SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ दण्डमातृका (१) यथाशास्त्र गर्भाधानादिभिः संस्कारैः संस्कृताः तोक्तं दण्डं स्वयमेव प्रणयेत् , तेषां कर्माणि समवेक्ष्य शास्त्रैरधिगताः तेषामिन्द्रियदौर्बल्यात् अजितेन्द्रियतया तदनुरूपमा प्राणविप्रयोगात् । अभिविधावाकारः। उ. विप्रतिपन्नानां स्वकर्मतश्च्युतानां निषिद्धेषु च प्रवृत्ता निमित्तं निणीयैव दण्डः कर्तव्यः नाम् । शास्ता शासिता आचार्यादिः । निर्वेषं प्राय- ने च संदेहे दण्डं कुर्यात् । श्चित्तमुपदिशेत् । यथाकर्म कर्मानुरूपम् । यथोक्तं धर्म- ____ अपराधसंदेहे राजा दण्डं न कुर्यात् । . उ. शास्त्रेषु । सविचितं विचित्या दैवप्रश्नेभ्यो राजा दण्डाय (२) शास्ता समावर्तनात्प्रागाचार्यः, ऊर्ध्व पिता प्रतिपद्येत । पुत्रस्य, यस्य तु शुश्रषां करोति स शास्ता। निर्देशं आ दैवप्रश्नेभ्यः साक्षिप्रश्नादिभिः शपथान्तैः सुप्रायश्चित्तं, यथाकर्म कर्मानुरूपं, महत्यपराधे महान्तमल्पे विचितं यथा भवति तथा विचित्य निरूप्य । राजा दण्डाय चाल्पम् । - विर.६२७ प्रतिपद्येत उपक्रमेत। तस्य चेच्छास्त्रमतिप्रवर्तेरन् राजानं गमयेत्। ऎवंवृत्तो राजोभौ लोकावमिजयति। ___ तस्य चेच्छासितुः शास्त्रं शासनं अतिप्रवर्तेरन् न एवं कुर्वतः फलमाह-एवमिति । एवंभूतं वृत्तं यस्य तत्र तिष्ठेयुः राजानं गमयेत् एवमसौ करोतीति । उ. स एवंवृत्तः। रोजा पुरोहितं धर्मार्थकुशलम् । प्रथममतिक्रमिणं वचनबद्धं वरिष्ठबद्धं वा कारयेत् . स राजा धर्मशास्त्रेष्वर्थशास्त्रेषु कुशलं च पुरोहितं "नियमातिक्रमिणमन्यं वा रहसि बन्धयेत् । गमयेत् । विनीयतामसाविति । आसमापत्तेः । असमापत्तौ नाश्यः । सँ ब्राह्मणान्नियुज्यात् । (१) यो वर्णाश्रमप्रयुक्तान्नियमानतिक्रामति तं निस पुरोहितः ब्राह्मणाश्चेदतिक्रमणकारिणः प्रापिताः यमातिक्रमिणमन्यं वा प्रतिषिद्धानां कर्तारं रहसि बन्धयेत् तान्नियुज्यात् अनुरूपेषु प्रायश्चितेषु नियुञ्जीत । उ. निगलितं निरुन्ध्यात् । यावदसौ नियमान् प्रतिपत्स्यें बैलविशेषेण वधदास्यवर्ज नियमैरुपशोषयेत् । प्रतिषिद्धेभ्यो निवर्तिष्य इति ब्रूयात् । यद्यसौ दीर्घकालं अथ यदि ते तत्रापि न तिष्ठेयः, तदा किं कर्तव्य- निरुद्धोऽपि न समापद्येत, ततो नाश्यः निर्वास्यः। उ. मित्यत आह–बलेति । ततस्तान्नियमैरुपवासादिभिरुप- (२) नियमातिऋमिणं ब्राह्मणनियमस्यातिक्रमण शोषयेत् । बलविशेषेण बलानुरूपम् । वधदास्यवर्जे वध- विहितस्याकर्तारमन्यमकृत्यकारिणं ब्राह्मणं रहस्यस्थाने स्ताडनादि, वधं दास्यं च वर्जयित्वा सर्वमन्यत् बन्ध- बन्धयेदासमापत्तः । यावदेवं न करिष्यामीति तस्य नाविकं बलानुरूपं कारयेत् यावत्ते मन्येरन् चरेम प्राय- संप्रतिपत्तिर्भवति असमापत्तौ असंप्रतिपत्तौ । विर.६३७ श्चित्तमिति । आचार्य ऋत्विक्स्नातको राजेति त्राणं स्युरन्यत्र इतरेषां वर्णानामा प्राणविप्रयोगात्समवेक्ष्य तेषां वध्यात् । कर्माणि राजा दण्डं प्रणयेत् । (१) यदि दण्डे प्रवृत्तं राजानमाचार्यों प्रयात__ इतरेषां ब्राह्मण व्यतिरिक्तानां वर्णानां राजा पुरोहि- अहमेनमतःपरं वारयिष्यामि मुच्यतामयमिति । अतोऽङ्ग दण्डे प्राप्तेऽर्थदण्डं, अर्थदण्डे प्राप्ते ताडनं, ताडने (१) आध.२।१०।१४, हिध.२।९, विर.६२७ प्रवतें (वर्ते) (२) आध.२।१०।१५, हिध.२९, विर.६२७ (१) आध.२।११।२; हिध.२।९. राजा (राज). (३) आध.२।१०।१६; हिध.२।९ युज्यात् (२) आध.२।११।३; हिध.२।९ विचित्या(कृत्वा). (३) आध.२।११।४ हिध.१९ वृत्तो (वर्तमानो). (यच्छेत् ); विर.६ २७ स ब्राह्मणान् (सुब्राह्मणं). (४) आध. (४) आध.२।२७।१८-२०; हिध.२।१९; विर.६३७ ।१०।१७, हिध.२।९; विर.६२७ बध (पर) शोष ऋमिण+ (ब्राह्मणं); दवि.२६० विरवत् सेतु.३२६ बन्ध (सान्व). (५) आध.२।११।१७ हिध.२।९; विर.६२७ (चार) शेषं विरवत्, विष्णुः. (५) आध.२।२७।२१, हिध, विप्रयो (वियो). २।२९ तकः + (च शूरो); विर.६३७ दवि.३८. भ्य. का. ७१
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy