________________
दण्डमातृका
गौतमः
दण्डोपदेशयोः प्रयोजनम्
`देण्डो दमनादित्याहुस्तेनादान्तान् दमयेत् । दमयत्यदान्तान् दम्यन्ते वाऽस्मिन्निति दण्डः | मतश्च दमनयोगाद्दण्ड इत्येवं मन्वादय आहुः । अतो यो यथा दम्यते वाचा धनादिना वा । *मभा. तानाचार्योपदेशो दण्डश्च पालयते । तान्विपरीतान्यथोक्तमकुर्वतो वर्णानाश्रमांश्च आचा योपदेशस्तावत्पालयते । तत्राप्यतिष्ठतो राजदण्डः । X गौमि
श्रोत्रियो ऽन्यः
पेभिः परिहार्यो राज्ञा अवध्यधावन्ध्यथादण्ड्यञ्च बहिष्कार्ययापरिवाद्यश्चापरिहार्यश्रेति ।
1
(१) षड्भिर्वक्ष्यमाणैर्वधादिभिः परिहार्यो राज्ञा भवति परिहारो वर्जनम् । तान्वधादीनाह अवध्य । - श्रेति । वधस्ताडनं बन्धो निगडनं दण्डोऽर्थापहारः । बहिष्कारो ग्रामादिभ्यो निरसनं, परिवादो दोषसंकीर्तन, परिहारस्त्यागः । षडेते वधादय एवंभूते बहुश्रुते ब्राह्मणे सत्यबुद्धिपूर्वापराधे राजा व बुद्धिपूर्वस्य तु प्रसा भावात् । इतिशब्दः प्रकारवचने । यच्चान्यदेवंरूपसंभाषादि तदपि वमिति । गौमि. (२) अनुमन्ता प्रयोजयिता च न स्यादित्येवमर्थः चकारः । इतिकरणं प्रकारवाचि । ततचं संभाषणादि न कर्तव्यम् । *मभा.
|
तस्माद्राजाचार्यानिन्द्यौ ।
ततश्च रक्षणहेतुत्वात् कारणे सति पारुष्याद्यपि वक्तम्यम् । अतः परुषमप्युपदिशनाचार्य:, उग्रमपि दण्डं धारयन् राजा च, अत्यन्तोपकारित्वादकुत्सनीयौ ।
*मभा.
दण्ड्याः
राजा सर्वस्वेष्टे ब्राह्मणवर्जम् । राजा पूर्वमुक्तः सर्वस्य विषयवासिनो जनस्य, निग्रहानुग्रहाचारभोगनियोगेषु प्रभुः, निग्रहे अपराधिनां अनुग्रहेऽनुमाह्माणां, आचारे मर्यादाऽवखाने भोगे करग्रहणे, नियोगे पुरुषाणां शिष्टकरणे । अस्यापवाद:ब्राह्मणवर्ज ब्राह्मणान्मुक्त्वेत्यर्थः । अपचारेऽपि सतः सान्त्वपूर्वमेनान् स्वधर्मे स्थापयेत् न त्वितरवर्णवन्निम हेणेति द्रष्टव्यम् । आरम्भप्रयोजनं सर्वक्रियासु स्वतन्त्रताख्यापनार्थम् । तथा च नारदः अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः' इति । *मभा.
"
*
गौमि मभावत् । x मभा गौमिवत् ।
(१) गौध. ११।३०३ मिता. १ ३५४; अप. २।२६; मभा. गौमि. ११।२८; स्मृव. १२७; व्यम. ११० आपस्तम्बः; प्रका.८०; समु.६९.
(२) गौध. ११।३३१ मभा.; गौमि. ११।३१.
(३) गौध. ११०२४६ मिता. २१२०३ मभा गीमि. ११ ३२; विता. १०७; समु. १०.
(४) गौध. ११ १; मिता. २।४ वर्जम् (वर्ज्यम् ); मभा. गौम. १११ ; विर.१३३१ दवि. ४४; विता. २८१ बाल. २।२६; समु.६९.
५६७
ब्राह्मणस्य वधातिरिक्तो दण्डः ने शारीरो ब्राह्मणदण्डः ।
(१) स्वयमुपस्थितस्यापि यः शारीरो दण्डः वधः स ब्राह्मणस्य नास्ति । तस्मान्न कर्तव्यः । ननु च कर्मवियोगादिदण्डान्तरविधानादेव शरीरस्य निवृत्तिर्भवस्पेवेति उच्यते सत्यम् । एवमारम्भस्तु अन्यत्रापराधे ब्राह्मणस्य शरीरदण्डप्रतिषेधार्थं इति ।
।
। -
-
मभा.
(२) तपस्विब्राह्मणविषयमिदम् । अन्यस्य तु यथापराधे दण्डमादकर्मवियोगे त्यादि । गौमि. (३) तद्वरूपस्याङ्गभङ्गात्मकस्य निषेधार्थ न पुनरनिग्रहात्मकस्यापि । स्मृच. १२४
* शेषं गौमिवत् ।
(१) गौध.८१ २६ मभा गौमि ८१२-१३ च १२६परिहार्य (परिवार्य); विर.६१२श्रा० ); पमा २०७ पभिः पण्डः) (वन्ध्यथा (इति०) वि. ४४ बन्ध्य (वेध्य); विता. २८; बाल. २।२६ ( बन्ध्यश्वा० ) वाद्य (वाय); प्रका. ७९; समु. ६९.
(२) गौध. १२।४३; मेघा. ८।३१६३ मिता. २ । २६ ब्राह्मण ( ब्राह्मणे ); अप. २।२६, २।२७० ब्राह्मण (ब्राह्मणस्य); मभा.; गौमि . १२४३; उ. २।२७।१७ स्मरणात्; स्मृच. १२४; विर. ३ ३० अपवत् पमा २०८ अपवत् ; विचि. १४२ (भगस्य न शारीरो दण्डः ) दवि. १५१ म. १७६ बिता. ८६; बाल. २१८१, २।२७० अपवत्; सेतु. २४४ विचिवत् । | प्रका. ७८; समु. ६८.