SearchBrowseAboutContactDonate
Page Preview
Page 641
Loading...
Download File
Download File
Page Text
________________ दण्डमातृका वेदाः . . ' 'क' 'अस्मत् अस्मत्तः अपापकारी सन् 'भीतः दण्डयदमनं साधुपालनं च राशः कर्तव्यम् ईषते 'पलायते' इत्यर्थः।। 'शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीय अब्राह्मणेन विरोधे ब्राह्मणोऽदण्डयः ।। मानः । एधमानद्विळुभयस्य राजा चोकूयते यद्राह्मणश्चाब्राह्मणश्च प्रश्नमेयातां ब्राह्मणायाधि विश इन्द्रो मनुष्यान् ॥ ब्रूयाद्यद्राह्मणायाध्याहाऽऽत्मनेऽध्याह यद्राह्मणं . अयमिन्द्रो वीरो वीर्यवानिति शुण्वे । श्रयते। किं कुर्वन् । पराहाऽऽत्मानं पराऽऽह तस्मादाह्मणो .न उपमुग्रमुद्गूर्णमुद्गुणे बलिनं शत्रु प्रति दमायन् । दमः परोच्यः॥ दमनम् । बाधनमिच्छन् । अन्यमन्यं प्रथम नेतव्यमन्यं | यदि लोके ब्राह्मणाब्राह्मणौ विवदमानावहमेवाधिक पश्चान्नेतव्यं चान्यं पूर्वमपरं परस्परव्यतिहारेण स्तोतनति इति अघिविषयं प्रश्नं कर्तुं कंचिदभिशं प्रत्यागच्छेतां, नेनीयमानोऽत्यन्तं पुनः पुनर्नयन् । अपि चैधमानविट तदानीं सोऽभिज्ञो ब्राह्मणस्यैवाधिक्यं ब्रयात्तेन वक्तः एधमानानां वर्धमानानामसुन्वतां द्वेष्टोभयस्य दिव्यस्य स्वस्यैवाधिक्यं संपादितं भवति । ब्राह्मणस्य पराभवपार्थिवस्य च धनस्य राजेश्वरोऽयमिन्द्रो विशो निवेशयितन् वचने स्वस्यैव पराभव उक्तो भवति । तस्मात्कदाचिस्वस्य परिचारकान्मनुष्यान् चोष्कयते । रक्षणार्थ पुनः दपि ब्राह्मणः पराभवविषयो न कर्तव्यः।सोऽयं प्रासङ्गिकः पुनरावयति । ऋसा. पुरुषार्थो विधिद्रष्टव्यः । तैसा. हन्ति रक्षो हन्त्यासद्वदन्तम् । प्राह्मणोऽवध्यः . हन्ति असत् असत्यं वदन्तम् । सोमो देवः हन्ति । ऋसा. देवा वै यज्ञस्य स्खगाकतोरं नाविन्दन्ते शं! जहा को अस्मदीपते। बार्हस्पत्यमब्रुवन् इमं नो यज्ञ स्वगा कुर्विति । अपापकं जघान कमहं जातु।कोऽस्मद्भीतः पलायते। सोऽब्रवीत् वरं वृणै । किं मे प्रजाया इति। . नि.४२ योऽपगुरातै शतेन यातयाद्यो निहनत् सहस्रेण [दुर्गाचार्यकृतव्याख्यानम्-'अपापकं' 'क' 'अहं यातयाद् यो लोहितं करवद्यावतः प्रस्कद्य पा. 'जातु'इति सर्वमेतत् अध्याहृतं भाष्यकारेण,जहाशब्दस्य सून्त्संगृण्हात्तावतः संवत्सरान पितृलोकं न प्र निराकाङ्क्षीकरणार्थमधस्ताच्चोपरिष्टाचाएवं हि जहाशब्दः जानादिति तस्माद्राह्मणाय नाऽप गुरेत न नि परिसमाप्त्यर्थो भवति । न कदाचिदपि कश्चिदपापको हन्यान्न लोहितं कुर्यात् । मया हतपूर्व इति,पापकारिणं तु हन्मीत्यभिप्रायः। ते यूयम दण्डाध्यक्षो राजन्यः पापा एवाजस्रं भूयास्थ, न वो हनिष्यामि । यत्पुनरेत देवा वै मित्रमब्रुवन्वृत्रं हनामेति, नेत्यब्रवीन्मिदुक्तं भवद्भिः 'भूरिष्वप्यागस्सु मास्मान् वधीः' इति, त्रोऽहमस्मि न हिनस्मीति, हनामैवेत्यब्रुवन्सोकथमागस्कारी न हन्यते ? 'श्वा पुरोडाशमवलिह्यात् ऽब्रवीद्वार्य वृणै पयसा मे सोमं श्रीणानिति, न च कस्यचित् कस्मिंश्चिदपि स्वता स्यात् , सर्व वा तस्मात्पयसा मैत्रावरुणं श्रीणन्ति, वार्यवृतं ह्यस्य असमञ्जसमेव स्यात् , यदि पापकारिणो न हन्येरन् , ततो वृत्रमघ्नस्तस्माद्राजन्येनाध्यक्षेण वैश्यं अथ मनुष्यानपापानपि त्वं हन्त्येवेति । अत्र ब्रूमः, | घ्नन्ति । • (१) ऋसं.६।४७११६. (२) सं.७११०४।१३. (१) तैसं.२।५।११।९. (२) तैसं.२।६।१०।१-२६ (३) सं.८।४५।३७. । (३) कासं.२७४.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy