SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ व्यवहारकाण्डम् ___ व्यवहारमातृकाप्रशंसा प्रदद्याज्जयिने लेख्यं जयपत्रं तदुच्यते ॥ व्यवहारमुखं चैतत्पूर्वमुक्तं खयंभुवा । साधयेत्साध्यमर्थ यच्चतुष्पादान्वितं च यत । मुखशुद्धा हि शुद्धिः स्याद्व्यवहारस्य नान्यथा ॥ राजमुद्रान्वितं चैव जयपत्रकमिष्यते+॥ योऽयं व्यवहारमातृका नामाध्याय उपलक्षित एत- यवृत्तं व्यवहारे तु पूर्वपक्षोत्तरादिकम् । त्सर्व व्यवहाराणां मुखम् । सर्वव्यवहारार्थव्यापित्वात् । क्रियावधारणोपेतं जयपत्रेऽखिलं भवेत् + ।' स्वयंभुवा ब्रह्मणाऽभिहितमनया प्रत्यग्रीकृतव्यवहारमुख- अपराधानुरूपं तु दण्डं च परिकल्पयेत् ॥ शुद्धिः स्यात् । मुखशुद्धौ तु शुद्धिर्व्यवहारस्य स्वयंभुवा एवं शास्त्रोदितं राजा कुर्वन्निर्णयपालनम् । कीर्तितेति । अभा.२८ वितत्येह यशो लोके महेन्द्रसदृशो भवेत् ॥ ऐवं पश्यन् सदा राजा व्यवहारान् समाहितः । साक्षिलेख्यानुमानेन प्रकुर्वन् कार्यनिर्णयम् । वितत्येह यशो दीप्तं प्रेत्याप्नोति त्रिविष्टपम् ।। वितत्येह यशो राजा बध्नस्याप्नोति विष्टपम् ।। एवमनेन प्रोक्तक्रमेण सह नित्यमेव यथार्थाधिकरणे सर्वापलापं यः कृत्वा मिथोऽल्पमपि संवदेत् । सात्पर्यतोऽर्थान् तथा धर्माधिकरणे अधिकतरतात्पर्यतः सर्वमेव तु दाप्यः स्यादभियुक्तो बृहस्पतिः ।। एकचित्तो राजा व्यवहारान् पश्येत् । इह लोके यशो कात्यायन: दीप्तमिति । भुवनं प्रकाशं वितत्य विस्तार्य अनेन महता अनेकार्थाभियोगेऽपि यावत्संसाधयेद्धनी । पुण्यसंचयेनोपार्जितं परलोकत्रिविष्टपं स्वर्गे स्थानं शाश्वतं _* व्याख्यासंग्रहः स्थलादिनिर्देशश्च लेख्यप्रकरणे (पृ.३६५) प्राप्नोति । अभा.१९-२० द्रष्टव्यः । बृहस्पतिः + स्थलादिनिर्देशः लेख्यप्रकरणे (पृ.३६५,३६६) द्रष्टव्यः।। सम्यनिर्णयपर्यवसानं जयपत्रदानं दण्डश्च x स्थलादिनिर्देशः दर्शनविधौ (पृ. ९८) द्रष्टव्यः । रोज्ञा यत्नेन कर्तव्यं संदिग्धार्थविचारणम् । (१) व्यक.७ दृशो (चिवो); स्मृच.१२३ व्यकवत् ; त्रयस्तत्रोपचीयन्ते हानिरेकस्य जायते॥ पमा.२१९; स्मृचि.७न्द्रसदृशो (न्द्रः सोऽचिरात्); नृप्र.१७ 'जेताप्नोति धनं पूजां जितो विनयनिग्रहम् । सवि.५०२ शास्त्रोदितं (सभ्यैर्दिवा) 4 (या) शेषं व्यकवत् । व्यप्र.९३ व्यकवत् ; प्रका.७७ व्यकवत् । समु.६७ निर्ण जयं दानं दमं राजा सभ्याः पुण्यमवाप्नुयुः॥ (विन) शेष व्यकवत्. प्रेतिज्ञाभावनाद्वादी प्राड्विवाकादिपूजनात् । (२) स्मृच.१२३; पमा.२१९, सवि.५०३ र्वन् (यात्); जयपत्रस्य चादानाजयी लोके निगद्यते ॥ विता.९४ राजा ब्रटन (राज्यं वृद्ध) : ८३१ कार्य (न्याय) पूर्वोत्तरक्रियावादनिर्णयान्ते यदा नृपः। बध्न (वृत्र); प्रका.७७; समु.६७. (३) व्यमा.३११ थो (थ्या) प्यः (प्यं) दमि (दिति); (१) नास्मृ.२१४४; अभा.२८. (२) नासं.१।६५ प्रेत्याप्नोति त्रि (बध्नस्याप्नोति); नास्मृ. स्मृच.१२०; प्रका.७६ लापं (लम्भ); समु.६६, विव्य.१० थो (थ्या). ११७४; अभा.१९, अप.२।१ सदा (स्वयं) प्रेत्या... पम् । (४) मिता.२।२० व्यमा.३१२ गे (गो) साधितं (शक्रस्यैति सलोकताम् ); स्मृच.१२३ प्रेत्या...पम् (शक (नाधिक); अप.२।२०; व्यक.११८ नी (नम्); स्मृच.१२१३ स्यैति सलोकताम् ); सवि.५०२ तं (प्तः) प्रेत्या ... पम् विर.४८ ऽपि (च); पमा.२०३ ऽपि (तु) संसाधयेद्धनी (इन्द्रस्यति सलोकताम् ); ब्यप्र.९३ श्यन् (श्येत्) दीप्तं (साधयते धनम्) तं (ता); व्यचि.२७ ऽपि (तु); व्यनि. (लोके); प्रका.७७ स्मृचवत् ; समु.६७ स्मृचवत् . व्यचिवत् ; नृप्र.१७ पूर्वार्धं पमावत् ; व्यत.२१८ ब्यचि. (३) स्मृच.१२३; प्रका.७७; समु.६७. (४) स्मृच. १२३; समु.६७. वत् ; चन्द्र.२१:१२७,१२८ व्यचिवत् ; व्यसौ.३७ (५) शुनी.४।७७३-७७४, व्यक.१०२; व्यचि.९७; व्यचिवत् । व्यप्र.९८ विता.१०७; सेतु.१११ नम् (ने) स्मृचि.६० व्यत.२३०% व्यसौ.९२, व्यप्र.९२ के ( प्रका.७६ समु.६६ साधितं (नाधिक); विव्य.१० ऽपि (च) सेतु.१२५ चा (वा). साधितं (नाधिक).
SR No.016113
Book TitleDharmkosh Vyavaharkandam Vol 01 Part 01
Original Sutra AuthorN/A
AuthorLakshman Shastri Joshi
PublisherPrajnapathshala Mandal
Publication Year1937
Total Pages858
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy