________________
५४८
व्यवहारकाण्डम्
स्मृत्यन्तरम् -'न्यायापेतं यदन्येन राज्ञाऽज्ञानकृतं भवेत् । तदप्यन्यायविहितं पुनर्न्याये निवेशयेत् ॥ यत् पुनः पिता महोक्तम्–'ग्रामे दृष्टे पुरं यायात् पुरे दृष्टस्तु राजनि । राज्ञा दृष्टः कुदृष्टो वा नास्ति तस्य पुनर्भवः' ॥ इति तत्पूर्वसभातः प्रकृष्टसभान्तरालाभविषयम् । स्मृच. १२९
(५) तत्वत: पराजितोऽपि तात्त्विक साक्ष्यादिदोषमाशङ्कय विचारस्यासम्यक्त्वं मन्वानस्तद्दोषं निरूपाख्यत्वेनावधार्य विवादपदाद्धनात् द्विगुणं दण्डो दाप्यः । व्यचि. १०० (६) पूर्वविचारकस्य प्रामाणिकत्वसंशयेनाऽजितोऽस्मीति यो न्यायेन पराजितोऽपि सन् मन्येत, तं परो वादी पुनर्जित्वा विवादपदाद् द्विगुणं दमं दापयेदित्यर्थः । वीमि.
नारदः न्याय्यनिर्णयेऽपि पुनर्न्यायवादिनः पणः 'तीरितं चानुशिष्टं च यो मन्येत विधर्मतः । द्विगुणं दण्डमास्थाय तत्कार्य पुनरुद्धरेत् ॥ : (१) अत्र तीरितानुशिष्टशब्दौ द्वावप्येतौ स्मृतितन्त्रसामयिकौ । उपदेशात्प्रक्रमाच्च तयोः सार्थकत्वमिदम् । यत् तीरितमित्युक्तं, तद्व्यवहारस्य चतुर्थपादनिर्णयावसरे वादिप्रतिवादिनोः सभ्यैरेकवाक्यतयोच्चरितजयपराजयशब्दमात्र प्रकटीकृत निर्णयं, एतत्तीरितमित्युक्तम् । अनुशिटं पुनरुच्यते, यत्सभ्यैरेव तदनन्तरमपराधसारासारपर्यालोचनया निष्टङ्कितं निगदितदण्डं तदनुशिष्टम् | तथा हि, 'उद्दिष्टजयशब्दं यत्तत्तीरितमिहोच्यते । उद्दिष्टाद्दत्तदण्डं च अनुशिष्टं कुदृष्टके' ॥ एतन्निर्णयस्य स्वरूपमास्थानद्वयं, अस्मिन्निगदस्थानद्वयं, अस्मिन्नि
(१) नासं. १५६ तः (णा); नास्मृ. १।६५; शुनी. ४ । ७६९-७७० (द्विगुणं दण्डमादाय पुनस्तत्कार्यमुद्धरेत्); अभा. १७ नासंवत् ; मेघा.८।२(= ) उत्त.: ९ २३३ उत्त. मिता
२।३०६ च (वा); अप. २१८ ० स्मृत्यन्तरम् : २।३०५; व्यक. १०२, स्मृच. १२९ ती (ति); स्मृसा. ८४:१२२ चान् ( चार्थ); पमा. २१३ नासंवत्; दीक. ५६ मन्येत वि (न मन्येत); व्यचि. १०,९८; दवि. ३५३ तत्कार्यं पुनरु (तयैतत्कार्यमु ); व्यत. २३१ स्था (दा); चन्द्र. १०३ तत्का... रेत (पुनर्वादे नियोजयेत् ); व्यसौ. ९३ विधर्मतः (न कर्मवित् ) रथा (दा) तत्कार्यं पुनरु ( पुनस्तत्कार्यमु ) ; विता. ९१ चा (वा); सेतु. १२६ स्था (दो); प्रका.८१ ती (ति); समु. ७१.
गदस्थानद्वये एकतमप्रदेशेऽपि स्थित्वा य एवात्मानं विवर्मणा कुन्यायेन पराजितं मन्येत, स एव तत्र स्थित एव । राजकुले द्विगुणं दण्डं स्वमास्थाय उत्तरकरणं चोद्दिश्य तत्पुरतः तत्कार्य पुनरुद्धरेदिति । अभा. १७-१८
(२) तीरितं साक्षिलेख्यादिनिर्णीतमनुद्धृतदण्डम् । अनुशिष्टमुद्धृतदण्डं दण्डपर्यन्तं नीतमिति यावत् । मिता. २ ३०६
अप. २।३०६
तम् ।
(३) यत्तस्य पराजय हेतु लिखितं तीरितम् । यच्च तस्य दण्डनं तदनुशिष्टम् । (४) विधर्मतः धर्मशास्त्रविरोधतो जातमिति यो विवादी सम्यनिर्णीतमप्यौद्धत्यान्मन्यत इत्यर्थः। स्मृच.१२९ तीरितं निर्णीतम् । अनुशिष्टं परेषु प्रतिपादि+ स्मृसा.८४ (६) तीरितं समापितम् । निर्णयपर्यन्तं प्रापितमिति यावत् । 'पार तीर कर्मसमाप्तौ' इत्यस्य निष्ठान्तं रूपम् । अनुशिष्टं अर्थिप्रत्यर्थिनौ प्रति कथितं जयपत्रेचारोपितम् । विधर्मतो धर्मविपरीतम् । कुदृष्टमिति 1 यावत् । योऽर्थिप्रत्यर्थिनोरन्यतरो मन्येत स पराजयनिमित्तं दण्डं द्विगुणमादायाङ्गीकृत्य तत्कार्ये पुनरुद्धरेत् चतुष्पाद्यवहारप्रवर्तनेन निर्णाययेत् । कुनिर्णयिनां दण्ड:
व्यप्र. ९०.
दुर्दृष्टे व्यवहारे तु सभ्यास्तं दण्डमाप्नुयुः । न हि जातु विना दण्डं कश्चिन्मार्गेऽवतिष्ठते ॥
(१) दुर्दृष्टे व्यवहारे अन्तःकरणेन पुनर्विचारिते कृते वादिप्रतिवादिनोर्यस्यैवावसायो, भवति स एव द्विगुणं दण्डं प्राप्नुयादिति । तद्दण्डहेतुश्चात्रैवायमुक्तःन हि जातु इत्यादि ।
Xअभा. १८
(२) तत्र कुंकृतत्वे सिद्धे प्राङ्न्यायद्रष्टॄणां दण्डमाह नारदः - दुई इति । अयं च सभ्यानामेव दण्डो जेतुर्दुर्दर्शनाप्रयोजकत्वे वेदितव्यः । प्रयोजकत्वे तत्र तस्यापि दण्डः । स्मृच. १२९
* व्यचि अभागतम् । + चन्द्र स्मृसागतम् । X नाभा अभावत् ।
(१) नासं. १।५७ स्तं (स्तत्) ण्डं (ण्डात् ) ; नास्मृ. ११६६; शुनी. ४।७७२ उत्त; अभा. १८३ व्यक. १०३ स्मृच. १२९ स्तं (स्ते ) ण्डं (ण्डात् ); व्यचि. १००; व्यसौ . ९३; व्यप्र. ९१; प्रका.८१ स्मृचवत् समु. ७१ स्मृचवत् .