________________
५६८
व्यवहारकाण्डम् कर्मवियोगविख्यापनविवासनाङ्ककरणानि ।।
दण्डयोत्सर्गः अवृत्तौ प्रायश्चित्ती सः ।
। अनुज्ञानं वा वेदवित्समवायवचनात् । । . (१) ब्राह्मणस्य पुनर्द्रव्याभावे कर्मवियोगादीनि वेदविदां सङ्घवचनान्मोक्षो वा कर्तव्यः । सङ्घस्समप्रयोज्यानि ।
मिता.२।२६ वायः चतुर्णा त्रयाणां वा । वक्ष्यमाणदशावरपरिषद(२) अन्यस्य तु यथापराधं दण्डमाह- कर्मवियोगे- नुज्ञया वा । एवं च स्वयंकरणे दोषो द्रष्टव्यः । मभा. त्यादि । यथा पुनस्तत्कर्म न करोति तथा करणं कर्म
हारीतः वियोगः । सर्वस्वहरणं प्रतिभूग्रहणमित्यादि । विख्यापनं
परिषद्राजा च दण्डधरः चौर्यचिह्नन ग्रामनगरादिष्वाघोषणम् । विवासनं निर्वा- 'निग्रहानुग्रहपालनेषु च पर्षत्सर्वेषामुन्मर्यादिनां सनं यथापराधं ग्रामनगराद्राष्ट्राद्वा । अङ्ककरणं चिह्न- परदारपरद्रव्यापहारिणां राजा शास्ता भवत्येवं करणं । एषां कर्मवियोगादीनामेनःसु गुरुषु गुरूणि लघुषु
ह्याह। लघनीति न्यायेनापराधानुरूपा व्यवस्था । एतन्महापातक- गुरुरात्मवतां शास्ता राजा शास्ता दुरात्मनाम् । विषयम् । अङ्ककरणं तु तपस्विब्राह्मणस्यापि भवत्येव । अथ प्रच्छन्नपापानां शास्ता वैवस्वतो यमः ।। यस्तु राजा चोरविषयेष्वेवंदण्डको न वर्तते तस्याम- गुरुभिर्ये न शास्यन्ते राज्ञा वा गूढकिल्बिषाः। प्रवृत्तौ स्वयं प्रायश्चित्ती भवति ।
गौमि. ते नरा यमदण्डेन शास्ता यान्त्यधमां गतिम् ।। (३) तर्हि कथमसौ शास्य इत्यत आह कर्मवियोगे- पर्षत्प्रधानमिति शेषः, मर्यादाभेदनस्यैव परद्रव्यात्यादि । अचौरे एवं कृते स राजा प्रायश्चित्ती भवति । द्यपहरणप्रपञ्चः । आत्मवान् कृतान्यायाचरणे सानु
xमभा. शयः, गुरुरत्र प्रतिकाराधिकृतः। विर.६२६ (४) अवृत्तौ निर्धने । एतदुत्तमसाहसविषयम् ।
ब्राह्मणोऽवध्यः स्मृच.१२४ न त्वङ्गभेदं विप्रस्य प्रवदन्ति मनीषिणः । निमित्तभेदेन दण्डतारतम्यविचारः
तपसा चेज्यया चैव ब्राह्मणः पूयते सदा ॥ हषशक्त्यपराधानबन्धविज्ञानाहण्डनियोगः।
आपस्तम्बः पुरुषो ब्राह्मणादिजातिः। शक्तिरर्थदण्डे बढथों- संस्कृतानां द्विजानामपराधे प्रायश्चित्तमेव न दण्डः, इतरेषां दण्ड, ऽल्यार्थ इति । शरीरदण्डे दुर्बलः प्रबलो वेति चिन्ता। शास्त्रैरधिगतानामिन्द्रियदौर्बल्याद्विप्रतिपन्नानां अपराधः साक्षात्कर्तत्वं साचिव्यकर्तृत्वं वेति । अनुबन्धो- शास्ता निर्वेषमपदिशेद्यथाकर्म यथोक्तम् । ऽभ्यासः । एतान्पुरुषादीन्विज्ञाय तदनुरूपो दण्डो' नियोक्तव्य इति।
_ +गौमि. * गौमि. मभावत् । xशेष गौमिवत् । + ममा. गोमिवत् ।
(१) गौध.१२।४९; मभाः; गौमि.१२।४९; स्मृच. ' (१) गौध.१२१४४-४५, मिता.२।२६ विवासनाङ्ककर- १२७; प्रका.८०; समु.६९. णानि (निर्वासनाङ्ककरणादीनि) (प्रायश्चित्ती सः०); अप. (२) विर.६२६. (३) विर.६२६; समु.७०. २२२६ वियो (नियो) (प्रायश्चित्ती सः०) :२।२७०विवासनाङ्क
(४) विर.६ २६; दवि.११नारदः; समु.७० भिः (णा). (निर्वासनायक) (अव ...सः०); मभा. गौमि.१२१४४-४५ अचू (अप्रवृ); स्मृच.१२४ (प्रायश्चित्ती सः०); विर.३३. (५) स्मृच.१२४-१२५; विर.६३१-६३२ भे (च्छे) नाक (नाङ्ग) त्ती + (यते हि); पमा.२०८ स्मृचवत्; ज्य (ट); पमा.२०८ पू., नृप्र.१७ प.; विता.८७ प. 'विचि.१४२ अवृ (स्वत) त्ती+ (तु); दवि.१५१ करणानि चाल.२।२६; प्रका.७८, समु.६८ दं (दो). . (नानि):४०,२४२ (कर्म ...णानि०); सेतु.२४४ अव (आवृ) (६) आध.२।१०।१३, हिध.२।९; विर.६२७ गता ती+ (तु); प्रका.७८ स्मृचवत् ; समु.६८ कर्म (धर्म) शेषं (कृता) ल्यात् (स्ये) निर्वेषमुपदिशे (निर्देशमादिशे); वि. स्मृचवत्. (२) गौध.१२।४८ मभा. गौमि१२।४८. ' २३१ (शास्ता निर्देशमादिशेत) एतावदेव,