________________
कृतनिवर्तनम्
५५३
भावबुद्धिश्चलिता क्षणमपि विवक्षिते कार्ये नावतिष्ठते। युज्यते । केवलाकृते कार्ये चाहं किञ्चिदविज्ञाते त्वया अन्यद्वदन्तोऽन्यदाचरन्ति । एवंरूपोऽप्रकृतिस्थः । विप्रलब्धाऽस्मीति वचनस्यावसरत्वात् । भर्नाद्यनुमतौ अन्यथा सर्व एव पुरुषाः कामादियुक्ताः जराजीक्षि- तु किं वक्ष्यति? तदुक्तम् —'एतान्यपि प्रमाणानि भर्ता शिरोरोगार्तिमन्तोऽप्रकृतिस्थाः स्युन चैवमध्यधीनो गर्भ- यद्यनुमन्यते । पुत्रः पत्युरभावे वा राजा च पतिपुत्रयोः ॥ दासः पुत्रशिष्यौ भार्या च। यदापि रूढ्या गर्भदास अतिस्वातन्त्र्यमपि नियमितम् । 'अनुशिष्टौ विसर्गे च एव अध्यधीनस्तथाऽप्यस्वतन्त्रोपलक्षणार्थत्वात् सर्व एव विक्रये चेश्वरा मताः' । अपि अबुद्धिपूर्वे बालस्खलिते ते गृह्यन्ते । स्वधनदानादि स्वामिनमनुज्ञाप्य यत्कुर्वन्ति स्वामिना पत्न्यादयो नियोज्या अनुबन्धादिना । न तु तैः तत् सिध्यति । तथा च नारदः-'यद्वालः करुते कार्यम- स्वाम्यविसर्गेऽपि, 'सा सद्यः संनिरोद्धव्या त्यजेद्वा कुलस्वतन्त्रकृतं च यत् । अकृतं तदिति प्राहः' इति । संनिधौं' इति स्त्रीणामेव न पुंसः पारतन्त्र्यं पतितस्याप्या 'अस्वतन्त्रः स्मृतः शिष्यः आचार्ये तु स्वतन्त्रता । अस्व
प्रायश्चित्तसमातेः प्रतीक्षणोपदेशोऽतो विक्रयोऽपि दासातन्त्राः स्त्रियः पुत्रा दासाद्यश्च परिग्रहः । स्वतन्त्रस्तत्र
दीनां गरीयस्यामापदि कुत्रचिदस्ति । तेषु स्वामिन तु गृही यस्य यत्स्यात्क्रमागतम् ॥ ननु यदि न स्वा
इत्येतदपेक्ष्य । भार्या शिष्यदासीनां यथास्वं पारतन्त्र्यं, तन्त्र्यं स्त्रीणामुच्यते पंसश्च स्वातन्त्र्यमेतदनुपपन्नम । यतः धनसाधारण्यात्तु न भर्तुरननुज्ञाप्य भार्याया यागादौ साधारणं धनं कथमेकाकी मनुष्यो भार्ययाऽननुज्ञातो
कचिदधिकार इति स्थितम् । यच्चेदम्-'पुत्राणां भर्तरि दानविक्रयादिभ्यः प्रभवेदत इत्युक्तम्- 'स्त्रीकृतान्य
प्रेते वशे तिष्ठति सा तथा। जीवतोरस्वतन्त्रः स्याजरयापि प्रमाणानि कार्याण्याहुरनापदि' इति । तथा 'कुले ज्येष्ठ'
समन्वितः' । 'तयोरपि पिता श्रेयान्' 'अभावे बीजिनो इत्युपक्रम्य तत् कृतं तस्य कृतं नास्वतन्त्रकृतमिति च ।
माता' इति । अनेन पुत्राणां पारतन्त्र्यम् । ननु चान्योन्यधनसाधारण्ये हि पुरुषोऽपि स्त्रीवदस्वतन्त्रः। यच्छन्दे
