________________
कृतनिवर्तनम्
दिशन्ती
येऽपिता सत्या
आपस्तम्बः
कालतिरोहितः शतवर्षोंपेक्षितऋणादिविषयः, क्रियाव्यवहारे स्वतन्त्राः
तिरोहितः देशान्तरस्थे प्रमाणलेख्ये ऋणार्थनाविषयः, 'कुटुम्बिनौ धनस्येशाते।
द्रव्यतिरोहितः द्विपाच्चतुष्पात्स्थावरेषु दृष्टयगोचरेषु कुटुम्बिनी दम्पती । तौ धनस्य परिग्रहे विनियोगे तद्विक्रयः। अन्तरगारकृतः गर्भागारकृतः, नक्तकृतः . च ईशाते । यद्यप्येवं, तथापि भर्तुरनुज्ञया विना स्त्री न रात्रिकृतः, अरण्यकृतः, उपधिकृतः छद्मकृतः, उपह्वरविनियोक्तुं प्रभवति । भर्ता तु प्रभवति । तदेतेन कृतः रहस्यकृतो दातृप्रतिग्रहीतृमात्रविदितः। कर्तुः । वेदितव्यं, 'न हि भर्तुर्विप्रवासे नैमित्तिके दाने स्तेय- प्रतिषिद्धव्यवहारप्रयोक्तः, कारयितुस्तत्प्रयोजकस्य च, . मुपदिशन्ती'ति ।
उ. पूर्वः साहसदण्डः । श्रोतणां धर्मस्थानं, एककं प्रति तयोरनुमतेऽन्येऽपि तद्धितेषु वर्तेरन् । प्रत्येकं, अर्धदण्डाः पूर्वसाहसस्यार्धानि । श्रद्धेयानां तु .
तयोर्दम्पत्योरनुमतेऽनुमतौ सत्यामन्येऽपि पुत्रादयः निष्कपटानां तु प्रतिषिद्धव्यवहारस्पर्शिनां, द्रव्यव्यपनयः तयोरैहिकेष्वामुष्मिकेषु च हितेषु वर्तेरन् द्रव्यविनि- साध्यद्रव्यहानिः, न तु दण्ड इत्यर्थः । श्रीमू. योगेनाऽपि ।
उ. परोक्षणाधिकर्णग्रहणमवक्तव्यकरा वा तिरो- . शङ्खलिखितौ
हिताः सिध्येयुः। व्यवहारेऽस्वतन्त्राः
प्रतिषिद्धापवादमाह-परोक्षेणेति । परोक्षेण आधिअस्वतन्त्राः पितृमन्तः ।
कर्णग्रहणं अप्रत्यक्षं गृहारामादिकमाधिं कृत्वा ऋणग्रहणं, :: पितृग्रहणं मातुरपि प्रदर्शनार्थम्। स्मृच.१०३ सिध्येत् तिरोहितमपि । अवक्तव्यकरा वा अमुकधनममुः । कौटिलीयमर्थशास्त्रम।
केन व्यवह्रियमाणं न दुष्यतीति लोकसंप्रतिपन्ना व्यवहारा सिद्धाः कीदृशा व्यवहाराः, असिद्धाश्च कीदृशाः वा, तिरोहिताः स्वामितिरोहिता अपि, सिध्येयुः। श्रीम. 'तिरोहितान्तरगारनक्तारण्योपध्युपह्वरकृतांश्च दायनिक्षेपोपनिधिविवाहसंयुक्ताः स्त्रीणामनिव्यवहारान् प्रतिषेधयेयुः । कर्तुः कारयितुश्च कासिनीनां व्याधितानां चामूढसंज्ञानामन्तरपर्वः साहसदण्डः । श्रोतृणामेकैकं प्रत्यर्धदण्डाः। गारकृताः सिध्येयुः । श्रद्धेयानां तु द्रव्यव्यपनयः।
अन्तरगारकृतानुपादेयानाह --दायेत्यादि । दायो - अग्राह्यव्यवहारानाह–तिरोहितेत्यादि । तिरोहिता- दायविभागस्तत्संबद्धः, निक्षेपः आभरणाद्यर्थ स्वर्णादीन् षड् व्यवहारान् आरप्स्यमानान् आरब्धांश्च, प्रति- द्यर्पणं अथवा अन्तःस्थद्रव्यरूपसंख्याप्रदर्शनपूर्व षेधयेयुः। तत्र तिरोहितः प्रच्छन्नदत्तविषयः प्रच्छन्नात्त- वासनस्यार्पणं तत्संबद्धः, उपनिधिः अनाख्यातबस्तुविषयश्च । स च स्वामिदेशकालक्रियाद्रव्यादिभेदेन गर्भसमुद्रवासनोपनिधानसंबद्धः, विवाहसंयुक्तः स्त्रीधनबहुविधः । तत्र स्वामितिरोहितः स्वाम्यनुज्ञां विनवान्येन विषयः इत्येतेऽन्तरगारकृताः, स्त्रीणां, अनिष्कासिनीनां तद्धनं यद् विनियुज्यते, देशतिरोहितः परोक्षसाक्षिकः, गृहबहिरनिर्गत्वरीणां, व्याधितानां चामूढसंज्ञानां रोगिणां (१) आध. २।२९।३ हिध.२।२०.
चानष्टचेतनानां, अन्तरगारकृताः सिध्येयुः। श्रीम. (२) आध.२।२९।४ हिध.२।२० (अन्येऽपि०). साहसानुप्रवेशकलहविवाहराजनियोगयुक्ताः (३) स्मृच.१३० स्मृसा.१२५; व्यचि.१०४; समु. पूर्वरात्रव्यवहारिणां च रात्रिकृताः सिध्येयः ।। ७१ शंखः; विच.२७. (४) कौ.३।१ अयमेव स्थलनिर्देशः सर्वत्र बोध्यः ।
रात्रिकृतव्यवहारेष्वदुष्टानाह-साहसेत्यादि । साहस