________________
कृतनिवर्तनम् .
स्वदेशे वा विदेशे वा स्वामी तन्न विसंवदेत् ॥ पितृव्यभ्रातृपुत्रस्त्री दासशिष्यानुजीविभिः । यद् गृहीतं कुटुम्बार्थे तद् गृही दातुमर्हति ॥ कात्यायनः निवर्तनीया व्यवहारा: उन्मत्तेनैव मत्तेन तथा भावान्तरेण वा । यद्दत्तं यत्कृतं वाऽथ प्रमाणं नैव तद्भवेत् ॥ अस्वतन्त्रकृतं कार्यं तस्य स्वामी निवर्तयेत् । न भर्ता विवदेतान्यो भीतोन्मत्तकृतादृते ॥ भीतोन्मत्तकृतनिवर्तने राज्ञ एवाधिकारात् भीतोन्मत्तादिस्वामिना कृतनिवर्तकेन सहान्यस्य विवादो नात्यन्तानुचित इत्यभिप्रायः । स्मृच. १३१ पिताऽस्वतन्त्रः पितृमान् भ्राता भ्रातृव्य एव वा । कनिष्ठो वाऽविभक्तस्वो दासः कर्मकरस्तथा ॥
क्षेत्र गृहदासानां दानाधमनविक्रयाः । • अस्वतन्त्रकृताः सिद्धिं प्राप्नुयुर्नानुवर्णिताः ॥ नानुवर्णिताः स्वतन्त्रेण पित्रादिना नानुमताः । अनुमताः सिध्येयुरेवेत्यर्थादुक्तं भवति । उक्तनिवर्तनापवादः
व्यप्र. ९४
प्रमाण सर्व एवैते पण्यानां क्रयविक्रये । यदि संव्यवहारं ते कुर्वन्तो ह्यनुमोदिताः ॥ * व्याख्यासंग्रहः स्थलादिनिर्देशश्च ऋणादानप्रकरणे द्रष्टव्यः। (१) स्मृच. १३०; पमा. २१६ भावा (वाचा); प्रका. ८२ यमः; समु. ७१ वाऽथ ( वाऽपि ).
(२) स्मृच. १३१; सवि. ५०१-५०२ भर्ता विव (वार्तादि ब); प्रका. ८२; समु. ७१ र्ता (त्री).
(३) व्यक. १०४; स्मृसा. १२५ स्वो दा (त्वाद्दा); व्यचि. १०४; स्मृचि.२१ स्वो (स्थो) कर्म (परि); चन्द्र. १७१; व्यसौ. ९४; व्यप्र. ९५ स्वो (स्थो); विता. ९३ स्मृचिवत् .
(४) व्यक. १०४; स्मृच. १३१; स्मृसा. १२४; पमा. २१७ कृताः (कृतः) युनी ( यान्ना) र्णिता: (र्णिताम् ); व्यचि. १०२; सवि . ५०१ र्णिता: (र्णितम् ); व्यसौ. ९४ वर्णि (मोदि); वीमि . २ ३२ नारदः व्यप्र. ९४ क्र (क्रि); प्रका. ८३; समु. ७२ ननु (र्न तु).
(५) ब्यक. १०५ ते कु (प्राकु); स्मृच. १३१; स्मृसा. १३५ व्यकवत् ; पमा. २१८ सं (स्वं); व्यचि. १०४ व्यक
५६३.
'क्षेत्रादीनां तथैव स्युर्भ्राता भ्रातृसुतः सुतः । निसृष्टाः कृत्यकरणे गुरुणा यदि गच्छता ॥ निसृष्टार्थस्तु यो यस्मिंस्तस्मिन्नर्थे प्रभुस्तु सः । तद्भर्ता तत्कृतं कार्यं नान्यथा कर्तुमर्हति ॥
स्वतन्त्रतोऽपि कश्चिद् व्यवहारो निवर्तनीयः सुतस्य सुतदाराणां वशित्वं त्वनुशासने । विक्रये चैव दाने च वशित्वं न सुते पितुः ॥
(१) स्वतन्त्रप्रकृतिस्थ कृतमपि पुत्रविक्रयादिकार्य न. सिध्यति । तत्र तस्यास्वातन्त्र्यादित्याह कात्यायनः सुतस्येति । अतः सुतविक्रयादिकार्य स्वतन्त्रप्रकृतिस्थ-कृतमपि निवर्तनीयमित्यभिप्रायः । एकपितृविषयमेतदिति तद्दत्ताप्रदानिकाख्यपदे वक्ष्यामः । - स्मृच. १३२
मन्तव्यम् ।
(२) एतद्दर्शनान्नारदेन 'विक्रये चेश्वरा मताः' इति शनविक्रययोः प्रभुत्वप्रतिपादनं तत्पशुक्षेत्रादिविषय, न तु पुत्रादिदानविक्रययोरपि पितुः प्रभुत्वं इति स्मृसा. १२५-१२६. (३) एतेन, 'अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः' इति नारदीयं दानविक्रययोः प्रभुत्वप्रतिपादनार्थ पुत्रत्वेन दानविक्रयपरमतो न विरोध इत्यर्थः । पुत्रस्यानुमतौ पितुस्तद्दानादौ प्रभुत्वमननुमतौ त्वप्रभुत्वमिति संप्रदायः । व्यचि. १०४-१०५ व्यप्र. ९६ (४) एतदप्यनापदीति वक्ष्यते । वत् चन्द्र. १७१-१७२ व्यकवत् व्यप्र. ९४ रं (राव); विता. ९३ ए (मे) ते कु ( प्राक्कु) ह्य (ऽप्य); प्रका.८३ ; समु. ७२ ते कु (प्रकु).
(१) व्यक. १०५; स्मृच. १३१; स्मृसा. १२५६ पमा. २१८ नां (नि) च्छता (च्छतः); व्यचि. १०४; चन्द्र. १७२; प्र. ९४ कृत्य (कार्य); प्रका. ८३; समु. ७२ स्युः (स्यात्) .
(२) व्यक. १०५; स्मृच. १३१; स्मृसा. १२५ यस्मिंस्त (यस्य त); व्यचि. १०४; व्यप्र. ९४; विता. ९३ भुस्तु (भुश्च ); प्रका. ८३; समु. ७२.
(३) शुनी. ४।७८१-७८२; व्यक. १०५: स्मृच. १३२: १९१ स्मृत्यन्तरम् स्मृसा. १२५ सुतस्य (अस्वतन्त्र) त्व (ह्य); पमा. २१९:३१५ सुतस्य (अतश्च); व्यचि. १०४ त्वनु (त्वथ); स्मृचि.१९ (=); नृप्र. २७; व्यसौ . ९५ त्वनु (अनु); व्यप्र. ९६ व्यसौवत् : ३०६; प्रका. ८३; समु. ९४.