________________
व्यवहारकाण्डम्
पितुरसंमतात् पुत्रणापि यत्कृतं कार्य तदप्यकृतमेव अत्र किल पितुः परोक्ष्ये ज्येष्ठ पुत्रः कार्यकरणे द्रष्टव्यम् । यतो यथा दासः अस्वतन्त्रस्तथा पुत्रोऽपि प्रमाणम् । यावताऽत्राप्ययं हेतुरप्रमाणे दृष्टः । यदि पितरि जीवति अविभक्तभाग अस्वतन्त्र एवेति । । असावप्रकृतिं गतः कुर्यात्तत्कृतमप्यकृतमाहुः । अप्रकृति
. . +अभा.४२ गत इति । भूतगहीतो वा यतादिव्यसनगृहीतो वा स्वभावअप्राप्तव्यवहारश्चेत्स्वतन्त्रोऽपि हि नर्णभाक् । प्रकृतिपरित्यक्तः। अनेन हेतुना स्वतन्त्रोप्यऽस्वतन्त्रः स्वातन्त्र्यं हि स्मृतं ज्येष्ठे ज्यैष्ठ्यं गुणवयःकृतम्। सहेतुकः । तेनापि दानाधमनविक्रयादिकार्य कृतमप्यकृतयद्वालः कुरुते कार्यमस्वतन्त्रस्तथैव च। मेव द्रष्टव्यं इति ।
अभा.४३ अकृतं तदिति प्राहुः शास्त्रे शास्त्रविदो जनाः ॥ कामक्रोधाभिभूतार्तभयव्यसनपीडिताः ।
(१) अत्र स्वतन्त्रोऽपि बालः शिशुर्यत्कार्यं कुरुते। रागद्वेषपरीताश्च ज्ञेयास्त्वप्रकृतिं गताः॥ तथा प्रौढोऽपि दासादिरस्वतन्त्रो यत्कुरुते । तत्कृतमपि (१) अप्रकृतिगतलक्षण मिदमुक्तं सप्ताकारमिति। अकृतमाहुर्धर्मशास्त्रज्ञा इति । अभा.४३
अभा.४३ (२) अस्वतन्त्रग्रहणाल्लब्धेऽपि बाले पुनर्वाल- (२) कामश्च क्रोधश्चाभियुक्तश्चातश्र भयं च व्यसनं ग्रहण पित्रोरभावेऽपि बालस्यास्वातन्त्र्यप्रतिपादनार्थम् । चेति द्वन्द्वः । एतैः पीडिताः । आर्ताभियुक्तौ सामर्थ्याद एतच्च कुटुम्बभरणातिरिक्तपरं 'कुटुम्बार्थेऽध्यधीनोऽपि वर्जयित्वा एतैः प्रत्येकं पीडितशब्दोऽभिसंबध्यते । इत्यग्रिमवाक्यात् ।
व्यचि.१०२ अथवा आर्ताभियक्तावपि भावसाधनौ । ततः सर्वैः स्वतन्त्रोऽपि हि यत्कार्य कुर्यादप्रकृतिं गतः। प्रत्येकं पीडितशब्दोऽभिसंबध्यते । अथवा कामयतेः तदप्यकृतमेवाहुरस्वतन्त्रः स हेतुतः ॥ कर्तरि पचाद्यच् । क्रुधेरपि तथैव । कामयमानश्च क्रुद्ध+ नाभा. अभावद्भावः।
श्वाभियुक्तश्चार्तश्च कामक्रोधाभियुक्तार्ताः । भयं च * व्याख्यासंग्रहः स्थलादिनिर्देशश्च ऋणादानप्रकरणे द्रष्टव्यः। व्यसनं च भयव्यसने भयव्यसनाभ्यां पीडिताः भय. पौर पमा.२१७; व्यचि.१०२; व्यत.२३२ सः पुत्रः व्यसनपीडिताः, कामक्रोधाभियुक्तार्ताश्च भयव्यसनपीडि. (सपुत्रौ); व्यसौ.९४ च (तु); वीमि.२।३२ तौ (तत्);
ताश्च कामक्रोधाभियुक्तार्तभयव्यसनपीडिताः। अथवा ग्यप्र.९४प्रका.८२-८३, समु.७२.
(१) नासं.१३५, नास्मृ.४।३९ शास्त्रे (धर्म); अभा. भयशब्दोऽपि पचादिकाजन्तः । व्यसनशब्दो 'कृत्यल्युटो ४३ नास्मृवत् ; मेधा.८।१६३ तथैव च (कृतं च यत्); बहुलम्' इति वचनात् ल्युट् कर्तरि । अतः कामश्च व्यमा.२८८ कौण्डिण्यः; व्यक.१०३-१०४; स्मृच.१३०, क्रोधश्चाभियुक्तश्चार्तश्च भयव्यसनपीडिताश्चेति द्वन्द्वः। पमा.२१६ दिति (दपि); व्यचि.१०१ पमावत् ; व्यनि.
नाभा.२॥३७ पू., चन्द्र.१७० पमावत् ; व्यसौ.९४ पमावत् ; वीमि. ,
कुले ज्येष्ठस्तथा श्रेष्ठः प्रकृतिस्थश्च यो भवेत् । २१३२ पमावत् : व्यप्र.९४ पमावत् विता.९२ दिति (दभि);
4) तत्कृतं स्यात्कृतं कार्य नास्वतन्त्रकृतं कृतम् ।। प्रका.६९,८२; समु.७१; विव्य.४ कौण्डिण्यः.
(२) नासं.२०३६, नास्मृ.४।४० (अकृतं तदपि प्राहु- (१) नासं.२।३७ भूता (युक्ता); नास्मृ.४।४१, अभा. रस्वातन्त्र्यस्य हेतुतः); अभा.४३ (अकृतं तदपि प्राहुरस्वतन्त्रः ४३; मेधा.८।१६३ भूतात (युक्तार्था) रीताश्च (राश्चेति); सहेतुकः); मेधा.८।१६३, व्यमा.२८८ कौण्डिण्यः; व्यक. व्यक.१०४; स्मृच.१३२ र्तभ (र्ता भ); स्मृसा.१२३ त(श्च); १०४; स्मृच.१३२ न्त्रः स (न्त्रत्व); स्मृसा.१२३ मेवा व्यचि.१०२ तात (ता ये); व्यत.२३२ तार्त (ता वा); चन्द्र. (मित्या); व्यचि.१०२ तुतः (तुभिः); व्यत.२३२ दप्र (चाप्र) १७०तात (तास्त) रागद्वेष (लोभमोह); व्यसौ.९४ तात (तार्ता); न्त्रः स (न्त्रस्य); चन्द्र.१७० (अकृतं तदपि प्राहुरस्वतन्त्रः स
वीमि,२।३२; व्यप्र.९४ सेतु.१२७; प्रका.८३ व्यसौवत् । हेतुभिः); व्यसौ.९४ हि यत् (यदा) तुतः (तुभिः); वीमि.२।।
समु.७२ व्यसोवत्. ३२ व्यचिवत्। व्यप्र.९४, सेतु.३१९ तद (यद) त्रः स हेतुतः (न्त्रस्य हेतुभिः); प्रका.८३ स्मृचवत् ; समु.७२ स्मृच.
(२) नासं.२०३८ श्च (स्तु), नास्मृ.४।४२ स्यात् (तु) बत् विग्य.४ उत्त., कौण्डिण्यः.
कार्य (प्राहुः); अभा.४३ नास्मृवत् ; व्यक.१०४ ले ज्ये