________________
पुनायः पूव पूर्व गुरु ज्ञेयं व्यवहारविधौ नृणाम् * ॥ । न्यायाभासत्वे सति विधातव्यः। स्मृच.१२९ दुर्दृष्टांस्तु पुनदृष्ट्वा व्यवहारान्नृपेण तु ।
(५) यत्तु लोभप्रमादादिना दुष्टसाक्षिसभ्यैर्निर्णीतं , सभ्याः सजयिनो दण्डथा विवादाद्विगुणं दमम्॥ तत्र दूषणे प्रमाण सिद्धे पुनर्विचारणीयमेव । यदाह (१) यश्चायं व्यवहारमार्ग उक्तः तत्र सर्वस्मिन्नेवायं याज्ञवल्क्यः -दुर्दृष्टांस्त्विति ।
व्यचि.९९ राजाश्रयः साधारणो विधिः-दुईष्टमिति । प्रागस्योक्त- (६) आद्यतुशब्देन प्रामाणिकतयाऽवधारितैः सभ्यैत्वात् पुनरारम्भो राज्ञः स्वयं द्रष्टत्वेन प्रयत्नातिरेकार्थः। दृष्टे पुनदर्शनसभ्यदण्डयोर्व्यवच्छेदः । द्वितीयतुशब्देन
विश्व.२।३०८ कपटपराजितस्य दण्डो व्यवच्छिद्यते। *वीमि. (२) रागलोभादिना अन्यथा व्यवहारदर्शने दण्ड- न्याय्यनिर्णये हठात्पुनायवादिनो दण्डः माह-दुर्दृष्टांस्तु इति । दुर्दृष्टान् स्मृत्याचारप्राप्तधर्मो- 'यो मन्येताजितोऽस्मीति न्यायेनापि पराजितः । ल्लङ्घनेन रागलोभादिभिरसम्यग्विचारितत्वेनाशङ्कय- तमायान्तं पुनर्जित्वा दापयेद् द्विगुणं दमम् ॥ मानान् व्यवहारान् पुनः स्वयं राजा सम्यग् विचार्य | (१) यथा विजितो दण्डयो मिथ्याभिधानात् , तथैव, निश्चितदोषाः पूर्वसभ्याः सजयिनः प्रत्येकं विवादपदे यो मन्येतेति । सष्टार्थः श्लोकः। विश्व.२१३०९ यो दमः पराजितस्य तद्विगुणं दाप्याः । अप्राप्तजेतृ- (२) न्यायतो निर्णीतव्यवहारस्य प्रत्यावर्तयितुर्दण्डदण्डविधिपरत्वाद्वचनस्य 'रागाल्लोभादि'त्यादिना श्लो- माह-यो मन्येतेति । यः पुनायमार्गेण पराजितोऽपि केनापौनरुक्त्यम् । यदा पुनः सानिदोषेण व्यवहारस्य औद्धत्यान्नाहं पराजितोऽस्मीति मन्यते तमायान्तं कूटदुदृष्टत्वं ज्ञातं तदा साक्षिण एव दण्डया न जयी नापि लेख्यायपन्यासेन पुनर्धर्माधिकारिणमधितिष्ठन्तं धर्मेण सभ्याः । यदा तु राजानुमत्या व्यवहारस्य दुइष्टत्वं ज्ञातं पुनः पराजयं नीत्वा द्विगुणं दण्डं दापयेत् । मिता. तदा सर्व एव राजसहिताः सभ्यादयो दण्डनीयाः। (३) द्विगुणदमाङ्गीकारे सत्येव तदीयो व्यवहारः 'पादो गच्छति कर्तारं पादः साक्षिणमृच्छति । पादः पुनर्द्रष्टव्यो नान्यथेति तात्पर्यार्थः। अप. सभासदः सर्वान्पादो राजानमृच्छति ॥ इति वचनात् । (४) अत्र व्यवहारसमाप्तेरन्यथात्वासंभवात् पुनएतच्च प्रत्येकं राजादीनां दोषप्रतिपादनपरं न पुन- ायान्तरमपि प्राङ्न्यायपराजित एव अङ्गीकृतदण्डेन रेकैकस्यैव पापपूर्वस्य विभागाय । यथोक्तम् --'कर्तृसम- दण्ड्य इत्याह याज्ञवल्क्यः -यो मन्येतेति । एवं सदण्डः वायिफलजननस्वभावत्वादपूर्वस्य' इति । मिता. पुनायः । सनृपोत्तरसभायामेव नृपस्यैव दण्डने
(३) 'सभ्याः पृथक् पृथग्दण्ड्याः विवादाद्विगुणं ऽधिकारान्नपरहितायां तूत्तरसभायां दण्डरहितः पुनायः दमम्' इत्युक्तं तद्धनविवादविषयम् । इदं तु तद्व्यति- कार्यः। दण्डांशस्य नृपैककार्यत्वात् । उत्तरसभया च पूर्वरिक्तविषयमिति न पौनरुक्त्यम् ।
+अप. सभातो ज्यायस्या भवितव्यम् । सभ्यानां ज्यायस्त्वतारतम्यं (४) एवमसंतोषमात्रेण पुनायः प्रकृतस्य निर्णयस्य निर्गत निर्णयप्रकरणे दर्शितम् । नृपसभादृष्टस्य कुदृष्टत्व* व्याख्यासंग्रह ः स्थलादिनिर्देशश्च सभाप्रकरणे(पृ.४०)द्रष्टव्यः। शङ्कायां तु प्रकृष्टनृपान्तरसभायां पुनायः। तथा च xपमा. मितागतम् । + शेषं मितागतम् ।
* शेषं मितागतम्। (१) यास्मृ.२।३०५; विश्व.२।३०८ टांस्तु (ष्टं तु) रान् । (१) यास्मृ.२।३०६;अपु.२२७।६५:२५९८१७ विश्व . (रं) दावि (दद्वि) दमम् (पृथक् ); मिता.; अप.२।३०४ २।३०९ यान्तं (गतं); मेधा.८।२ पू. मिता.; अप.२।३०५, (सम्यग्दृष्ट्वा तु दुर्दृष्टान्व्यवहारान्नपेण तु) दमम् (पृथक् ); व्यक. स्मृच.१२९ पमा.२१३ वसिष्ठः ब्यचि.१०० तमायान्तं १०३, स्मृच.१२९; पमा.२१३, व्यचि.९९ वादा | (सभायां तु); दवि.३५२ दाप ...णं (द्विगुणं दापयेत् ) तमा(धाय); दवि.३५१; व्यत.२३१; सवि.५३ दावि (ददि): यान्तं (सभायां तं); सवि.५००; व्यसौ.९३ दाप ४९९ दृष्ट्वा (दृष्टैः) दावि (ददि); व्यसौ.९३ स्तु (श्च); ... दमम् (द्विगुणं दापयेद्धनम् ); वीमि.तमायान्तं (तं सभायां); वीमि. दमम् (पृथक् ); व्यप्र.९०% व्यउ.१६५, व्यम.११०% व्यप्र.९० तमायान्तं (सभायां तं); व्यउ.१६५व्यम.११. 'विता.२७ सजयिनो (संजपिनो) दमम् (पृथक् ) उत्त. राकौ. | येनापि (यतोऽपि) यान्तं (यात); विता.८३०; राको.४९५, ४९५, सेतु.१२७ दाद् (दे); प्रका.८१; समु.७१. | प्रका.८२; समु.७१.