SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ कृतनिवर्तनम् मन्यतरेण प्रतिग्रहीत्रा सह संविदं कृत्वा दीयते | भावेऽपि याचितकादिना हस्तगतत्वादिसंबन्धः । आधएवमादि योगदानप्रतिग्रहम् । दानं च प्रतिग्रहश्चेति | मनं बन्धकरणम् । योगेनाधमनम् । एवं योगविक्रीताविगृह्य द्वन्द्वकवद्भावः । यद्यपि, दानप्रतिग्रहक्रिययोरन्य- | वपि विग्रहः । .... स्मृच.१३० तरोपादानेनवेतराक्षेपोऽन्यथा स्वरूपासिद्धेः;तथापि क्रिया- | (४) योगो विसम्भघाती तत्कृतं विक्रयादि निवर्तद्वयोपादानं वृत्तपरणार्थम् । अथवैकक्रियोपादाने तत्का- येदित्यर्थ इति हलायुधः । व्यचि.१०१ रिण एव दण्डः स्यात् न द्वितीयस्य । सत्यपि तत्साधनत्वे (५) यद्वा साध्यव्यापकत्वे सति साधनाव्यापकः शब्देनानुपादानात् अतो दातुः प्रतिग्रहीतुईयोर्दण्डार्थ उपाधिः, यथा ममेदं हिरण्यं हिरण्यत्वात् मद्धस्तगत: भेदेनोपादानम् । तथा सति योगाधमनविक्रीतमित्यत्रापि हिरण्यवदिति तत्र त्वक्रीतत्वाद्युपाधिरूपं, पश्येत्तदपि निवक्रयादिद्वितीयोपादानं कर्तव्यम् । स्मृत्यन्तराद्वा सामान्य- । र्तयेन्मिथ्येति कृत्वा। +मच. शास्त्राद्वाऽनुपादाने दण्डो न स्यात् । यत्र वाऽप्पुपधिं (६) आधमनविक्रयादिप्रयोजनेभ्यो लोकसिद्धेभ्यः पश्येदिति । उपधिः छद्म एवमन्यत्राप्येताभ्यः क्रियाभ्यः प्रयोजनान्तरसंबन्धो योगः। ... +नन्द, उपधिनिवर्त्यः । यथा कश्चिद्धनिना उक्तः, यावदियद्भि . उक्तनिवर्तनापवादः रहोभिर्दातव्यमिति प्रतिभुवं न स्थापयसि तावत्त्वां न कदम्बार्थेऽध्यधीनोऽपि व्यवहारं यमाचरेत् । त्यक्ष्यामीति । तस्मिंस्तूष्णीभूते कश्चिदुत्तमर्णेन सह संविदं स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् ॥ करोति, मामस्य प्रतिभुवं गृहाण यावदेनमुपपीडयामि (१) तिष्ठन्तु तावद् भ्रात्रादयः। कुटुम्बार्थेऽध्यधीबहनेन ममापकृतं अहमस्य पीडार्थ एव प्रतिभून नोऽपि तु गृहक्रमभत्योऽपि व्यवहारं गोपश्वादिविक्रय मया किञ्चिद्दातव्यमिति; तत्रोत्तमर्णः प्रकाशमाह - क्षेत्रस्थण्डिलादिप्रयोगकर्षणाय ऋणं व्यवहारं वा यमायद्यन्यस्ते प्रतिभूर्नास्ति कर्मादिकं न प्रार्थयसे, नूनं चरेत् स्वदेशे विदेशे वा संनिहितस्य प्रोषितस्य वा तं जिहीर्षितं ते धनम् । स पीडितः प्रत्याह - नैतेन सह ज्यायान् गृहस्वामी न विचालयेत् अविचार्यैव साधु ममेदृशो व्यवहारः प्रवृत्तपूर्व इति । प्रतिभूः पुनराह- कृतमित्यनुमन्येत । अन्ये तु पूर्वशेषोऽयमर्थवादो न विधिभवानि तवाहं प्रतिभूः । सोऽनिच्छन् पीडोपरोधादाह- रित्याहुः । तदयुक्तम् । न ह्यर्थवादताबीजं किञ्चिदस्ति । यथेच्छसि तथा कुरु । नास्य पूर्व क्रियास्वन्तर्भावः । एवं विभज्यमानं साकाङ्क्षमृणमत्र यत्तच्छब्दाभिसंबकृषिवाणिज्यशिल्पारम्भादिक्रियाः एतद्यतिरेकिण्यः प्रति- न्धात् । अथ मत्तोन्मत्तााध्यधीनैरित्यस्वातन्त्र्यादध्येदर्शनीयाः । उदाहरणमात्रं दानाधमनविक्रयाः । तदेत- धीनस्य, तस्कृतमप्रमाणमिति । कुटुम्बार्थेऽसंनिहितेच द्योगकृतं काय यावत्किञ्चन तत्सर्व राजा निवर्तयेद् राजा। +शेषं गोरागतम् । कृतमप्यकृतमादिशेन्न प्रमाणीकुर्यात् । कर्तारं कारयितारं x गोविन्दराजीयग्रन्थः अशुद्धिसन्देहान्नोदधृतः । च दण्डयेत् । मेधा. (१) मस्मृ.८।१६७; व्यक.१२१; स्मृच.१३१ ऽध्यधी (२) उपधिना ये बन्धविक्रयदानप्रतिग्रहाः क्रियन्ते (त्वधी) यमा (समा) : १७५ ऽध्यधी (त्वधी); विर.५५ चाल (चार); स्मृसा.१२५; पमा.२१८ ध्यधी (नधी) यमा(समा) तान् राजा विनिवर्तयेत् कृतानकृतान् कुर्यात् । तथा ज्यायान् (न्यायं) चाल (चार);व्यचि.१०४यमा (समा) विचि. ऽन्यत्रापि निक्षेपादौ यत्र छद्मार्थकरण जानीयान्न वस्तुतो २७ यमा (य आ);स्मृचि.१४ ऽपि (हि) शेष व्यचिवत् ; व्यत. निक्षेपादिकृतं तत्सर्वे विनिवर्तयेत् । *गोरा. २३२ ध्यधी (भ्यधी); दात.१७८; व्यसौ.९५ यमा (समा) (३) योगः परकीयधनस्य आत्मीयत्वापादकहेत्व- चाल (चार); वीमि.२।३२ नारदः; व्यप्र.९५ ज्यायान् (स्वामी): २७२ यमा (समा) ज्याया (विद्वा); प्रका.८३ * मवि., ममु. गोरागतम् । . स्मृचवत् समु.७२ स्मृचवत् ; विच.५४ विरवत् ; विब्य.२९ .१ (०). २ कव्यवहारः. ३ दण्डः स्या. ४ झनैव अन्य. | चरे (श्रये) चाल (चार).. ५ नोतत्वोया. ६ ध्वन्त. १ तदुक्तम् . २ प्यधी. ३ तप्र.
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy