________________
कृतनिवर्तनम्
अत्र श्लोके समस्तकृताकृतोपसंहार उक्तः । यः कुले अस्वतन्त्राः स्त्रियः पुत्रा दासादिश्व परिग्रहः। ज्येष्ठो वयसा गुणैश्च । तथा श्रेष्ठः संव्यवहारप्रतिष्ठायुक्तः। स्वतन्त्रस्तत्र तु गृही यस्य यत्स्यात्क्रमागतम् ॥ . प्रकृतिस्थश्वाविप्लुतचित्तः पुरुषो यो भवेत् , तत्कृतं तु (१) अत्र श्लोकद्वयेऽपि इतरेतरापेक्षया स्वतन्त्रत्वमकृतं ज्ञेयम् । तेन कृतं कृतमिति प्रतिष्ठते । यत्पुनर- स्वतत्रत्वं च प्रदर्शितमिति ।
अभा.४२ स्वतन्त्रकृतं कार्य तन्न कृतमिति द्रष्टव्यम् । पश्चाद्वलती- (२) अत्र स्वतन्त्रनिरूपणमस्वतन्त्रकृतं कार्य तेनैव त्यर्थः इति कृताकृतभेदः।
*अभा.४३ निवर्तनीयमिति दर्शयितुम् । परिग्रहा उपजीविनः । . स्वतन्त्रास्वतन्त्रविचारः
स्मृच.१३०-१३१ त्रयः स्वतन्त्रा लोकेऽस्मिन् राजाचार्यस्तथैव च। गर्भस्थैः सदृशो ज्ञेय आष्टमाद्वत्सराच्छिशुः। प्रतिवर्ण च सर्वेषां वर्णानां स्वे गृहे गृही ॥ बाल आषोडशाद्वर्षात्पोगण्डश्चापि शब्द्यते ॥
(१) अस्मिन् लोके एते यथोक्तास्त्रयोऽपि स्वतन्त्रा (१) नासं.२।३० दिश्च (श्च स) यत्स्यात् (स्यात्तत्); उत्तराधरविशेषापेक्षया । तद्यथा, राजा स्वतन्त्र उत्तर- नास्मृ.४॥३४, अभा.४२, मेधा.८।१६३ . दिश्च (यश्च) गुरुनिरपेक्षत्वात् , प्रजावरत्वापेक्षया । आचार्योऽपि
(स्वतन्त्रस्तु गृही यस्य तस्य तत्स्यात्क्रमागतम् ); ब्यमा.२८८ शिष्याधरापेक्षया । तथा सर्वेषां वर्णानामपि स्वकीये
दिश्च (श्च स) गृही (स्वामी) यत्स्यात् (ते स्युः) तम् (ताः) स्वकीये गृहे गही अर्धरपरिग्रहापेक्षया स्वतन्त्र इत्युक्तम्।
कौण्डिण्यः; व्यक.१०४ दिश्च (थाश्च) हः (हा:); स्मृच.
१०३ (अखतन्त्राः स्त्रियः सर्वाः पुत्रा दासाः परियहाः) यत् अभा.४२
यत.२३२ व्यचिव, सवि.२८७ सादि (सो य): . (२) गृहीति वदन् गृहिण्याः स्वतन्त्रता नास्तीति ।
ना नास्ताति ५०१ दिश्च (याश्च) हः (हाः) पू. चन्द्र.१७१ दिश्च (श्व स) दर्शयति । तेन यद्यपि मातमतोऽस्वतन्त्रतोक्ता तथापि न तत्र (तस्य) यत्स्यात् (स्यात्तत्) पृ.; व्यसौ.९४ दिश्च (द्यश्च) मातुः स्वतन्त्रताऽवगन्तव्या । अत एवाभर्तृकया कृतस्य तत्र (तस्य) यत् (तत्); व्यप्र.९५ दिश्च (धाश्च) पू.; विता. कार्यस्य पुत्राद्यनुमत्यैव सिद्धिरुक्ता। स्मृच.१३२ ९२ (अस्वतन्त्राः स्त्रियः शिष्याः पुत्रा दासाः परिग्रहाः) प.. अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः। प्रका.८२ स्मृचवत् , पू.; समु.७१ पूर्वार्ध स्मृचवत् (अस्व. अस्वतन्त्रः स्मृतः शिष्य आचार्ये तु स्वतन्त्रता ।।
। तन्त्रः स तु गृही तस्य स्यात् यत्क्रमागतम् ); विव्य.४ दासादिश्च
(बालाश्च स) पृ., कौडिण्यः. * नाभा. अभावद्भावः ।
(२) नासं.२०३१ स्थैः (स्थ) श्चापि (श्चेति); नास्मृ.॥३५
स्थैः (स्थ) आष्ट (अष्ट) श्चापि शब्द्यते (इति शस्यते) अभा. (लश्रे) था श्रे (था ज्ये) स्मृच.१३२; स्मृसा.१२४; पमा.
