________________
५६२
व्यवहारकाण्डम् कार्यकारणयोग्यत्वापेक्षया एतदुच्यते । अष्टमाद्वत्सरा- स्वतन्त्राः सर्व एवैते परतन्त्रेषु सर्वदा। दाक् गर्भस्थसदृशः शौचाद्यक्षमः । अष्टभ्यः परतः अनुशिष्टौ विसर्गे च विक्रये चेश्वरा मताः ॥ . शौचाध्ययनक्षमः बाल इत्युच्यते। पोगण्डश्च व्यवहारे (१) एते पश्चादुक्ताः स्वतन्त्राः राजाचार्यगृहपतयः अक्षमः आ षोडशाद्वत्सरादिति । अभा.४२ ते सर्वेऽपि स्वकीयपरतन्त्रेष्वेव सर्वदा । तद्यथा, राजा . परतो व्यवहारज्ञः स्वतन्त्रः पितरावृते। . स्वतन्त्रः प्रजासु । परतन्त्रेष्वेतेषु स्वतन्त्रता । अनुशिष्टौ जीवतोरस्वतन्त्रः स्याजरयापि समन्वितः॥ आकोटने ताडने विसर्गे परित्यागे विक्रयेऽपि यावदीश्वराः
(१) तावत्पुत्रोऽपि वृद्धत्वमपि प्राप्त अविभक्तभाग प्रभव इत्यर्थः।। . अभा.४२-४३ . अस्वतन्त्र एवेति ।
अभा.४२ (२) एते पूर्वोक्ता राजादयः । एतच स्वातन्या(२) इत्येतदपि पारतन्त्र्यं मातापित्रर्जितद्रव्यविषयम्। स्वातन्त्र्यप्रतिपादनं स्वतन्त्रानुमति विना परतन्त्रण
मिता.२।१२१ कृतमपि राज्ञा निवर्तनीयमिति प्रतिपादयितुं, न त्वदृतयोरपि पिता श्रेयान बीजप्राधान्यदर्शनात्। ष्टार्थ , कृतनिवृत्यङ्ग एवास्य नारदेनापि लिखनात् । अभावे बीजिनो माता तदभावे तु पूर्वजः ॥ 'विक्रये चेश्वरा मता' इत्युपसंहाराच्च । स्मृसा.१२४-१२५ • (१) अत्र मातापित्रोः समानं गौरवमुक्त्वा विशेषे (३) अनुशिष्टौ अनुशासनमनुशिष्टिः । अदादिषु दर्शयति । तयोरपि मातापित्रोः पिता श्रेयान् । बीज- द्रष्टव्यः, लिङ्गं च 'शासु अनुशिष्टौ इति । कर्तव्यताप्राधान्यात् । बीजिनस्तु अभावे माता, मातुरभावे कर्तव्यतयोः प्रवृत्तिनिवृत्योरित्यर्थः । निसर्गे च दाने च तत्पूर्वजः श्रेयान् । उत्तरोत्तरापेक्षया चाधरस्यास्वतन्त्रत्वं तैर्दत्तं दत्तं भवति । विसर्ग इति पाठान्तरम् । परित्यागः। तदनुदार्शतम् ।
अभा.४२ तेषां शासने अनवस्थाने द्रव्याणां च यथेष्टं विक्रयेच (२) अनेन ज्येष्ठवानप्यस्वतन्त्र इत्युक्तम् । स्वतन्त्राः । नान्यत्र मरणादौ। नाभा.२।३४
स्मृच.१३०
.. बृहस्पतिः (३) एवं च बालस्यापितृकस्य मात्रा कृतो व्यवहारः
उक्तनिवर्तनापवादः सिध्यत्येव स्वतन्त्रकृतत्वात् ।।.. . चन्द्र.१७१ येः यः स्वामिना नियुक्तस्तु धनायव्ययपालने ।
(१) नासं.२।३२ तोर (तोय); नास्मृ.४।३६ रावृते कुसीदकृषिवाणिज्ये निसृष्टार्थस्तु स स्मृतः ।। (रौ विना); शुनी.४।७७७ उत्त. मेधा.८।१६३ (= ) उत्त. प्रंमाणं तत्कृतं सवे लाभालाभव्ययोदयम् । मिता.२।१२१ उत्त.; अप.२।२५ पू.; व्यक.१०४; स्मृच.
-: (१) नासं.२॥३४ विस (निस); नास्मृ.४।३८ शुनी. १३. रावृते (रं विना) तोर (तोर्न); स्मृसा.१२४;पमा.२१६ ४७८२-७८३ सर्वदा (नित्यशः) च विक्रये (वा विसर्ग ); तोर (तोर्न ); व्यचि.१०३, व्यनि.रस्व(यव) उत्त.,मनुः;
अभा.४२; मेधा.८।१६३ ष्टौ (टा) चेश्व (विस्व) उत्त. स्मृचि.२१ पमावत् , उत्त.; नृप्र.३५ व्यनिवत् , उत्त.; व्यत.
व्यक.१०५ सर्वदा (नित्यशः); स्मृसा.१२४. व्यकवत् । २३२ पमावत् ; सवि.२८७ व्यनिवत् , उत्त.:३७४, चन्द्र.
व्यचि.१०३ व्यकवत् ; व्यप्र.९६ व्यकवत् .. . १.१ पमावत् ; व्यसौ.९४पमावत् ; व्यप्र.९५:४५३ उत्त.,
। (२) व्यक.१०५स्मृच.१३१; स्मृसा.१२५ पाल व्यनिक्त; व्यउ.७८ पू.; विता.३२० व्यनिवत् , उत्त.;
(साध) तु स स्मृतः (स उच्यते); पमा.२१८ व्ययपालने राको.४५१ समन्वि (परिप्लु) उत्त.;विभ.६५ उत्त. : ७९ पू.
| (स्यापलापने); व्यचि.१०४ व्यत.२३३ क्तस्तु (क्तोऽपि); प्रका.८२ स्मृचवत् समु.७१ रावृते (रौ विना) तोर (तोन).
सवि.५०२ नियु (ऽभियु); चन्द्र.१७२; व्यसौ.९५ र्थस्तु (२) नासं.२।३३; नास्मृ.४।३७; शुनी.४१७७८
स (थे तु यः); ब्यप्र.९५, विता.९३; प्रका.८३; समु.७२ . 'अभा.४२, मेधा.८।१६३ (=) (तयोरपि पिता श्रेयो न
' (३) व्यक.१०५ प्रमाणं तत् (ततू प्रमाणं); स्मृच.१३१; भाचे बीजिनो मता) प.; व्यक.१०४, स्मृच.१३०:२९७
| स्मृता.१२५ दयम् (दयौ) संवदेत् (चालयेत्); व्यचि.१०४ (-) पूनस्मुसा.१२४६पमा.२१७व्यचि.१०३, स्मृचि. २१. मनुः व्यत.२३२, सवि.२८७; चन्द्र.१७१ व्यसौ.
| व्यत.२३३, सवि.५०२; चन्द्र.१७२ सर्वं (कार्य); व्यसौ. ९४व्यप्र.९५:५२४ पू., स्मरणम् ; प्रका.८२, समु.७१.! ९५ तन्न वि (सर्वे तु); व्यप्र.९५, प्रका.८३ समु.७२.