________________
व्यवहारकाण्डम्
ब्राह्मणोऽवध्यः
ब्राह्मणोऽनाद्यः सोमराजा हि भवति । ये एनं हन्ति मृदुं मन्यमानो देवपीयुर्धनकामो
राजाऽदण्ड्यः न चित्तात् । अथैनं पृष्ठतस्तूष्णीमेव दण्डैनन्ति । तं दण्डैस तस्येन्द्रो हृदयेग्निमिन्ध उभे एनं द्विष्टो नभसी नन्तो दण्डवधमतिनयन्ति तस्माद्राजाऽदण्डयो
चरन्तम् ॥ यदेनं दण्डवधमतिनयन्ति । . न ब्राह्मणो हिंसितव्योऽग्निः प्रियतनोरिव ।
श्रोत्रियब्राह्मणोऽदण्ड्यः सोमो ह्यस्य दायाद इन्द्रो अस्याभिशस्तिपाः॥ प्रज्ञा वर्धमाना चतुरो धर्मान्ब्राह्मणमभिनिष्पाऐकशतं ता जनता या भूमिय॑धूनुत । दयति, ब्राह्मण्यं प्रतिरूपचर्या यशो लोकपक्तिं, प्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥ लोकः पच्यमानश्चतुर्भिर्धमॆाह्मणं भुनक्त्यर्चया च देवपीयुश्चरति मर्येषु गरगीर्णो भवत्यस्थि- दानेन चाज्येयतया चावध्यतया च ।
__भूयान् । यत्रिवृतमभिषेचनीये कुर्युर्ब्रह्म क्षत्रायापि दध्युर्ययो ब्राह्मणं देवबन्धुं हिनस्ति न स पितृयाणम- त्रिवृतमुद्धरन्ति ब्रह्म तत्क्षत्रादुद्धरन्ति तस्माद्भरतां
प्येति लोकम्॥ प्रति दण्डा ब्राह्मणा न हि त्रिवृतमभिषेचनीये "अतिमात्रमवर्धन्त नोदिव दिवमस्पृशन् । कुर्वन्ति । भृगं हिंसित्वा सृञ्जया वैतहव्याः पराभवन् । भरतां भरणं कुर्वतां क्षत्रियाणाम् । तासा. तदै राष्ट्रमा स्रवति नावं भिन्नामिवोदकम् । सर्वदेवतारूपो राजा दण्डधारकः, राशः सवों दण्डयः . ब्रह्माणं यत्र हिंसन्ति तद् राष्ट्र हन्ति दुच्छुना॥ संह वा इदमभवत् । देवाश्च मनुष्याश्च ते नेवैव ता नवतयो या भूमिळधूनुत । यदोपकारैर्न शेकुर्मनुष्यानात्मीकर्तुं अथ देवाप्रजां हिंसित्वा ब्राह्मणीमसंभव्यं पराभवन् ॥ स्तिरोबभवः, तान् प्रजापतिरब्रवीत् । कः प्रजाः
पापकारी सर्वः शूद्रवद्दण्ड्यः । पालयिता भुवि सर्वेऽन्तर्हिताः स्थ। असंरक्ष्यस होवाच शुनःशेपो यः सकृत्पापकं कुर्यात्कुर्या- माणाः प्रजा अधर्मार्दितास्त्यक्ष्यन्तीत: प्रदानमुपदेनत्ततोऽपरम् । नापागाः शौद्रान्न्यायादसंधेयं जीवनमस्माकमिति । ते देवाः प्रजापतिमब्रुवन् । स्वया कृतमिति।
पुरुषमूर्ति राजानं करवाम सोमाद् रूपमादाया... यः पुमान्धर्मशास्त्रभीतिरहितः सकृत्पापकं कुर्यात्स दिया
दित्यात् तेजो विक्रममथेन्द्राद् विष्णोविजयं
जो विकास पमांस्ततः पापादन्यदेनत्पापं तदभ्यासवशात् कुर्यादेव। वैश्रवणात त्यागं यमात् संयमनम् ... ...। त्वं तु शौद्रान्न्यायान्नीचजातिसम्बन्धिनः क्रूरादाचरणा- सोऽब्रवीत् धर्ममेव मे सख्याय कुरुध्वं ततोऽहं नापागा अपगतो न भवसि ।
ऐब्रासा. प्रजाः पालयामीति । ततस्तस्मै धर्म द्वितीयमपापी दण्ड्यः
कुर्वन् स एष धर्मो निदानेन यद् दण्डः तस्मादेवं. . तद्यथाऽभ्यागारमभिनिनत पुनः पुनः पाप्मानं विद् राजा दण्डं पितर्यपि पातयेत् । धर्मेणैनं
निहन्यादेवमेव । संस्करवाम्याधिपत्यायेन्द्रत्वाय ब्रह्मलोकायेति । ब्राह्मणो राज्ञाऽदण्ड्यः
ईश्वरोऽहं तथा कोंः । . सोमोऽस्माकं ब्राह्मणाना राजेति, तदस्माऽइद सर्वमाद्यं करोति, ब्राह्मणमेवापोद्धरति, तस्माद (१)शबा.५।४।४।७. (२) शबा.११।५।७१.
(१) असं.५।१८१५-६. (२) असं.५।१८।१२-१३. (३) (२) ताबा.१८।१०।८. असं.५।१९।१. (४) असं.५।१९।८. (५) असं.५।१९।१०. (४) विश्व.११३५०. 'आम्नायश्च' इत्युक्त्वा इदं वचनं (६) ऐबा.३३१५. (७) शांबा.१७१८.(८) शबा.५।४।२।३. पठितम् ।।
व्या
OM