________________
कृतनिवर्तनम्
युक्तः परधनप्रसभलुण्टनसंबद्ध: अनुप्रवेशयुक्तः परधनस्वगृहानुप्रवेशन विषयः कलहयुक्तः वाक्पारुष्यादिसंबद्धः विवाहयुक्तः प्रसिद्धः राजनियोगयुक्तः राजनियोगो राजाज्ञाप्रयुक्तो नगररक्षाधिकृत व्यापारः तद्युक्तस्तत्संबद्धः इति पञ्चैते व्यवहाराः, पूर्वरात्रव्यवहारिणां च वेश्या - शौण्डिकादीनां च व्यवहाराः, रात्रिकृताः सिध्येयुः । श्रीमू. सार्थव्रजाश्रमव्याधचारणमध्ये ष्वरण्यचराणामरण्यकृताः सिध्येयुः ।
अरण्यकृतव्यवहारेष्वदुष्टानाह - - सार्थेत्यादि । साथ वणिक्सङ्घः व्रजा गोष्ठवृत्तयो गोपालाः आश्रमो वनकुटुम्बिनः व्याधाः किरातांः चारणाः लङ्घनप्लवनादिजीविन: इत्येषां मध्येषु, अरण्यचराणां वनचराणां व्यव हाराः, अरण्यक्कृताः सिध्येयुः । श्रीमू. गूढाजीविषु चोपधिकृताः सिध्येयुः । उपधिकृतव्यवहारानुपादेयानाह गूढाजीविषु चेति । कूटहिरण्यादिव्यवहारिषु च उपधिकृताः छलकृता व्यवहाराः सिध्येयुः । श्रीमू.
: मिथः समवाये चोपह्वरकृताः सिध्येयुः । उपह्वरकृतव्यवहारान् उपादेयानाह - - मिथः समवाये चेति । रहः संप्रयोगे स्त्रीपुंसयोर्गान्धर्वविवाह निमित्ते . उपह्वरकृताः सिध्येयुः । श्रीमू
. अतोऽन्यथा न सिध्येयुः । अपाश्रयवद्भिश्च कृताः, पितृमता पुत्रेण, पित्रा पुत्रवता, निष्कुलेन भ्रात्रा, कनिष्ठेनाविभक्तांशेन, पतिमत्या पुत्रवत्या च स्त्रिया, दासाहितकाभ्याम्, अप्राप्तातीतव्यवहाराभ्याम्, अभिशस्तप्रत्रजितव्यङ्गव्यसनिभिश्चान्यत्र निसृष्टव्यवहारेभ्यः । अतोऽन्यथा न सिध्येयुरिति । उक्तातिरिक्तप्रकारा स्तिरोहितादयो नोपादेयाः । अपाश्रयवद्भिश्चेति । अपा श्रयवन्तः परतन्त्राः तैश्च, कृताः व्यवहाराः, न सिध्येयुः । परतन्त्रान् प्रपञ्चयति- पितृमता पुत्रेण पितरि व्यवहार निपुणे विद्यमाने पुत्रेण कृताः, पित्रा पुत्रवता पुत्र कुटुम्बभरणक्षमे विद्यमाने पित्रा निवृत्तव्यवहारेण कृताः निष्कुलेन भ्रात्रा कुलनिष्पतितेन भ्रात्रा कृताः, कनिष्टे नाबिभक्तांशेन कनिष्ठेन दायभागात् प्राक कृताः, पतित्या पुत्रवत्या च स्त्रिया भर्तरि पुत्रे च कुटुम्बभरण
――
५५१
क्षमे विद्यमाने स्त्रिया कृताः, दासाहितकाभ्यां दासेन स्वाम्यधीनेन आहितकेन आधीकृतेन चाधिग्राहकाधीनेन कृताः, अप्राप्तातीतव्यवहाराभ्यां अप्राप्तव्यवहारेण ऊनषोडशवयस्केन अतीतव्यवहारेण अतिक्रान्तसप्ततिवयस्केन च कृताः, अभिशस्तादिभिश्चतुर्भिश्च अभिशस्तैर्महापातकदूषितैः प्रव्रजितैः संन्यासिभिः व्यङ्गैः मूकबधिरादिभिः व्यसनिभिः स्त्रीद्यूतपानासक्तैश्च कृताः । तत्रापवादमाह - अन्यत्र निसृष्टव्यवहारेभ्य इति । निसृष्टव्यवहारव्यतिरेकेण, ते चेत् पितृमत्पुत्रपुत्रवत्पित्रादयः प्रधानैरर्पितव्यवहाराधिकारास्तदा तत्कृता व्यवहाराः सिध्येयुरेवेत्यर्थः। श्रीमू. तत्रापि क्रुद्धेनार्तेन मत्तेनोन्मत्तनावगृहीतेन वा कृता व्यवहारा न सिध्येयुः । कर्तृकारयितृश्रोतॄणां पृथक् यथोक्ता दण्डाः ।
निसृष्टव्यवहारेष्वपि तेषु विशेषमाह - तत्रापीति । निसृष्टव्यवहारेष्वपि मध्ये, क्रुद्धेन जिघांसुना, आर्तेन दुःखिना, मत्तेन हर्षवता, उन्मत्तेन विभ्रान्तचित्तेन, अवगृहीतेन वा दण्डितेन वा कृताः व्यवहाराः न सिध्येयुः । कर्तृकारयितृश्रोतॄणां पृथक् यथोक्ता दण्डा इति । ये प्रतिषिद्धान् व्यवहारान् कुर्वन्ति कारयन्ति शृण्वन्तश्च साक्षीभवन्ति तेषां प्रत्येकं यथाविहिताः दण्डा भवन्ति । श्रीमू. स्वे स्वे तु वर्गे देशे काले च स्वकरणकृताः संपूर्णचाराः शुद्धदेशा दृष्टरूपलक्षणप्रमाणगुणाः सर्वव्यवहाराः सिध्येयुः ।
सर्वापवादमाह - स्वे इति । स्वे स्वे वर्गे स्वकरण-कृताः स्वस्वजातौ स्वक्रियाक्रमकृताः, स्वे स्वे देशे अरण्यादौ अरण्यादिचरैः स्वकरणकृताः, स्वे स्वे काले च रात्रौ रात्रिव्यवहारिभिः दिवा दिवाव्यवहारिभिश्व स्वकरणकृताश्च, सर्वव्यवहाराः सिध्येयुः । संपूर्णचाराः राजमार्गों दिवा अर्थिप्रत्यर्थिसान्निध्य मित्येवमाद्यपेक्षितदेशकालादिसमुदाचारश्चारः, कचिदाचार इत्येव पाठः । स संपूर्णः अविकलनिर्वृत्तः येषु ते तथाभूताः, व्यवहाराः, शुद्धदेशाः दिशन्ति उपदिशन्ति स्वोपलब्धमर्थं प्राड्विवाकाय ज्ञापयन्तीति देशाः साक्षिणः ते शुद्धाः परोक्षत्वादिदोषरहिताः येषु ते तथाभताः दृष्टरूपलक्षणप्रमाणगुणाः