________________
व्यवहारकाण्डम्
गृह्यन्ते ।
. (२) असिद्धव्यवहारिण आह-मत्तोन्मत्तेति । अपि । संबन्धरहितैस्तदीयचेष्टितान भिशैः कृतो निर्णीतस्तैः सह च। मत्तो मदनीयद्रव्येण । उन्मत्त उन्मादेन पञ्च- ' कृतो वा । व्यवहारो न सिध्यति कृतोऽपि निवर्तते । विन वातपित्तश्लेष्मसंनिपातग्रहसंभवेनोपसृष्टः । आर्तो प्रवृत्तश्च तादृशैः सह निर्णयत्वेन नोपादेय इत्यर्थः । व्याध्यादिना । व्यसनमिष्टवियोगाऽनिष्टप्राप्तिजनितं दुःखं न च असंबद्धत्वमुदासीनत्वं सभ्यानां गुण एव । अनुतद्वान् व्यसनी । बालो व्यवहारायोग्यः। भीतोऽरातिभ्यः। दासीनेषु उपाधिसंभवात् । अत एव 'रिपौ मित्रे च ये आदिग्रहणात्पुरराष्ट्रादिविरुद्धः । 'पुरराष्ट्रविरुद्धश्च यश्च समाः' इत्युक्तं इति वाच्यम् । असंबद्धपदस्य देशादिराजा विसर्जितः । अनादेयो भवेद्वादो धर्मविद्भिरुदा- संबन्धराहित्यपरत्वात् । व्यवहारनिर्णयस्य च देशाचाराहृतः ॥ इति मनुस्मरणात् । एतयोजितः कृतो व्यवहारो धनुरोधित्वात् । तथा च तदनभिज्ञनिर्णीतस्तदनभिज्ञार्थि.. न सिध्यतीति । अनियुक्तासंबद्धकृतोऽपि व्यवहारो न प्रत्यर्थिको वेत्यर्थः पर्यवस्यति । द्वितीयव्याख्याने तु सिध्यतीति संबन्धः। .. .
मिता. संबन्धाभावनिश्चये संशयाभावेन तादृशव्यवहारस्यानु(३) मत्तादिकृतो व्यवहारो न सिध्यति व्यावर्तत पादेयत्वौचित्यात् ।
___*व्यप्र.३३ इत्यर्थः । व्यसनी, कितवादिः पुत्रवियोगादिमान्वा ।
नारदः अर्थिना प्रत्यर्थिना वा यो व्यवहारकरणाय न प्रहितः 'स्त्रीषु रात्रौ बहिामादन्तर्वेश्मन्यरातिषु । सोऽसंबद्धः।
*अप. व्यवहारः कृतोऽप्येषु पुनः कर्तव्यतामियात् ।। (४) व्यवहर्तृवैगुण्येऽपि एवं कार्यमित्याह स एव- (१) स्त्रीष्विति पत्नीदुहितृस्त्रीकृतः। अथवा स्त्रीभिमत्तोन्मत्तेति । आदिशब्देन वृद्धयोजितादयो व्यवहारा रेव व्यवहारो दृष्टः । रात्राविति रात्रिः शयनाय न तु
xस्मृच.१२८ व्यवहाराय । तस्यां साक्षादेव प्रमाणव्यवहारासंभवः । (५) आदिना दासवृद्धादेग्रहणम् । असंबद्धः पितृ- बहिर्गामात् अरण्य इति । अन्तर्वेश्मनि गृहमध्ये । नियुक्तान्यः।
+दीक. अरातिषु शत्रुषु । एतेषु प्रदेशेषु व्यवहारः कृतोऽपि न (६) व्यसनी द्यताद्यासक्तः । आदिपदादस्वतन्त्र- प्रतिष्ठते । तेन पुनः कर्तव्यतां प्राप्नोतीत्यर्थः। दासपुत्रादेर्ग्रहणम् । व्यत.२३२
, अभा.१३ (७) बालः षोडशवर्षाभ्यन्तरवयस्कः। भीतो भय- (२) यावत्स्त्रीभिः शत्रुभिर्वा रह सि वा निर्णीतो. वान् । आदिपदेन कामक्रोधाद्याक्रान्तपरिग्रहः । एतैर्यो व्यवहारोऽज्ञानपक्षपातयोः संभवात् पुनर्विचारणीय जितः कृतोऽसंबन्धेन भ्रातृत्वादिसंबन्धरहितेनाऽनियुक्तेन इत्यर्थः।
स्मृच.१२८ कृतश्च व्यवहारो न सिध्यति न फलपर्याप्तो भवति । तथा, (३) स्त्रीषु स्त्रीमध्ये । कृत इति प्रत्येकमभिसंबध्यते। च पुनस्तत्र विचारयेदिति तात्पर्यम् । चकारेण दासादि- तासामव्यवस्थितचित्तत्वात् । रात्रावप्रकाशत्वात् वञ्चना कृतसमुच्चयः। एवकारो न सिध्यतीत्यत्राऽन्वेति, तेन भवतीति । बहिमाद् येषां ग्रामे बहिश्च संभवः । शून्यकुलादिकृतस्य क्वचित्सिद्धावपि नैतादृशस्य क्वचिदपि त्वात् बहिः। अन्तर्वेश्मनि, स्वगृहे श्रोतणामभावादसाक्षिसिद्धिरित्युक्तं भवति । अत्र व्यवहारो न न्यायमात्रं त्वप्रसङ्गात् । अरातिषु वैरिमध्ये, ते हि द्वेषादन्यथा किन्तु दानविक्रयाधमनादिरूपाः सर्वाः क्रियाः। वीमि.
* व्यउ. व्यप्रगतम् । (८) आदिग्रहणं चित्तविक्षेपकारणानामन्येषामप्युप
(१) नासं.११३७; नास्मृ.११४३; अभा.१३; अप. संग्रहार्थम् । एतैः योजितः कृतो निर्णीत इति यावत् ।।
२।३१ न्यराति (नि रात्रि) प्येषु (प्येष); व्यक.१०३ प्येषु एतैः सह योजित इति वा । एते यत्रार्थिप्रत्यर्थिभाव
(प्येष) स्मृच.१२८ व्यकवत् ; स्मृसा.१२३ व्यकवत् ; पमा. मापन्ना इत्यर्थः । तथा असंबद्धकृतोऽपि अर्थिप्रत्यर्थि
२१४ न्य (स्व); व्यचि.१०१ व्यकवत् ; सवि.५००; व्यसौ. * शेषपदार्थों मितागतः। -पमा. स्मृचवत् । ९३ प्येषु (न्येभ्यः); व्यप्र.९३, विता.९० ऽप्ये (ये); प्रका... + पदार्थों मितावत् । .
८१ व्यकवत् ; समु.७०.