनाशनम् ) तु (च); दवि.८ तु दण्डनं (दण्डयन) . जगदानन्दयेत्सर्वमन्यथा तत्प्रकोपयेत् ।। उत्त.; वीमि. अपवत् ; सेतु.३००(=) (अधर्मदण्डने लोभ1: (१) कस्मात् पुनरयं प्रेयत्नः। यस्मात्- यथाशास्त्र करं कीर्तिविनाशनम् ) तु (च); प्रका.८१ स्मृचवत् । समु. मित्यादि । यस्माद् दण्डाधीनौ जगतः कृत्स्नस्यानन्द ७० स्मूचवत्. xअपं. विश्ववत्। * वीमि. अपवत्पाठमादृत्य व्याख्यानम् । (२) यास्मृ.११३५९; विश्व.११३५५, मिता. सहस्रशत् (१) यास्मृ.१३५५, विश्व.११३५१ स नेतुं न्यायतो (समाप्तवर); व्यमा.२७८ वध्यांश्च (दण्ड्यांश्च); अप.११३५७ (न समेतुमेतः); मिता.; अप.१।३५३ तोऽशक्यो लुब्धेना। मितावत् स्मृच.२६/विर.६४९ वध्यांश्च धात(भव्यांश्च पाल); (तेः शक्योऽलुब्धेन); वीमि. अपवत् . व्यचि.१; दवि.८ दण्ड्यान् (दण्डय) सवि.१५ वध्यांश्च धात (२) यास्मृ.११३५६ विश्व.११३५२ सर्व (कृत्स्न) तत् (दण्ड्यांश्च पाल) शेषं मितावत्। वीमित सेतु.३०. (लु) मिता. अप.१२३५४ तत् (तु); स्मृच.१२८ सवि. दण्ज्यान् ( दण्डचं ) वध्यांश्च घात (साधूंश्च पाल); प्रका.१४ ४७; वीमि. नवम् (नुषम्); प्रका.८१; समु.७०... सह (साह); समु.४५, विव्य.२ व्यमावत , क्रमेण बहस्पतिः।
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy