SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ ५७० व्यवहारकाण्डम् प्रा धिग्दण्डमिति कृत्वा तद्वशे विसृजेत् । एवमृत्विजि । ऋत्विगाचार्यौ राज्ञस्स्वभूतौ न दण्ड्यस्य । स्नातको विद्याव्रताभ्याम् । राजा अनन्तरादिः । सर्व एते राज्ञः संमान्याः । अतस्ते दण्ड्यस्य त्राणं स्युः । उक्तेन प्रकारेण रक्षका भवेयुः । नान्यः कश्चित् । तेऽप्यन्यत्र वध्यात् यस्य वधानुगुणोऽपराधः न तस्याचार्यादयोऽपि त्राणं हन्तव्य एव स इति । राजा चतुरो वर्णान् स्वधर्मे स्थापयेत् । तेष्वपचरत्सु दण्डं धारयेत् । दण्डस्तु देशकालधर्मवयोविद्यास्थान विशेषैर्हि साक्रोशयोः कल्प्य आगमात् दृष्टान्ताच्च । दण्डोत्सर्गे राजैकरात्रमुपवसेत्त्रिरात्रं पुरोहितः। कृच्छ्रमदण्ड्यदण्डने पुरोहितस्त्रिरात्रं राजा । अदण्डने दण्डयादण्डने । तेनानुपदेशनिमित्तकं उ. , (२) राजा अवान्तरनरपतीनामिति प्रतिभाति । दवि. ३८ त्रिरात्रं चरेत् पुरोहितः विपरीतोपदेश निमित्तं च कृच्छ्रम् । . राजा तु दण्डोत्सर्गे एकरात्रोपवासं कुर्यात्, अदण्ड्यदण्डने त्रिरात्रमुपवसेत् । चकारात्सभ्याश्चेति द्रष्टव्यम् । क्वचित् पुनरदण्ड्यदण्डने इत्येव पठितम् । विर. ६५० अथाप्युदाहरन्ति । अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्याऽपचारिणी । . गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् ॥ राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा ॥ एनो राजानमृच्छति उत्सृजन्तं सकिल्बिषम् । तं चेद्घातयते राजा हन्ति धर्मेण दुष्कृतम् ॥ इति । बौधायनः ब्राह्मणस्य वधातिरिक्तो दण्डः अवध्यो वै ब्राह्मणः सर्वापराधेषु । - वैशब्दः श्रुतिसंसूचनार्थः । सर्वापराधेषु ब्रह्महत्यादिष्वपि । बौवि. ब्राह्मणस्य ब्रह्महत्यागुरुतल्पगमनसुवर्णस्तेयसुरापानेषु कुसिन्धभग श्रृगालसुराध्वजांस्तप्तेनाऽयसा ललाटेऽङ्कयित्वा विषयान्निर्धमनम् । कृत्या प्रवासयेदिति शेषः । कुसिन्धः कबन्धः । भगः स्त्रीव्यञ्जनम् । श्रृगालो गोमायुः । स च शुनोऽपि प्रदर्शनार्थः । सुराध्वजः सुराभाण्डम् । कबन्धाद्याकृतिकेन कृष्णायसेन ललाटेऽङ्कयति । उत्तरीयवाससां चौर्ये विषयान्तरं निर्वासयेत् । यः स्वयमेव प्रायश्चित्तं न करोति तस्यायं दण्डः । बौवि वसिष्ठः दण्डनिमित्तं, निमित्तविशेषेण दण्डविशेषः, दण्डविध्यतिक्रमे राजपुरोहितप्रायश्चित्तम् *देशधर्मजातिकुलधर्मान्सर्वानेवैताननुप्रविश्य (१) बौध. १।१०।१८. (२) बौध. १।१०।१९; स्मृच. १२५ (तप्तेनायसेन ललाटे ऽङ्कयित्वा विषयान्निर्वासनम् ) ; विर. ६३६ ब्रह्म (भ्रूण) (गमन ० ) कुसि... धमनम् ( कबन्धभगश्वपदध्वजांस्तप्तेनायसेन ललाटेऽङ्कयित्वा स्वविषयान्ते निर्वासनम् ); दवि.४७ बिरवत्; बाल. २।२६ णस्य + (च) (गमन ० ) कुसि.... र्धमनम् (कबन्धभगश्वपादध्वजांस्तप्तेनायसेन ललाटेऽङ्कयित्वा विषयान्ते निर्वासनम्); प्रका. ७९ स्मृचवत्; समु. ६८ ब्रह्म (भ्रूण) (गमन ० ) कुसिन्ध ... यसेन ( कबन्धभगश्वापदध्वजांस्तप्तेनायसेन ) र्धम (र्वास) - (३) वस्मृ. १९।५-७ (ख) नेवै (न् वै) तेष्व... रयेत् (तेष्वधर्मपरेषु) दण्डस्तु (दण्डं तु) कालधर्म + (अधर्म) हिंसाक्री... न्ताच्च (दिशेत् आगमादुष्टाभावात् ). विष्णुः दण्डसंज्ञाः, निमित्तविशेषेण दण्डतारतम्यं च पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः ॥ (१) वस्मृ. १९।२६ २७ (ख) दण्डधो (दण्डो) त्रं राजा(श्रं. वा); मिता. १ ३५९ ण्डयो (ण्डो); मभा. १२।४५ त्रं राजा +(च); गौमि.१२।४५ त्रिरात्रं राजा (एकरात्रं त्रिसत्रं राजा); विर ६५० ण्ड्यो (ण्डो) (दण्ड्य०) त्रं राजा + (च); दवि. ६ विरवत् ; सवि. १६ ण्डयो (ण्डो ) त्रं राजा (त्रं च ); व्यप्र. २८ १ व्यउ. १७ दण्डधो (दण्डनीयो) दण्डय (दण्डनीय) त्रिरात्रं राजा ( त्रिरात्रमेकरात्रं राजा ); प्रका. १८ दण्ड्य ( दण्ड); समु. २२. (२) वस्मृ. १९।२८-३१ (ख) शिष्यश्च (शिष्यस्तु) च्छति उ (च्छत्यप्यु तं चेद्घातयते ... दुष्कृतम् (तं चेन्न घातयेद्राजा राजधर्मेण दुष्यति). (३) विस्मृ. ४।१४१ विर. ६६५: स्मृसा.८२; दवि. २३ मनुविष्णू.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy