________________
व्यवहारकोण्डम्
गोरा.
व्यवहारः ऋणादानादिः कृतः स न सिध्यति । (३) आर्तः शोकादिना । अध्यधीनो भृत्यः । अधिपदमीश्वरे वर्तते । बालेन षोडशवर्षेण । स्थविरेण लुप्तI स्मृत्यादिना । कृत इत्यनुषङ्गः । असंबद्धेन स्वाम्यप्रहितेन परेण । व्यवहार ऋणादानादिः । न सिध्यति न लभ्यो धनिकस्य । वि.
,
(४) असंबद्ध: अर्थिप्रत्यर्थिसंबन्धरहितः। स्मृच. १२८ (५) असंबद्धोऽनधिकारी । व्यचि. १०१ • संत्या न भाषा भवति यद्यपि स्यात् प्रतिष्ठिता । • बहिश्चेद्भाष्यते धर्मान् नियताद्व्यावहारिकात् ॥ .(१) कस्यचिदनुष्ठेयस्यार्थस्य प्रतिपादकः शब्दो भाषा | सामान्येन भवति योऽर्थस्तथा प्रतिपाद्यते सोऽनुष्ठेयः । किं सर्वापि भाषा न सत्या ? नेत्याह - बहिश्चेद् धर्माद् धर्मबाह्यं यदुच्यते शास्त्राचारविरुद्धं पञ्चकादधिका वृद्धिः भार्यापत्यविक्रयादिरन्वयिनः सर्वस्व - दानमित्येवमादि । यद्यपि स्यात् प्रतिष्ठिता पत्रलिखिता प्रतिभुवो वा दत्तास्तथापि न सिध्यति । व्यावहारिको धर्म आचारनिरूढो नियतोऽनादिनँदानीन्तनः । पूर्वशेषं चैतत् । अस्वतन्त्राप्रकृतिस्थैः कृतं दानाद्यनिश्चितमिति न प्रमाणम् । मेधा. (२) इदं मया तवानुष्ठेयमित्यादिका परिभाषा लेख्याद्युपनिबन्धेन यद्यपि स्थिरीकृता भवति तथापि यद्यनादिपारम्पर्यायात लोकशास्त्रव्यवहारवार्तनो धर्माद् बहिर्भाव्यते तद्विरुद्धा निरूप्यते तदा सत्या न भवति न तदीयोऽर्थोऽनुष्ठेयः । *गोरा. (३) सर्वदोषरहिताऽपि भाषा व्यावहारिकधर्मविरुद्धा चेत् सभासद्भिर्न ग्राह्येत्यर्थः । . (४) प्रतिष्ठिता अप्रसिद्धत्वादिदोषनिर्मुक्ता । भाषा
।
स्मृच. ४०
६५४
x ममु. गोरावत् । * मवि., ममु. गोरागतम् । (१) मस्मृ. ८ । १६४३ गोरा. सत्या न भाषा ( भाषा न सत्या); व्यक. १०३ मनुनारदौ; स्मृच.४० सत्या न भाषा (सभ्य भाषा न ) छिता (ष्ठितम् ) कातू (कान् ); स्मृसा. १२३ मनुनारदौः ; व्यसौ . ९३३ व्यप्र. ५२:९३ मनुनारदौः ब्थउ. ३६; प्रका. २४ सत्या न भाषा ( सभ्या भाषा न ); समु.१८ प्रकावत् . १ सर्वा विभा.
- *व्यप्र. ५२
प्रतिज्ञा । सत्या ग्राह्या । 'योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाऽप्युपधिं पश्येत् तत्सर्वं विनिवर्तयेत् ॥ (१) योग: छद्म । तेन यद्बन्धकार्पणं कृतमेतच्च ज्ञायते असत्यकार्यं कृतमिति । तद्राजा विनिवर्तयेत् । कश्चिद्धनिकेनोपरुध्यमान आह न किञ्चिदस्तीति । ननु क्षेत्रे स्थण्डिले वा दत्तमिति तदर्पयेत्यनया शङ्कया गुह्यं स्वजनाय कस्मैचिदसावाधानीकरोति । तत आह तदन्यस्य मया बन्धकीकृतमिति । एतच्च ज्ञायते सत्यपि प्रकाशलेख्ये तस्य आधातृता योगात् । यदि हि परमार्थतया आधित्वेन कृतं कथमाधातैर्वै भुङ्क्त इति । एवंविधं योगावापनमप्रमाणीकृत्य धनिने क्षेत्रादि दापयितव्योऽधमर्णः । यस्य चान्येनागमेन स्याम्यं धनदानकाल आगमान्तरेण करणं करोति तदपि योगावापनम् । तत्राधमर्णो यस्य वानेनागमेन स्वाम्यं दण्डितः. सत्यमागमं कारयितव्यः । एवं विक्रयादि । ग्रन्थान्तरपाटवम् (?) । योऽल्पेन मूल्येन महार्घमर्थज्ञो विक्रीणीते यो वा नैव मूल्यं क्रेतुरादत्ते यच्चात्र ते इह विक्रीतं मया, तवेदमिति, सु, उत्तरकालं विक्रीतं त्वया ममेदमिति, गृहाण मूल्यमिति न लभते वक्तुम् । न चायं विक्रयाः नुशयो दशाहात्परेणापि निवर्तयेदिति । यो वाऽऽतेन क्राययति पूर्वोक्ते पञ्चम्याङ्ग (?) निमित्ते सति निमित्तान्तरे वा सति विक्रीणीते न च रूपकादिभिः क्रयोऽपहर्तव्यव्यवः हारे दृश्यते न च रूपकादिसंचयशील इत्यादिना योग विक्रयाधिगमः | योगदानप्रतिग्रहम् । यदुभयस्वामिक
9
* वाक्यार्थः स्मृचवत् ।
(१) स्मृ. ८/१६५६ मिता. २।१७६ यत्र (यस्य) वा (चा); अप. २।१७६ धम (धाप) योग (योगे) यत्र (यस्य) कात्यायनः; व्यक. १०३; स्मृच १३०,३२०१ पमा. २.१६:३२० यत्र (यस्य); व्यचि. १०१ सर्व ( कार्य ); स्मृचि. २०; सवि. २८७ नप्रतिग्रहम् (नप्रतिश्रुतम् ) वा (चा) नारदः व्यसौ. ९३; वीमि २।३२ वा (चा) सर्व (कार्य); व्यप्र. ९३:३१३ पावत् : ५४२ वा (चा); व्यउ. ८६ पभावत् व्यम. ९० मितावत् ; विता. ६११ मितावत्; प्रका. ८२; समु. ७१:
१ यदा. २ तमिति । एत ३ तम् ४ ति+में. ५ सुहृद स्व. ६ नैव, ७ तेह,