व्याहतमिति ? नास्ति व्याघातः । अनधिकारिणि पुत्रे स्वाम्यं पारतन्त्र्यं चेति तद्विरुद्धमिव, स्वामित्वमत्र एषा
बाले मातृपरतन्त्रता । मातुस्तु पुत्रे पारतन्त्र्यम् । मातृच व्यवस्था इति योज्यं भवति । पारतन्त्र्यं परविधेयतया
धनरक्षणं चोरादिदोषेभ्यः । पुत्रस्यापि यत् पितरि पारतदिच्छानुवर्तित्वं, यदि च परतन्त्रः परेच्छामन्तरेण तन्व्यं तदपृथक कृतस्य तद्गुहे निवसतः, यदा तु पितृविनियोक्तुं न लभते, कीदृशमस्य स्वाम्यम् ? अथ दाना- विभक्तो धनं स्वयर्जितवांस्तदा 'ऊ तु षोडशाद्वर्षात्पुत्रं धानविक्रये यत्र प्रकृतत्वादनीशः, स्वशरीरे परिभोगादौ
मित्रवदाचरेत्' इति स्वातन्त्र्यमेव । बालः अप्राप्तयावदिच्छं स्वधर्मे विनियोज्यते परतन्त्रः महाधनानां
व्यवहारः षोडशवर्षात् प्राक् । स्थविरो लुप्तस्मृतिः शास्त्रनिगृहीतात्मनां द्विजानां येनात्मोपभोगो भवेत् (१) जराभिभूतोऽतीतव्यवहारः। यद्यप्ययं कस्याञ्चिद्वैलायां बालस्य स्वाम्यपारतव्ये उपपन्ने । यदा प्राप्तव्यवहारास्तदे- प्रकृतिस्थोऽपि भवति, तथापि न प्रमाणं, अप्रत्ययात् । शिष्यन्ते एव पुत्रादयः । स्त्रियास्तु न कदाचिदपार- यस्य तु भर्तुः स्त्री जनानां कार्यप्रतिबन्धेन वर्तते तयातन्त्र्यम् । 'बालया वा युवत्या वा वृद्धया वाऽपि योषिता। ऽनुज्ञातमेतद्भवति (१)। असंबन्धकृतः, परार्थमनियुक्तो यो न स्वतन्त्रेण कर्तव्यं कार्य किञ्चिदिति स्थितिः' ॥ व्यवहारयति, न भ्राता न पिता, देवदत्ताय शतं धारस्वाम्ये पारतन्ये च स्त्रीणां समावेश उच्यते। न पारतन्त्र्य- यतीत्येवमादि वक्तुं न लभते । ये तु भ्रातरः समानवचनेन स्त्रीणां स्वधनविनियोगनिषेधः क्रियते । किं कार्याः सर्वे च तुल्यव्यवहारिणस्तेषामन्यतरेणापि गोतर्हि ? अस्थाने दानाधानविक्रयादि वार्यते । परतन्त्रा- पश्वादिविक्रयो गृहादिबन्धनप्रयोगादि च क्रियमाणं स्तासां स्थानं निरूपणीयं, न हि ताः स्वयं विवेक्तुमलमेष सिध्यति । संबन्धित्वाय व्यवहारशब्दः सर्वव्यवहारपात्रं अर्हति भूमिहिरण्यादिप्रतिग्रहमनेन कन्यासंबन्धं ग्रहणार्थः । प्रकरणाहणव्यवहार एव स्यात् । मेधा. कुर्याद् इदं द्रव्यमस्मात् केतुं विक्रेतुं वाहसीत्येवमादि- (२) क्षीबोन्मत्तव्याध्याद्युपहतचित्तगर्भदासबालातितया सातम्यम् । अतो लेख्यादिकाले भर्नाद्यनुमतिरुप- वृद्धैः असंबद्धेन पितृभ्रातृनियुक्तादिव्यतिरेकेण यो
म्य. का. ७०