________________
५५२
व्यवहारकाण्डम्
दृष्टं साक्षात्कृतं रूपमाकृतिः लक्षणं व्यावृत्तिचिह्न प्रमाणं कृतमेवाहरस्वतन्त्रः स हेतुतः । इति अप्रकृतिस्थमाषगुञ्जादि आढकद्रोणादि वितस्तिहस्तादि च गुणः श्वोच्यते उपप्लुतबुद्धिः स्वकार्यविवेचने असमर्थः । शुक्लनीलभ्राजिष्णुत्वादिश्च येषु ते तथाविधाः, सर्व- उक्तं च-'कामक्रोधाभियुक्तार्तभयव्यसनपीडिताः । व्यवहाराः, सिध्येयुः।
श्रीम. रागद्वेषपेरीताश्च ज्ञेयास्त्वप्रकृतिं गताः' ।। इति कामा"पश्चिमं चैषां करणमादेशाधिवर्जे श्रद्धेयम् । दीनां द्वन्द्वं कृत्वा पीडितशब्देन तैः पीडिता इति .. त एते व्यवहारा उपादेया लेख्यप्रमाणकाः प्रवर्तन्ते। साधनं कृतेति तृतीयासमासः । तेन पीडितस्य प्रतिषेधः। तच्च लेख्यं पूर्वकालकृतमेकमुत्तरकालकृतं चापरमित्येवं स चायं संप्रति मन्मथाधिष्ठः स्त्रीपरिरम्भणादि परीप्समानो द्वयोरेकार्थगोचरयोर्लेख्यकरणयोः पूर्वोत्तरकालजन्मनो- भवति । अभियुक्ता यतादि क्रियान्तरे दत्तावधानाः। यदि कदाचिदुपलब्धिस्तदा किं प्रतिपत्तव्यमित्याह- एते हि तत्र संसजन्तः स्वामिनोऽपि व इत्यस्य प्रातिपश्चिमं चैषां करणमिति । एतत्संबन्धि उत्तरकालकृतं भाव्यादि क्रियानिश्चयस्यानवधानान्न प्रमाणम् । यतः लेख्यकरणं, श्रद्धेयं विश्वसनीयं पूर्वकरणपरीक्षापुरःसर- क्रियान्तरावहिततया परेण पृच्छयमाना इदमस्मै दीय. प्रवृत्तिकत्वादुत्तरकरणस्येत्यभिप्रायः आदेशाधिवर्ज- तामङ्गीकृतं वा प्रातिभाव्यमियति वस्तुनीदृशेऽनेन च मित्यपवादः। आदेशं बन्धं च वर्जयित्वा, आदेशः प्रकारेणोच्यत इत्येवमादि निपुणतो नावधारयन्ति । आदानं अर्थस्य स्वत्वेन स्वीकरणं क्रयः प्रतिग्रहो प्रकृतक्रियाविघ्नो वा मा भूदस्मिन्निहस्थ (2) इत्यभिप्रायमवेति यावत् आधिस्तु बन्धो भोग्यरूपः। आदेशा- भ्युपगच्छन्ति । गच्छ त्वं यद्ब्रवीषि तत्सर्वमनुष्ठीयत ध्योस्त विषये पूर्वकरणमेव श्रद्धेयं, यतोऽर्थस्य परसंस्थ- इति पारतन्त्र्यं वाऽङ्गीकुर्वन्ति । तदुक्तम्-'अस्वतन्त्रः स त्वेन तद्भक्त्युपोदलितस्य पूर्वलेख्यस्य प्राधान्यं न हीयते। हेतुत' इति । येन हेतुनाऽस्वतन्त्रोऽप्रमाणं सोऽस्य स्वतन्त्रतथा च याज्ञवल्क्यः -'सर्वेष्वेव विवादेषु बलवत्युत्तरा
स्यापि हेतुर्विद्यते । यथाऽस्वतन्त्रः स्वमपि न विनियुक्ते क्रिया। आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा' ।। इति । एवमयमपि कामादिवशीकृतः अर्थविवेकं कार्याणां च मनुः
गुणदोषौ क्रियमाणावनधिगच्छन्नस्वतन्त्रेण तुल्यो भवति । निवर्तनीयो व्यवहारः
__आर्को व्याख्यातः । अभियुक्तार्तशब्दौ च धर्मिमंत्तोन्मत्तातोध्यधीनबोलेन स्थविरेण वा। वचनौ लक्षणया धर्मपरौ विज्ञेयौ । अभियोगोऽभियुक्त असंबद्धकृतश्चैव व्यवहारो न सिध्यति ॥
आतुरता आर्त इति । व्यसनानि कामक्रोधसमुत्थितानि (१) कार्यपर्यायो व्यवहारशब्दः । यत्किञ्चिद्दानाधान- मगयादीनि । अभियुक्तो व्यसन्यपि काञ्चिक्रिया तात्पर्येण विक्रयादिकार्य लेख्यादि च प्रमाणमेतैः कृतं तन्न
कुर्वन्नुच्यते । अव्यसन्यप्रवृत्तोऽपि तद्याख्यानरतः (१)। सिध्यति कृतमप्यकृतं भवति । मत्तोन्मत्तौ विख्यातौ।
अथवा कामक्रोधशब्दौ कामिनि क्रोधवति वर्तेते । अत्र आर्तो धनबन्धुनाशादिपीडितः प्रत्युपस्थितभयश्च । च पक्षे भयव्यसनशब्दौ कृतद्वन्द्वौ तृतीयान्तौ पीडितयौगिकत्वान्मत्तादिशब्दानां यावन्मदादियुक्तास्तावत्त
स्तावत्त शब्देन संबध्येते । अन्ये तु स्वतन्त्रा एव । रागद्वेषाभ्यां त्प्रमाणमावस्थिकोऽयं प्रतिषेधः । प्रदर्शनार्थ चैतदप्रकृति
1. परीता व्याप्ताः । रागः क्वचिदात्मीयेष्व भिषङ्ग आत्मीयस्थत्वमात्रस्य । यथोक्तम्-'कुर्यादप्रकृतिं गतः। तदप्य
तया परिगृहीतस्य क्वचित्संबन्धिनापि ध्यायतो वाऽमि(१) मस्मृ.८.१६३, व्यक.१०३, स्मृच.१२८ बद्ध
प्रेतसिद्धौ मनसः परितोषो रागः तद्विपरीतो द्वेषविषयः । (बन्ध); स्मृसा.१२३ ाध्यधीनः (ध्यधीनैवा); पमा.२१५3
परिपन्थिन्यनात्मीयतया परिगृहीते तदस्वास्थ्यतद्विपर्ययाग्यचि.१०१ ध्यधीनः (ध्यधीनैश्च); सवि.५०० ध्यथीनैः (तिभीतैश्च); चन्द्र.१७० ाध्यधीनैः (ध्यधीनैर्वा) बद्ध परितुष्टिवत्तिरित्येवमादिरूपौ रागद्वेषौ । सर्वथाऽस्य (वन्ध); व्यसौ.९४; व्यप्र.९४ याज्ञवल्क्यः; प्रका.८१ स्मृचवत् । समु.१९ स्मृचवत् .
१ क्तार्था भ. २ पराश्चेति शे. ३ क्तविश. ४ (०). ५ (). । १ तदा प्रकृतमस्याहुरस्वतन्त्रे स.
६ स्य चित्.