________________
पुनायः
मनुः
धर्मतस्तीरितम् । 'पार तीर कर्मसमाप्तौ' इति चुरादौ अनिबर्तनीयं कार्यम्
पठ्यते । शास्त्रव्यवस्थानिर्णीतम् । अनुशिष्टं दण्डपर्यन्तता 'तीरितं चानुशिष्टं च यत्र कचन यद्भवेत् । च नीतं स्यात् तत्कृतमङ्गीकुर्यान्न पुनर्निवर्तयेत् एतच्चाकृतं तद्धर्मतो विद्यान्न तद्भयो निवर्तयेत् ॥ कारणात् । अतः कारणकृतं निवर्तयेदेव । ममु. . (१) यत्र कचन राजाधिकरणे व्यवहारपदं तीरितम्
निवर्तनीयं कार्यम् 'पार तीर कर्मसमाप्तौ' निश्चितम् । असौ यत्र प्रयुञ्जीतेति अमात्याः प्राड्विवाको वा यत्कुर्युः कार्यमन्यथा। न केवल वाचा सेत्योक्तम् । यावद अनुशिष्टं, दण्ड तत्स्वयं नृपतिः कुर्यात्तान सहस्रं च दण्डयेत् ॥ प्रणयनं कृतम् । तद्राजा कृतमेव विद्यान्न पुनर्निवर्तये (१) धनग्रहणसंबन्धेन पूर्व निःस्वीकरणं, अयं तु दन्तरेण द्विगुण दण्डम् । यथाह-'द्विगुण दण्डमास्थाय | निमित्तान्तरेणाज्ञानादिना । अमात्यो राजस्थानीयादिः । तत्कार्य पुनरुद्धरेत्' इति।
*मेधा. तं सहस्रं च दण्डयेत् । गर्गशतदण्डनवत्समुदायेन (२) यत्पुनर्मनुवचनं 'तीरितमित्यादि तद् आर्थि | वाक्यपरिसमाप्तिः।
मेधा. प्रत्यर्थिनोरन्यतरवचनाद् व्यवहारस्याधर्मतो वृत्तत्वा (२) अमात्यः सेनापत्यादिः। अन्यथा कुर्युरुत्कोशङ्कायां पुनर्द्विगुणदण्डप्रतिज्ञापूर्वकं व्यवहारं प्रवर्तयेत् , चादिना । कुर्याद् व्यवस्थापयेत् । सहस्रमित्यल्पविषये न पुनर्धर्मतो वृत्तत्वनिश्चयेऽपि राज्ञा लोभादिना प्रवर्त- सहस्रपण विवादे । अधिके त्वधिकम्। मवि. नीयः इत्येवंपरम् । यत्पुनर्नुपान्तरेणापि न्यायापेतं (३) राजामात्याः प्राड्विवाको वा व्यवहारेक्षणे कार्य निवर्तितं तदपि सम्यक् परीक्षणेन धर्ये पथि | नियुक्तो यदसम्यग्व्यवहारनिर्णयं कुर्युस्तत्स्वयं राजा स्थापनीयम् । 'न्यायापेतं यदन्येन राज्ञाऽज्ञानकृतं भवेत्।। कुर्यात् पणसहस्रं तान् दण्डयेत् । इदं च उत्कोचधनतदप्यन्यायविहितं पुनाये निवेशयेत्॥ इति स्मरणात्।। ग्रहणेतरविषयम् । उत्कोचग्रहणे .'ये नियुक्तास्तु'
मिता.२।३०६ । इत्युक्तत्वात् । (३) 'पार तीर कर्मसमाप्तौ इति निष्ठाप्रत्यये रूपम्। (४) सहस्रं पणान् । दण्डव्यवहारेऽनुक्तसंख्येयायाःतेन निर्णीय परिसमापितमित्यर्थः । अनुशिष्टं साक्षिभि- | संख्यायाः पणगतत्वेन परिभाषितत्त्वात् । व्यप्र.९१ . रुक्तम् । यत्र कचन ग्रामादिसभायाम् । +व्यक.१०२
याज्ञवल्क्यः (४) तत्स्त्रीकृतत्वादिनिवृत्तिहेत्वभावविषय एवोत्सर्ग
पुनायस्थानानि, पुनाय विषयश्च मात्रमिति मन्तव्यम्।
+स्मृच.१२९ | नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । . (५) यत्र क्वचित् ऋणादानादिव्यवहारे यत्कार्य
___x मच., भाच. ममुगतम्। * मवि. मेधागतम् । +म्यचि.,व्यत.,नन्द. व्यकवत् । पमा. स्मृचवत् ।
(१) मस्मृ.९।२३४, शुनी.४१७७१-७७२ व्यक. (१) मस्मृ.९।२३३, मिता.२।३०६ यद्भवेत् (विद्यते)
१०३ यत् (ये) च (तु); स्मृच.१३० त्याः (त्यः) यत्कुर्युः विद्यान्न तद्भूयो (ज्ञेयं न तत्प्राशो); अप.२।३०५ (=)
(यः कुर्यात् ) त्तान् (त); पमा.२१२ त्याः (त्यः) शेष व्यकमितावत् ; व्यक.१०२, स्मृच.१२९ ती (ति); पमा.२१४;
वत् ; व्यचि.१०० व्यकवत् ; दवि.३५२ अमा (स्वामा) को व्यचि.९८ येत् (ते); व्यत.२३१ यद्भ (संभ); सवि.५००
वा (काश्च) शेष व्यकबत् ; सवि.५०१ यत्कुर्युः (यः कुर्यात्); व्यप्र.९०, विता.८३० चा (बा) शेषं मितावत् ; सेतु.
व्यसौ.९३ व्यकवत् ; व्यप्र.९१ व्यकवत् ; विता.९२म्यकवत् । १२६ था (द्वा); प्रका.८१ स्मृचवत् समु.७१.
प्रका.४४ स्मृचवत् । समु.७१ स्मृचबत्. १ कार. २ सत्यैरुक्त.
१ अर्थतस्तु. २ णाप्रज्ञा.