________________
निर्णयकृत्यम्
५४५ साक्षिभिस्तावदेवासौ लभते साधितं धनम् ॥ ज्ञेया सा प्रतिपत्तिस्तु तस्या? विनयः स्मृतः ।। एवं धर्मासनस्थेन समेनैवाऽविवादिना। इति यो दण्डोऽभिहितः स एव मिथ्याभियोगेऽपि स्वयं कार्याणां निर्णयो दृश्यो ब्राह्मणैः सह नान्यथाx॥ तत्प्रतिपद्यमानस्य भवतीत्यवगन्तव्यम्। स्मृच.१२२ व्यवहारान् स्वयं दृष्ट्वा श्रुत्वा वा प्राड्विवाकतः। 'तीर्णप्रतिज्ञो विजयी मिथ्यावादी विहीयते ।। जयपत्रं ततो दद्यात् परिज्ञानाय पार्थिवः ॥ जितः स विनयं दाप्यः शास्त्रदृष्टेन कर्मणा । सिद्धेनार्थेन संयोज्यो वादी सत्कारपूर्वकम् ।। यदि वादी निराकाङ्क्षःसाक्षिसत्ये व्यवस्थितः।।
लेख्य स्वहस्तसंयुक्तं तस्मै दद्यात्तु पार्थिवः +॥ 'जितं तु दण्डयेद्राजा जेतुः पूजां प्रवर्तयेत् । 'निरस्तं लिखितं यत्तु तच्च सभ्यो विनाशयेत् ।
अजिता अपि दण्ड्याः स्युर्वेदशास्त्रविरोधिनः ।। पश्चात्कारक्रिया वाऽपि निरस्येत न संशयः ।।
"जेतुः प्रवर्तते पूजा गन्धमाल्याम्बरादिना ।। निरस्ता तु क्रिया यत्र प्रमाणेनैव वादिना ।
संग्रहकारः पश्चात्कारो भवेत्तत्र न सर्वासु विधीयते ॥ उक्तप्रकाररूपेण स्वमतस्थापिताऽपि वा । दासस्त्रीभूगृहारामलेखकानां पराजये। राजा परीक्ष्य साक्ष्यैश्च स्थाप्यौ जयपराजयौ ।। एतेष्वेव सदा देयः पश्चात्कारस्तु पार्थिवैः ॥ यो यथोक्तान्यतमया क्रिययाऽर्थ प्रसाधयेत् । पश्चात्कारो निर्णयान्तरक्रिया जयपत्रादिका, प्रमाणं
भाषाक्षरसमं साध्यं स जयी परिकीर्तितः ।। साक्ष्यादि । एतेष्वेवेत्युपलक्षणं, अन्यत्रापि शिष्टै
असाधयन्साधयित्वा विपरीतार्थमात्मनः । स्तद्दानात् ।
व्यचि.९८
दृष्टकारणदोषो वा यः पुनः स पराजयी । व्यासः
* व्याख्यासंग्रहः स्थलादिनिर्देशश्च साक्षिप्रकरणे (पृ.३४६) 'निहते तु यदा वादी स्वयं तत्प्रतिपद्यते ।
द्रष्टव्यः । * अस्य व्याख्यानं 'निहते लिखितम्' इति याज्ञवल्क्यवचन
(१) व्यमा३३३. (२) स्मृच.१२०पमा.१९९;स्मृचि. व्याख्यासु (पृ.५३९) द्रष्टव्यम्। x स्थलादिनिदेशः दर्शनविधी
५९पू., नृप्र.१६ जितं तु (विजितं) पृ. सवि.२१९ पू. विता. (पृ.१०५) द्रष्टव्यः।+स्थलादिनिर्देशः लेख्यप्रकरणे (पृ.३६८)
८३ पू.; राकौ.४४१ वर्त (कल्प) पू.; प्रका.७६; समु.६६. द्रष्टव्यः। व्याख्यासंग्रहः स्थलादिनिर्देशश्च लेख्यप्रकरणे
(३) स्मृच.१२०; स्मृचि.५९, नृप्र.१८, सवि.२१९ (पृ.३६९) द्रष्टव्यः ।
ते (येत्) जा (जां) ना (भिः) स्मृतिः; प्रका.७६; समु.६६. (१) व्यसौ.९३ . (२) व्यक.१०२ तच्च सभ्यो (तत्तु सयो) वाऽपि (कार्या); व्यचि.९७.
(४) स्मृच.१२० पि वा (क्रिया) साक्ष्यै (सभ्यै); पमा. (३) व्यक.१०२ एतेष्वे (तत्तथै); ब्यचि.९८, व्यसौ.१३. १९९, नृप्र.१६ स्मृचवत् ; सवि.२१९ तापि वा (ताः (४) व्यक.१०१, स्मृच.१२२ हुते (हवे) यदा (यथा)
क्रियाः) साक्ष्यै (सत्यै); प्रका.७६; समु.६६. स्तु (श्च); पमा.२०२ | (); दीक.३२ तु यदा (च स्वयं) (५) स्मृच.१२०; पमा.१९९; नृप्र.१६; सवि.२१९) सा (सं) विनयः (नियमः); व्यचि.९६ हुते (हवे) | (ध); प्रका.७६; समु.६६. (६) स्मृच.१२० दृ (दु); पमा.१९९ नृप्र.१७ तत्प्र (तु प्र) | () स्मरणम् ; व्यसौ.९२ स्या? यित्वा (यन्वा) जयी (जितः); नृप्र.१६; सवि.२१९; प्रका. विनयः (त्रार्थ नियमः); प्रका.७७ हुते (हवे); समु.६७. २३४, समु.६६ यित्वा (यन्वा).
म्य. का.६०