________________
पुनायः
५४९
पुनायाहों व्यवहारः
राज्ञा प्रत्यक्षदृष्टानि सुहृत्संबन्धिबान्धवैः । असाक्षिकं तु यद् दृष्टं विमार्गेण च तीरितम् । प्राप्तद्विगुणदण्डानि कार्याणि पुनरुद्धरेत् ॥ असंमतमतैदृष्टं पुनर्दर्शनमर्हति ॥
अयं श्लोकः अत्राप्रस्तुतोऽपि मूलग्रन्थं दृष्ट्वा लिखितः। (१) यदा पूर्वविजयस्य यथार्थत्वे प्रमाणं नास्ति यानि कार्याणि राज्ञा स्वयं प्रत्यक्षदृष्टानि कृतानि, यानि तदा व्यवहारान्तरमपि करोत्येव । यदाह नारदः- च सुहृत्संबन्धिबान्धवैदृष्टानि, परं यानि द्विगुणदण्डअसाक्षिकमिति।
स्मृसा.८४ प्राप्तानि, द्विगुणपणेन द्वितीयवारं दृष्टानि, तानि पुन(२) पूर्वजये चेत्प्रमाणं न स्यात् , तदा विनापि रुद्धरेत् । न पुनः पुनरपि तान्येवापदिशेदिति । अभा.१४ द्विगुणं दण्डं पुनर्विचारः ।
चन्द्र.१०३
वृहस्पतिः साक्षिसभ्यावसन्नानां दूषणे दर्शनं पुनः ।
पलायनानुत्तरत्वादन्यपक्षाश्रयेण च । । स्वचर्यावसितानां तु नास्ति पौनर्भवो विधिः ॥
हीनस्य गृह्यते वादो न स्ववाक्यजितस्य तु ॥ (१) ये साक्षिभिर्वा स्वसाक्ष्येणावसायं प्राप्ताः । ये
कुलादिभिर्निश्चितेऽपि न संतोषं गतस्तु यः।। च सभ्यैर्वावसायं प्रापिताः। विधर्मिणो मन्यन्ते । तेषां विचाये तत्कृतं राजा कुकृतं पुनरुद्धरेत् ॥ तीरितानुशिष्टन्यायेन राजोत्तरकरणस्याधिष्ठितो भूत्वा निश्चित्य बहुभिः साधं ब्राह्मणैः शास्त्रपारगैः। पुनर्व्यवहारदर्शनं कुर्यादिति । ये पुनः स्वचर्यावसिता
दण्डयेज्जयिना साकं । तु दोषिणः ॥ भवन्ति, कूटसाक्षिप्रपञ्चकरणेन वा कूटीभूताः स्वयमेव ।
कात्यायनः स्वकीयसंबन्धाः प्रपश्यन्ते (न्ति) । तेषां नास्ति पौन वो कुलादिभिर्निश्चितेऽपि न संतोषं गतस्तु यः।। विधिः । पुनर्व्यवहारदर्शनं च नास्तीति। अभा.२७ विचार्य तत्कृतं राजा कुकृतं पुनरुद्धरेत् ।। (२) स्वचर्यावसितस्य स्ववचनैः पराजितस्य पौनर्भवो
स्मृत्यन्तरम् विधिः पुनायकरणं नास्तीत्यर्थः। उपन्यस्तस्य तु बल- । यस्मिन् विवादे विजयः कूटसाक्षिकृतो भवेत् । वत्प्रमाणस्यासंनिधानेन दुर्बलप्रमाणग्रहणात् । पराजित- तत्तत्कायें निवर्तेत कृतं चाप्यकृतं भवेत् ॥ साक्षिदोषसंबद्धत्वात् अस्ति प्रमाणावसरः । व्यमा.३३६ नास्ति (नोक्तः); स्मृच.१३० (स्ववाचैव जितानान्तु नोक्तः (३) साक्षिसभ्यावसन्नानां साक्षिसभ्यद्वारेण प्राप्ताव- पौन वो विधिः); स्मृसा.१२२-१२३ स्वच (सुच) तु नास्ति
(च नोक्तः); पमा.२१५ स्मृचवत् ; दीक.५६ नास्ति (नोक्तः); सादानां, दूषणे साक्षिषु सभ्येषु चेत्यर्थः । दर्शनं पुनः
| व्यचि.६२ पू.:९८ तु (च); व्यत.२३१ स्वच (सुच) याशपुनर्व्यवहारदर्शनं कर्तव्यम् । स्वचर्यावसितः स्वव्यापारेण वल्क्यः; सवि.५४, ५०१ भ्याव (भ्यार्थ) बृहस्पतिः, व्यसौ. परस्परविरुद्धभाषणादिना पराजितः। *व्यक.१०२ ९३ तु नास्ति (च नोक्तः); न्यप्र.९० दीकवत् ; विता.९० (४) साक्षिवाक्यात्सभ्येरेव कृताद्वा निर्णयात्परा. सन्ना (साना) (स्ववाक्येन जितानां तु नोक्तः पौन वो विधिः
सेतु.१२७; प्रका.८२ स्मृचवत् ; समु.७१ स्मृचवत् : जितानां व्यवहारस्य पुनदर्शनं पूर्वदर्शनस्य दूषणे सती
(१) नास्मृ.१२५० शा (ज); अभा.१४. (२) व्यमा. त्यर्थः । सभ्यग्रहणममात्यादेरुपलक्षणार्थम् । स्मृच.१३० ३१०; व्यक.१०२, दीक.५६ तु (च); व्यचि.९९; व्यत. न्यायापेतं यदन्येन राज्ञाऽज्ञानकृतं भवेत् ।
२३१ दीकवत् ; व्यप्र.९१ च (वा); विता.७८ त्वाद (योर).
नस्य (नश्च); प्रका.३१ उत्त.; विव्य.९ येण च (यात्तथा). तदप्यन्यायविहितं पुनाये निवेशयेत +॥
(३)व्यक.१०२-१०३ बृहस्पतिकात्यायनौ स्मृच.१२९ * स्मृसा., व्यचि., व्यत., व्यप्र. व्यकगतम् ।+ व्याख्या- व्यसौ.९३बृहस्पतिकात्यायनी, व्यप्र.९१ न संतोषं (संतोष संग्रहः स्थलादिनिर्देशश्च कात्यायने दर्शनविधी(पृ.१०४)द्रष्टव्यः। न) बृहस्पतिकात्यायनौ; प्रका.८१७ समु.७१.. .
(१) स्मृसा.८४; व्यचि.१०,९९; व्यत.२३१७ चन्द्र. (४) व्यक१०३, स्मृचि.१२९; पमा.२१३, व्यचि. १०३ तु (च) विमा (विस); सेतु.१२६-१२७ दृष्टं (जुष्टं). ९९ क्रमेण नारदः, व्यसौ.९३, व्यप्र.९१ क (ध); प्रका. (२) नास्मृ.२।४०शुनी.४१७७०-७७१ अभा.२७८१४समु.७१. (१)
८१ समु.७१. (५) ब्यक.१०२-१०३ बृहस्पतिकात्यायनी; व्यमा.३१. स्वचर्या (स चार्ता) नास्ति (नोक्तः): ३३६ व्यसौ.९३ बृहस्पतिकात्यायनी व्यप्र.९१ बृहस्पतिकात्यायनौ. तु नास्ति (च नोक्तः); व्यक.१०२.१.३ स्वच (सुच) (६) समु.७०-७१.