________________
दण्डमातृका
५७१ 'अपराधानुरूपं च दण्डं दण्डयेषु दापयेत् ।। न साहसिकदण्डध्नौ स राजा शक्रलोकभाक् ॥ सम्यग्दण्डप्रणयनं कुर्यात् ।
शङ्खः शङ्खलिखितौ च 'द्वितीयमपराधं न स कस्यचित्क्षमेत ।
दण्डसंशाः स्वधर्ममपालयन्नादण्डयो नामास्ति राज्ञः । चतुर्विंशतिरेकनवतिः प्रथमसाहसः, द्विशतं अदण्डयौ मातापितरौ स्नातकश्च पुरोहितः। पञ्चशतं चैव मध्यमसाहसः, षट्शतं सहस्रं चो परिव्राजकवानप्रस्थश्च ।
त्तमः। यथासारापकारम् । अपराधेषु चान्येषु ज्ञात्वा जातिं धनं वयः ।। सर्वेषामाचतुर्विंशत्यादिरेकनवतिपर्यन्तः प्रथमसाहदण्डं प्रकल्पयेद्राजा संमन्त्र्य ब्राह्मणैः सह ॥ साख्यो दण्डः । एवमुत्तरत्रापि, द्विशतादिः पञ्चशतान्तो दण्डयं प्रमोचयन्दण्डथाद्विगुणं दण्डमावहेत्। मध्यमः, षट्शतादिः सहस्रान्त उत्तमः । यथासारापनियुक्तश्चाप्यदण्डयानां दण्डकारी नराधमः ॥ कारमापराधानुसारेण, अत एव वित्तापराधलाघवयत्र श्यामो लोहिताक्षो दण्डश्चरति निर्भयः। गौरवाभ्यां विकल्पः ।
विर.६६४ प्रजास्तत्र विवर्धन्ते नेता चेत्साधु पश्यति ॥
। अदण्ड्याः स्वराष्ट्र न्यायदण्डः स्याद्भशदण्डश्च शत्रुषु । अदण्ड्यौ मातापितरौ स्नातकपुरोहितौ परिसुहृत्स्वजिह्मः स्निग्धेषु ब्राह्मणेषु क्षमान्वितः॥ ब्राजकवानप्रस्थौ जन्मकर्मश्रुतशीलशौचाचारएवं वृत्तस्य नृपतेः शीलोञ्छेनापि जीवतः। वन्तश्च, एते हि धर्मप्रतिकरा राज्ञः स्त्रीबालवृद्धाविस्तीर्यते यशो लोके तैलबिन्दुरिवाम्भसि ॥ स्तपस्विनस्तेभ्यः क्रोधं नियच्छेत् । प्रजासुखे सुखी राजा तदुःखे यश्च दुःखितः । (१) तच्छारीरार्थदण्डयोर्निषेधार्थ न पुनर्दण्डस कीर्तियुक्तो लोकेऽस्मिन्प्रेत्य स्वर्गे महीयते ॥ मात्रस्य ।
स्मृच.१२६ - ब्राह्मणस्य वधातिरिक्तो दण्डः
(२) जन्म शुद्धकुलता, कर्म अग्निहोत्रादि, श्रुतं अथ महापातकिनो ब्राह्मणवर्ज सर्वे वध्याः।
वेदवेदाङ्गगोचरं ज्ञानं, शौचं बाह्यमाभ्यन्तरं च, एतन शारीरो ब्राह्मणस्य दण्डः ।
द्युक्ता एतेऽप्यदण्ड्याः । यतस्ते राज्ञो धर्मप्रतिकराः स्वदेशाद् ब्राह्मणं कृताङ्क विवासयेत् । षड़भागरूपधर्माजनेनोपकर्वन्ति । स्त्रीबालवृद्धा इत्यनेन तस्य च ब्रह्महत्यायामशिरस्कं पुरुष ललाटे
स्त्र्यादीनामप्यबालानामदण्ड्यत्वमुक्तम् । विर.६२८ कुर्यात् । सुराध्वजं सुरापाने । श्वपदं स्तेये । भगं गुरुतल्पगमने।
(१) विर.६६४; स्मृचि.३७ (चतुर्विंशतिरेकनवतिः प्रथमः अन्यत्रापि वध्यकर्मणि तिष्ठन्तं समग्रधनमक्षतं साहस: द्विशतः पञ्चशतेतिमध्यमः षट्शतैः साहस्रश्चेत्युत्तमः); विवासयेत्।
दवि.२२नवतिः+(चेति) द्विशतं (द्विशतः)तं चैव मध्यमसाहसः 'उद्देशतस्ते कथितो धरे दण्डविधिर्मया । (तश्चेति मध्यमः) षट्शतं (षट्शतः) सहस्रं च (साहस्रश्चेति) कारं सर्वेषामपराधानां विस्तरादतिविस्तरः ।। + (सर्वेषामानुपूर्वेण); समु.७० चैव (चेति) मध्यमसाहसः यस्य चौरः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । (मध्यमः)स्र चोत्तमः (स्रं चेत्युत्तमः) (यथासारापकारम् ०)शंखः.
(१) विस्मृ.३६५-६६. (२) विस्मृ.३।६७; विर.६२८ (२) मिता.११३५८ एते हि धर्मप्रतिकराः (ते हि धर्मायमपराधं (येऽपराधे) (स्वध...राज्ञः०).(३) सकि.४७. | धिकारिणः) (राज्ञः ...च्छेत् ०); स्मृच.१२६ दण्ड्यौ (दण्डेयौ) . (४) विस्मृ.५।१९०-१९१; समु.६९ अपराधषु चा
शीलशौचा (शीला) (एते हि...च्छेत्०) शंखः विर.६२८; (आगःसु च तथा) संमन्त्र्य (सामन्त).
पमा.२०६ (एते हि ...च्छेत् ०) शंखः; दवि.५७ वन्तश्च - (५) विस्मृ.३१६७-७०. (६) विस्मृ.५।१-३. (७) विस्मृ.५।४-७; विर.६३६.
एते (वन्तः ते); सेतु.३२५ स्तेभ्यः (श्च तेभ्यः); प्रका.७९ (८) विस्मृ.५।८ समु.६७(वध्ये कर्मणि तिष्ठन्तं समग्रधन- परिव्राजक (ब्राजक) शीलशीचा (शीला) (एते हि...च्छेत् .) मक्षतं प्रवासयेत् ). (९)विस्मृ.५।१८९.(१०)विस्मृ.५।१९२. शंखः; समु.६९ कर्म (कर्मस) एते हि (ते च) शंखः, .