४२ स्थैः (स्थ) आष्ट (अष्ट) शब्यते (शस्यते); मिता.२१५० २१८ ले (ल) ना (न); व्यचि.१०२ स्थश्च यो (श्च तयोः);
श्चापि (श्चेति); व्यमा.३४६ ण्डश्चा (ण्डो वा) उत्त.; अप.२। चन्द्र.१६९ ले (ल) कृतिस्थ (शाभीष्ट); व्यसौ.९४ प्रक...वेत् (स्यात्प्रकृष्टश्च यो यतः); बीमि.२।३२ न्त्रकृतं कृतम् (न्यकृतं ।
२५ वर्षात् (ज्ज्ञेयः); व्यक.१०४ आठ (अष्ट) ल आ (लश्वा)
श्चापि (श्चेति); स्मृच.१३०; ममु.८।१४८ म्यते (न्दितः) तथा); प्रका.८३; समु.७२.
उत्त.; स्मृसा.१२४. शब्द्यते (गद्यते); पमा.२१६ श्वापि (१) नासं.२।२८ वर्ण (प्रति) स्वे (स्व); नास्मृ.४।३२, शब्द्यते (इति कथ्यते); व्यचि.६७ (-) (बालस्त्वाषोडशाज्शेयः अभा.४२, स्मृच.१३२ प्रतिवर्ण च (प्रकृतिस्थश्च) स्वे (स्व); पोगण्डश्चेति कथ्यते) उत्त.:१०३ स्मृसावत् ; स्मृचि.१३ प्रका.८३ स्मृचवत् ; समु.७२ स्मृचवत् .
मितावत् :२१ श्चापि शब्द्यते (श्चेति कीर्त्यते); नुप्र.२० श्चापि . (२) नासं.२।२९ तु (च); नास्मृ.४॥३३, शुनी. शब्द्यते (श्चेति शस्यते); व्यत.२२३ उत्त.:२३२ आध (अष्ट) ४७८०-७८१; अभा.४२, मेधा.८।१६३ उत्त.; व्यक. ण्डश्चापि शब्यते (ण्डोऽपि निगद्यते); सवि.२८७ आध (अष्ट) १०४ पू. स्मृच.१३१७ स्मृसा.१२४; पमा.२१७व्यचि. श्चापि (श्चेति); मच.८।१४८ ममुक्त, उत्त; चन्द्र.१७१ श्वापि १०३ त्रः स्मृतः शिष्य (न्त्राः स्मृताः शिष्याः); व्यत.२३२ शब्धते (श्चेति कथ्यते); व्यसौ.९४ श्चापि शन्धते (बेति ये तु (र्यस्य); सवि.२८६-२८७ ये तु (येंषु) शेष व्यचिवत् कीर्तितः); व्यप्र.९५:२६३-२६४ मितावत् ; सेतु.८८ उत्त: चन्द्र.१७१ व्यसौ.९४, व्यप्र.९५, प्रका.८२, समु.७१. विभ.७९ उत्त.; प्रका.८२, समु.७१, विच.१३७ उत्त,
व्य. का. ७१