________________
म्यवहारकाण्डम्
स्वामिनि न युक्तं कल्पयितुम् । अन्यथा कुटुम्बा- ! सर्वान् क्रयादीन् । अकृतान् निवर्तनीयान् । मवि. वसादः स्यात् । अतस्तद्भरणात्मके व्यापारे प्रमाणी- (४) बलादवश्यकर्तव्यतातिरेकात् । मत्ताद्यतिरिक्तभवति 'दैवादध्यधीनः। मेधा. विषयम् । तदसिद्धस्योक्तत्वात् ।।
मच. (२) एवमापत्प्रतीकारार्थेऽपि द्रष्टव्यम्। स्मृच.१३१ त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् ।
(३) तद्देशस्थे देशान्तरस्थे वा स्वामिनि स्वामि- चत्वारस्तूपचीयन्ते विप्र आढयो वणिनृपः । संबन्धिकुटुम्बव्ययनिमित्तं दासोऽपि यहणादानादि (१) परेणार्थ्यमाने साक्ष्यं प्रातिभाव्यं व्यवहारेक्षणं कुर्यात्स्वामी तत्तथाप्यनुमन्येत ।
ममु. च कर्तव्यं कुलादिभिः, न स्वयमुपेत्य हठात् । अतः (४) ज्यायान् ज्येष्ठः स्वतन्त्र इति यावत् । स्वयं कुर्वन्तो न प्रमाणीभवन्ति । अथवा परस्यार्थ
__ स्मृसा.१२६ कुर्वन्तः क्लेशमाप्नुवन्ति । न ह्येषां स्वार्थगन्धोऽस्ति । .. (५) अध्यधीनः पुत्रभातृदासादिः। व्यप्र.९६ अतो बलान्न कारयितव्याः । कुलं वृद्धपुरुषाः । परेण ___ बलात्कृतं निवर्तनीयम्
वाऽर्घमाना विप्रादय उपचीयन्ते । अतो न हठाद् बलाद्दत्तं बलाद्भक्तं बलाद्यच्चापि लेखितम् । अनिच्छन् विप्रः प्रतिग्रहीतव्यः । अथवा परसंबन्धिनोसर्वान् बलकृतानर्थानकृतान्मनुरब्रवीत् ॥ ऽायोपचयो विप्रस्य, अतः स्वार्था प्रवृत्तिन परार्थव ।
(१) यथा न बालास्वतन्त्राप्रकृतिस्थोपधिकृतं प्रमाणं तेन विप्रेण न बलात् तद्दानादाने प्रवर्तनीयम् । हठे. तद्वद् बलकृतमपि, सर्वान् बलकृतानान्निवर्तयेदित्येव बलसाध्यं दानमिति लोकप्रवादो न दापयन्तं निषेधति, विधिः । भुक्तं दत्तं लेखितमित्युदाहरणमात्रम् । तदिच्छन्तं दापयेत् । याञ्या तु न बलम् । एवमाढयः तत्र बलाहत्तं यदनुपयुज्यमानं क्षेत्रारामादि वाहनाय कसीदवृत्तिर्धनवानिव न प्रयोजनीयः । किमिति कुसीदं दीयते, वृद्धिकामो वा यद्धनं दैवादारोपयति, भार- व्यवहारेऽन्यस्मै ददाति न मह्यमिति । अथवा तेन बैल. वाहनमनिच्छतां गृहेषु मूलार्पणं पण्यमश्नुते (?) लेखितं तोऽन्यस्मिन्नेच्छति तययं कुर्विति न धनमारोपयितव्यम्। पत्रकरणम । सर्वानिति अन्यानप्येवंविधानर्थान् कार्याणि यतः परेणार्यमान उपचीयते, न बलात् प्रयुञ्जानः। इत्यर्थः । योगाधमनविक्रीतमित्यत्र निपुणं दर्शितमत्रापि शास्त्रनिषेधात् । एवं वणिक् कुसीदीव धनवृद्धिकाम एव श्लोके समस्य योगबले शक्ये प्रक्षेतुं, पृथक् श्लोकद्वय- व्यवहारयति । वणिक पण्यजीवी । नृपः राजापि प्रयुक्तकरणं, विचित्रा श्लोकस्य कृतिर्मनोः । 'मत्तोन्मत्तार्ता- राजदण्डमाददानः उपचीयते, न तु बलादिप्रोत्साहनेन ध्यधीनबालवृद्धबलात्कृतिः। असंबन्धेन योगाच्च व्यव- व्यवहारयन् । तदुक्तम्-'नोत्पादयेत्स्वयं कार्यमिति । हारो न सिध्यति' ॥ इति, न सिध्यत्येव न मानवद् भवति। विप्रादीनां विधिः, अनुवादो राज्ञो दृष्टान्तार्थः । अथवा
मेधा. सर्वोऽसावुदाहरणप्रपञ्चः, तथाऽग्रेतनोऽपि । मेधा. (२) बलाद् दत्तं कुत्सितकन्यादि, बलाद् भुक्तं (२) कुलमविभक्ता ज्ञातयो मृतस्य ज्ञातेरस्वस्याप्य॒णं क्षेत्रादि, बलाच्च लेखितं चक्रवृद्धिपत्रादि, इत्येवमादीन् शोधयन्तः । अतः साक्षित्वप्रतिभूत्वानङ्गीकारेण कुलत्वं सर्वान् बलकृतानर्थान् निवर्तनीयान् मनुराह। - गोरा. च विभागे निवर्तनीयमित्यर्थः । व्यवहारेण तद्दर्शनेन ।
(३) बलादु बन्धनताडनादिना तद्भयेन वा। चत्वारः उपचीयन्ते परधनं लभन्ते, विप्रः प्राइविवाकः ४ ममु. गोरावत्।
राज्ञः सकाशाद्धनप्राप्त्या। आढयो धनिको वृद्धया (१) मस्मृ.८।१६८ व्यक.१०३; स्मृसा.१२३ बला ... + गोविन्दराजीयग्रन्थः अशुद्धिसंदेहान्नोद्धृतः। क्तं (बलाद्भुक्तं बलाद्दत्त); ब्यचि.१०१; व्यत.२३१ बलाद्य... (१) मस्मृ.८।१६९. तम् (बलाद्वा लिखितं च यत्); चन्द्र.१७०, व्यसौ.९३, १ हारेण क्ष. २ युषाः. ३ प्र. ४ व्याः. ५ दना. ६ त. वीमि.२०३२ (=); व्यप्र.९३:१४३ स्मृसावत् ; सेतु.३१८. ७ (०). ८ बलवतो. ९ च्छन्ति त. १० कुर्वद् . १ देवायधीनः. २ वापनमि. ३ नैर्बालवृद्धिर्बलाकृतिः. ११ वस्योदा.