________________
कृतनिवर्तनम् जीवनेन । वणिक वाणिज्येन । नृपो राजा दण्डादि-1' (१) प्रभुत्वादेव च राजा तदर्थाधिकृतो वा प्राड्प्राप्त्या।
मवि. विवाकादि:-बलोपाधिविनिर्वत्तान् इत्यादि । स्पष्टार्थः (३) साक्षिणः प्रतिभूः कुलं च धर्मार्थव्यवहारद्रष्टार- श्लोकः।
विश्व.२०३२ स्त्रय एते परार्थ क्लेशमनुभवन्ति तस्माद् बलेन साक्ष्य (२) दुर्बलैर्व्यवहारदर्शि भिदृष्टो व्यवहारः परावर्तते, प्रातिभाव्यं व्यवहारेक्षणं च नाङ्गीकारयितव्याः । प्रबलदृष्टस्तु न निवर्तत इत्युक्तम् । इदानीं प्रबलचत्वारः पुनः ब्राह्मणोत्तमवर्णवणिग्राजानः परार्थ दान- दृष्टोऽपि व्यवहारः कश्चिन्निवर्तत इत्याह-बलोपाधीति । फलोपादानऋणद्रव्यार्पणविक्रयव्यवहारेक्षणरूपं कुर्वाणा बलेन बलात्कारेण । उपाधिना भयादिना । विनिर्वृत्ताधनोपचयं प्राप्नुवन्ति । तस्माद् विप्रो दातारं, आढयो.. निष्पन्नान व्यवहारान् निवर्तयेत् । तथा स्त्रीभिः । नक्तं ऽधमर्ण, वणिक् क्रेतारं, राजा व्यवहर्तारं बलेन न प्रवर्त- रात्रावस्त्रीभिरपि । अन्तरागारे गृहाभ्यन्तरे । बर्दािमायेत् । पूर्वश्लोकाभिहितबलनिषेधस्यैवायं प्रपञ्चः। ममु. दिभ्यः। शत्रुभिश्च कृतान् व्यवहारान् निवर्तयेदिति (४) बान्धवानपि दापयेदिति प्रसङ्गेन सप्तानां संबन्धः ।
*मिता. परतः यथासंभवं क्लेशवृद्धीराह-त्रय इति । तत्र साक्षि- (३) ततश्च व्यवहारांस्तानेव पुनः प्रवर्तयेदिति प्रतिभूकुलानि क्लेशभाञ्जि । तत्र साक्षिणां सत्योक्तौ न तात्पर्यार्थः । बलं हठः । उपाधिोभद्वेषादिः। स्त्रीणां किञ्चिद् अनृतोक्तौ कुलनाशाद्युक्तम् । प्रतिभुवः प्राति- कर्तृत्वं द्रष्टतयार्थिप्रत्यर्थितया वा। नक्तंकृता रात्रिभाव्यदर्शनादौ न किञ्चित् तददर्शनादौ स्वधनव्ययः। कृताः । अन्तरागारकृता वेश्ममध्यकृताः। बहिर्गामाएवं कुलस्य कुपुत्रेण नाशः तस्मात् परतः क्लेशभाजस्तेन दहिस्तत्र कृताः । शत्रुकृताः शत्रुदृष्टाः। नक्तान्तरागारबलान्न प्रवर्तनीया इति भावः। प्रतिभपदं निक्षेपाध्याद्य- बहिग्रहणेन रहःकारणमुपलक्ष्यते ।
+अप. पलक्षकम् । सोऽपि परार्थ एव क्लिश्यति । निक्षेपधारणेन
(४) उपाधिः छलम् । किञ्चित तन्नाशे चाप्रतिष्ठा तहानमिति । परेभ्यो विप्रा- (५) उपाधिश्छलं इति शूलपाणिः । उपाधिर्भयादिदीनां चतुर्णा प्रतिग्रहाणां दानानविक्रयकरादिग्रहै. रिति विज्ञानेश्वरः। तन्मते 'भीतादियोजित' इत्युक्तरुपचय इति । तस्मात् विप्रेण दाता, आढथेनाधमर्णः,
वचनेन पौनरुक्त्यम्।
व्यत.२३२ वणिजा क्रेता, नृपेण कार्यार्थी च न बलात्प्रेरणीय इति
मत्तोन्मत्तार्तव्यसनिबालभीतादियोजितः । भावः।
मच.
- असंबद्धकृतश्चैव व्यवहारो न सिध्यति । (५) कुलशब्देन कुलीनोऽभिप्रेतः तस्योपन्यासो (१) मत्तोऽतिहर्षितः, अहङ्कृतो वा ।उन्मत्तो ग्रहदृष्टान्तार्थः । यथा कुलीनः परार्थे यतमानः क्लिश्यति
गृहीतादिः । स्पष्टमन्यत् ।
विश्व.२।३३ एवं साक्षिप्रतिभुवाविति तस्मान्नात्र बलात्कारः कर्तव्य
___* वीमि. मितागतम् । + स्मृच. अपगतम् । इत्यभिप्रायः।
नन्द. (६) कुलं अविभक्ता ज्ञातयः ।
५०० पू. चन्द्र.१०३ निर्वृत्तान् (निर्मुक्त) रान् (रं) शत्रुभाच.
कृतांस्त (शूद्रकृतं य); वीमि.विश्ववत् ; विता.१८ विश्ववत् ; याज्ञवल्क्यः
सेतु.३१८; प्रका.८१ पू.; समु.७० गार (गारं). निवर्तनीया व्यवहाराः
(१) यास्मृ.२१३२; अपु.२५३।६०-६१ तादि (तप्र); बलोपाधिविनिर्वृत्तान् व्यवहारान् निवर्तयेत् ।
विश्व.२॥३३ तादि (तप्र) बद्ध (बन्ध); मिता.; अप.; स्मृच. स्त्रीनक्तमन्तरागारबहिःशत्रुकतांस्तथा ।
१२८ बद्ध (बन्ध); स्मृसा.८४ विश्ववत् ;पमा.२१५; व्यनि. (१) यास्मृ.२।३१, अपु.२५३१५९-६. विश्व.२।३२ अपुवत् , ऋष्यशृंगः; नृप्र.८; व्यत.२३१-२३२ स्मृचवत् ; पा (प); मिता. अप. स्मृच.१२८ पू. स्मृसा.८४ पमा. चन्द्र.१०३ विश्ववत् ; वीमि., व्यप्र.३२, व्यउ.२०; .२१४; व्यचि.९९ पू.:१०१ वर्त (रूप) स्त्री... गार (स्त्री-विता.१८ सेतु.३१८ स्मृचवत् ; प्रका.२४ स्मृचवत् , ऋष्यकृतमन्तरागेह); नृप्र.८; व्यत.२३१ शत्रु (ग्राम); सवि. शृंगः; समु.१८-१९ स्मृचवत् .
दीक.